________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे ।
खचरस्य स्वदेश प्रतिगमनम् ॥
॥४२॥
CRORSCIENCECRECCHCRACCI
तेणावि भणियमेयं नरिंद ! कारण एस वच्चिस्सं । हिययं तु निगडजडियं व तुम्ह पासे परिवसिही ।। ३३ ।। वरमत्थखओ वरमन्नदेसगमणं वरं मरणदुक्खं । सजणविरहो पुण तिक्खदुखलक्खंपि अक्खिबह ।। ३४ ।। इय भणिउं सोगगलंतनयणजलबिंदुधोयगंडयलो । काऊण मम पणाम सपरियणो अइगओ गयणं ।। ३५ ।।
अहंपि तेसिं गयणुप्पयणसामत्थमवलोइंतो पुवदिट्ठसमरवावारसंरंभमणुचिंतयंतो चिंतयंतो केत्तियंपि वेलं विलंबि नियरजकजाई अणुचिंतिउं पवत्तो, विसुमरियं च मम भोगपमुहकजकोडिकरणपसत्तस्स तं गयणनिवडियविजाहरमारणउजुयदुद्रुखयरस्स सामरिसं वयणं । एगया य रयणीए जाव कड़वयपहाणजणपरियरिओ नियदेससुत्थासुत्थपरिभावभावणेण य रायंतररहस्सायनणेण य गयतुरयगुणवन्नणेण य किन्नराणुकारिगायणजणपारद्धकागलीगीयसवणेण य सायरपणच्चिरवारविला
तेनापि भणितमेतद् नरेन्द्र ! कायेनैष ब्रजिष्यामि । हृदयं तु निगडजडितमिव तव पार्श्वे परिवत्स्यति ॥ ३३ ॥ वरमर्थक्षयो वरमन्यदेशगमनं वरं मरणदुःखम् । सजनविरहः पुनस्तीक्ष्णदुःखलक्षमपि आक्षिपति ॥ ३४ ॥ रुवं भणित्वा शोकगलन्नयनजलबिन्दुधौतगण्डस्थलः । कृत्वा मम प्रणानं सपरिजनोऽतिगतो गगनम् ॥ ३५ ॥
अहमपि तेषां गगनोत्पतनसामर्थ्यमवलोकयन पूर्वदृष्टसमरव्यापारसंरम्भमनुचिन्तयन् चिन्तयन् कियतीमपि वेलां विलम्ब निजराज्यकार्याणि अनुचिन्तयितुं प्रवृत्तः, विस्मृतं च मम भोगप्रमुख कार्यकोटिकरणप्रसक्तस्य तद्गमननिपतितविद्याधरमारणोद्युक्तदुष्टखचरस्य सामर्ष वचनम् , एकदा च रजन्यां यावत् कतिपयप्रधानपरिजनपरिकरितो निजदेशस्वस्थास्वस्थपरिभावभावनेन च राजान्तररहस्याऽऽकर्णनेन च गजतुरगगुणवर्णनेन च किन्नरानुकारिगायक जनप्रारब्धका कलीगीतश्रवणेन च सादरप्रनृत्यद्वारविलासिनी
॥४२॥
For Private and Personal Use Only