SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे । ।। ४७ ।। www.kobatirth.org पुढकयधम्म कम् माणु मावओ पाविऊण रञ्जसिरिं । चिंतामणिव दाउँ को छह बल्लहस्सावि ? ॥। १ ।। पिच्छामि तहाविय मित्तमंतिमामंतवयणविनासं । जं नटुं नणु रजे तं दिडं हरणकालेऽवि ॥ २ ॥ इह चितयंतो पत्तो कमेण सिरिभवणनयरं, अलक्खिमाणो पुरजणेण पत्रिट्ठो सहपंसुकोलियस्य सोमदत्वाभिहाणस्स वयंसस्स गिहे, सो य ममं दद्रूण झडत्ति जायपञ्चभिन्नाणो सहरिस पाएनु निवडिय गाढं परुनो, भणिउमाढतोतु विरहे मम नरवर ! वरिसं व दिणं न जाइ पर्जतं । हिमहारचंदचंदणरसावि दूरं तत्रिति तशुं ॥ १ ॥ भवणं पेयत्रणं पिव पणइणिवग्गो य डाइणिगणोव । सयणावि भुयंगा इव न मपि मणा सुदाविति ॥ २ ॥ एत्तियदिणाई लोएण घारिओ कहवि गुरुनिरोहेण । जंतो इहि विदेसे जड़ नाह ! तुम न इतोऽसि ॥ ३ ॥ पूर्वकृतधर्मकर्मानुभावतः प्राप्य राज्यश्रियम् । चिन्तामणिरिव दातुं को वान्छति वल्लभस्यापि प्रेक्षे तथापि च मित्रमन्त्रि सामन्तवचनविन्यासम् । यन्नष्टं ननु राज्यं तद् दृष्टं हरणकालेऽपि ॥ १ ॥ ॥ २ ॥ इह चिन्तयन् प्राप्तः क्रमेण श्रीभवननगरम् अलक्ष्यमाणः पुरजनेन प्रविष्टः सहपांशुकीडितस्य सोमदत्ताभिधानस्य वयस्यस्य गृहे, स च मां दृष्ट्वा झटिति जातप्रत्यभिज्ञानः सहर्षं पादयोर्निपत्य गाढं भणितुमारब्धः १ ॥ तव विरहे मम नरवर ! वर्षमिव दिनं न याति पर्यन्तम् । हिमहारचन्द्र चन्दनरसा अपि दूरं तापयन्ति तनुम् ॥ । स्वजना अपि भुजङ्गा इव न मनोऽपि मनाक् सुखयन्ति ॥ २ ॥ यात इदानीं विदेशे यदि नाथ! त्वं नाऽऽयातोऽसि ॥ ३ ॥ भवनं प्रेतवनमित्र प्रणयिनीवर्गश्च डाकिनीगण इव इयद्दिनानि लोकेन धारितः कथमपि गुरुनिरोधेन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir निजदेशे| सोमदत्त मित्रसदने गमनम् ॥ ॥ ४७ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy