________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे ।
॥ ४६ ॥
www.kobatirth.org
एसा अडवी ? 'वा नियसिहरग्गभग्गरविरहतुरयमग्गो एस गिरिवरो ? का वा नवरगामिणी वत्तिणित्ति १, पुलिंदेण भ णियं - अणामिया नाम एसा एडवी, सज्झाभिहाणो य एस गिरिवरो, एमावि वत्तिणी कंचनपुरनयरमणुसरति । तओ लग्गोSé ती वत्तणी तासवस्सीव कंदमूलफलेहिं पाणवित्तिं करितो पत्तो कड़वयवासरेहिं कंचणपुरं, तत्थ य मुणिवरो इव निष्पविद्धो वीरागो इव सव्वसंगरहिओ ठाऊग कड़वपदिणाणि पेच्छतो पुण्यड्डाणाई अवलोएंतो गामागरे निरूविंतो धम्मियजण कारावियाई समुत्तुंगसुंदरागाराई सुरमंदिराई कप्पडिओ इव दाणसालासु पाणवित्ति कुणमाणो अणवरयपयाणएहिं पंचो सरजसीमासनिवे, तत्थ य कह्वयदिणाणि वीसमिय पुणरवि चलिओ नियनयशभिमुहं । इंतेण य सुणिऊण नियलहुभाणो विजयसेणस्स संपत्तरजस्स विभववित्थरं चिंतियं मए-नूणं विजयसेणेणाहिडियंमि रजे न जुत्तं तत्थ मे गमणं । जेण
को वा निजशिखराभनरविरथतुरगमार्ग एष गिरिवर: ? का वा नगरगामिनी वर्तनीति ?, पुलिन्देन भणितम् अनामिका sa, सह्याभिधानश्चैष गिरिवरः, एषाऽपि वर्तनी काञ्चनपुरनगरमनुसरतीति । ततो लग्नोऽहं तथा वर्तन्या तापसतपस्वीव कन्दमूलफलैः प्राणवृत्ति कुर्वन् प्राप्तः कतिपयवासरैः काखनपुरं तत्र च मुनिवर इव निष्प्रतिबन्धो वीतराग इव सर्वसङ्गरहित:
कतिपयदिनानि प्रेक्षमाणः पूर्वस्थानान्यवलोकयन् प्रामाकरान् निरुपयन् धार्मिकजनकारितानि समुत्तुङ्गसुन्दराऽऽकाराणि सुरमन्दिराणि, कार्पेटिक इत्र दानशालासु प्राणवृत्ति कुर्बाणोऽनवरत प्रयाणकैः प्राप्तः स्वराज्य सीमासन्निवेशं तत्र च कतिपयदिनानि विश्रम्य पुनरपि चलित निजनगराभिमुखम् आगच्छता च श्रुत्वा निजलघुभ्रातुर्विजयसेनस्य सम्प्राप्तराज्यस्य विभवविस्तारं, चिन्तितं च मया - नूनं विजय सेनेनाधिष्ठिते राज्ये न युक्तं तत्र मे गमनम् । येन
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मार्गपृच्छा ॥
॥ ४६ ॥