SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र श्री नरविक्रमचरित्रे । सन्मानम् ॥ ॥४८॥ CARRIORASACAMACHAR तो एयं वरभवणं एसो धणवित्थरो इमे तुरया । एसो किंकरवग्गो पडिवजसु तं महीनाह ! ॥४॥ एमाई पणयसाराई वयणाई भासंतो भणिओ मए सोमदत्तो-पियवयंस ! किं सोयविहुरो हबसि ? किं वा नियमवणधणाइयं समप्पेसि ? किमेवं तुह पणयसारो एयडीभविस्सइ ? को वा अन्नो ममाओवि तुह पाणपिओ ? किं वा तुह दंसणाओऽवि अनं ममेहागमणप्पओयणं ? ता धीरो भव, अच्छउ सबस्ससमप्पणं, तुह जीवियंपि ममायत्तं चेत्र, तओ काराविओऽहं ण्हाणविलेवणभोयणपमुहं कायक्वं, खणंतरेण पुच्छिओ मए-पियवयंस ! माहेसु किमियाणि काय ? सोमदत्तेण भणिय-देव ! किं निवेदेमि, मं एकं पमोत्तूणं अन्न सक्वेऽवि मंतिसामंता दढपक्खवाया विजयसेणे, नेच्छंति नाममवि तुह संतियं भणिउं, | जइ सो कहवि आगमिस्सइ तहावि एयस्स चेव रजं, जओ एयस्स मुद्धा मती अम्ह ददं वसवत्ती थेवंपि वयणं न विलंघेइत्ति, तत एतद् वरभवनमेष धनविस्तार इमे तुरगाः । एष किरवर्गः प्रतिपद्यस्व तं महीनाथ ! एवमादीनि प्रणयसाराणि वचनानि भाषमाणो भणितो मया सोमदत्त:-प्रियवयस्य ! कि शोकविधुरो भवसि ? किं वा निजभवनधनादिकं समर्पयसि ? किमेवं तव प्रणयसारः प्रकटीभविष्यति ? को वाऽन्यो मत्तोऽपि तव प्राणप्रियः ? किं वा तव दर्शनादपि अन्यन्ममेहाऽऽगमनप्रयोजनम् ? तस्माद्धीरो भव, आस्तां सर्वस्वसमर्पणं, तव जीवितमपि ममाऽऽयत्तमेव, ततः कारितोऽहं स्नानविलेपनभोजनप्रमुखं कर्तव्यम् , क्षणान्तरेण पृष्टो मया-प्रियवयस्य ! कथय किमिदानी कर्तव्यम् , सोमदत्वेन भणितम्-देव ! किं निवेदयामि ? मामेकं प्रमुच्य अन्ये सर्वेऽपि मन्त्रि सामन्ताः दृढपक्षपाता विजयसेने, नेच्छन्ति नामापि तव सक्तं भणितुम् , यदि स कथमपि आगमिष्यति तथापि एतस्य चैव राज्य, यत एतस्य मुग्धा मतिरस्माकं दृढं वशवर्ती स्तोकमपि वचनं न विल. ॥४८॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy