________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रम
चरित्रे | ॥ ४३ ॥
www.kobatirth.org
सिणीचित्तपयक्खेव निरिक्खणेण य नम्मालावकरणेण य बिंदुचुयपहेलियापण्डुत्तर जाणणेण य विणोयंतो चिट्ठामि ताव अयंहिडिवमंड भंडामरो जुगंतपणच्चिरमेरवपयडम डमेत डमरुपनिनायनिङ्कुरो खरनहरनिदारियमयगलगलग जियदारुणो पासपरिवत्तिभवणभित्तिपरिफालणसमुच्छलंत पडि सय सहस्सदुविसहो समुडिओ हलबोलोति, तं च सोऊण विष्फारिनयण जुयलो सयलदि सिमंडल महमवलोयमाणो पेच्छामि तडिदंडपड करवालवावडकरे भवणंगणमभिसरते हणहणहणति भणते विजाहरे, ते य दट्ठण मम परियणो भयमरथरहरंतसरीरो करुणाई दीणाई वयणाई समुल्लवितो सयलदिसासु सिग्धं पलाओति, ताहे पहरणरहिओ एमागीवि ठाऊणाहं तेर्सि समुह जंपिउमेवं पवत्तो य-रे रे किं गलगहियन्त्र निरत्थयं विरसमारसह ? के तुम्भे १ केण पेसिया ? किं वा आगमण कर्ज १, तेहिं भणियं रे रे नरिंदाहम ! तझ्या अम्ह पहुणो सत्तुरक्खणेण चित्रपदक्षेप निरीक्षणेन च नर्माssलापकरणेन च बिन्दुच्युतप्रहेलिकाप्रश्नोत्तरज्ञानेन च विनोदयंस्तिष्ठामि तावदकाण्डविघटितब्रह्माण्डभाण्डोड्डारो युगान्तप्रनृत्यद्वैरवप्रहतडमड्डमड्डमरुकनिनादनिष्ठुरः खरनखरनिर्धारित मद्गलगलगर्जितदारुणः पार्श्वपरिवर्तिभवनभित्तिपरिस्फालन समुच्छलत्प्रतिशब्दक सहस्र दुर्विषहः समुत्थितः कोलाहल इति तं च श्रुत्वा विस्फारितनयनयुगलः सकलदिङ्घण्डलमहमवलोकमानः प्रेक्षे तडिद्दण्डप्रचण्डकर वाळव्यातकरान् भवनाङ्गणमभिसरतो' जहि जहि जही ' ति भणतो विद्याधरान् तां दृष्ट्वा मम परिजनो भयभरकम्पमानशरीरः करुणानि दीनानि वचनानि समुल्लपन् सकलदिक्षु शीघ्रं पलायित इति, तदा प्रहरणरहित एकाक्यपि स्थित्वाऽहं तेषां संमुखं जल्पितुमेवं प्रवृत्तश्च रे रे किं गलगृहीता इव निरर्थकं विरसमारसत ? के यूयम् ? केन प्रेषिताः ? किंवाऽऽगमन कार्यम् ?, तैर्भणितं रे रे नरेन्द्राधम ! तदाऽस्माकं प्रभोः ! शत्रुरक्षणेन
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
वीरसेन
राज्ये
विद्याधर
मारणोद्युक्तदुष्टखचरस्य
सैन्या
गमनम् ॥
॥ ४३ ॥