SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । खचरस्य स्वदेश प्रतिगमनम् ॥ ॥४२॥ CRORSCIENCECRECCHCRACCI तेणावि भणियमेयं नरिंद ! कारण एस वच्चिस्सं । हिययं तु निगडजडियं व तुम्ह पासे परिवसिही ।। ३३ ।। वरमत्थखओ वरमन्नदेसगमणं वरं मरणदुक्खं । सजणविरहो पुण तिक्खदुखलक्खंपि अक्खिबह ।। ३४ ।। इय भणिउं सोगगलंतनयणजलबिंदुधोयगंडयलो । काऊण मम पणाम सपरियणो अइगओ गयणं ।। ३५ ।। अहंपि तेसिं गयणुप्पयणसामत्थमवलोइंतो पुवदिट्ठसमरवावारसंरंभमणुचिंतयंतो चिंतयंतो केत्तियंपि वेलं विलंबि नियरजकजाई अणुचिंतिउं पवत्तो, विसुमरियं च मम भोगपमुहकजकोडिकरणपसत्तस्स तं गयणनिवडियविजाहरमारणउजुयदुद्रुखयरस्स सामरिसं वयणं । एगया य रयणीए जाव कड़वयपहाणजणपरियरिओ नियदेससुत्थासुत्थपरिभावभावणेण य रायंतररहस्सायनणेण य गयतुरयगुणवन्नणेण य किन्नराणुकारिगायणजणपारद्धकागलीगीयसवणेण य सायरपणच्चिरवारविला तेनापि भणितमेतद् नरेन्द्र ! कायेनैष ब्रजिष्यामि । हृदयं तु निगडजडितमिव तव पार्श्वे परिवत्स्यति ॥ ३३ ॥ वरमर्थक्षयो वरमन्यदेशगमनं वरं मरणदुःखम् । सजनविरहः पुनस्तीक्ष्णदुःखलक्षमपि आक्षिपति ॥ ३४ ॥ रुवं भणित्वा शोकगलन्नयनजलबिन्दुधौतगण्डस्थलः । कृत्वा मम प्रणानं सपरिजनोऽतिगतो गगनम् ॥ ३५ ॥ अहमपि तेषां गगनोत्पतनसामर्थ्यमवलोकयन पूर्वदृष्टसमरव्यापारसंरम्भमनुचिन्तयन् चिन्तयन् कियतीमपि वेलां विलम्ब निजराज्यकार्याणि अनुचिन्तयितुं प्रवृत्तः, विस्मृतं च मम भोगप्रमुख कार्यकोटिकरणप्रसक्तस्य तद्गमननिपतितविद्याधरमारणोद्युक्तदुष्टखचरस्य सामर्ष वचनम् , एकदा च रजन्यां यावत् कतिपयप्रधानपरिजनपरिकरितो निजदेशस्वस्थास्वस्थपरिभावभावनेन च राजान्तररहस्याऽऽकर्णनेन च गजतुरगगुणवर्णनेन च किन्नरानुकारिगायक जनप्रारब्धका कलीगीतश्रवणेन च सादरप्रनृत्यद्वारविलासिनी ॥४२॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy