SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ***%% नरविक्रमचरित्रे । ॥११८॥ रत्नाकरे शीलवत्याः शीलम् ॥ AA%DIA गुरुजणपज्जुवासणेण तं नत्थि जं न सिज्झइत्ति, रत्ना भणियं-अवितहमेयं, किं पच्चक्खेवि अणुववन्नं भणिजह ?, पसीयसु इयाणि एक्केण दइयवियोगदुक्खवोच्छेयणेणं, गुरुमा भणिय-मा ऊसुगो होसु, एवंति पडिवन्जिय पणमिऊण य सम्बायरेण गओ राया सट्ठाणं । इओ य सो देहिलो नावावणिओ अणुकूलपवणपणोलिजमाणसियवडवसवेगपयट्टियजाणवत्तो गंतुं पवत्तो समुद्दमि, सीलवईवि तहाविहं अदिद्वपुव्वं वहयरं अवलोइऊण हा पिय! पाणनाह ! किमेवंविहं वसणं विसममावडियंति जंपिऊण य अकंडनिवडियवजदंडताडियव मुच्छानिमीलियच्छी परसुछिन्नव्व चंपगलया निवडिया जाणवत्तभूमितले, समासासिया पासवत्तिणा परियणेण सिसिरोवयारेहि, खणंतरेण लद्धचेयणा गाढसुयपिययमवियोगवसविसंठुला गलंतनयणजलप्पवाहा विलविउमेवं पवत्तागुरुजनपर्युपासनेन तन्नास्ति यन्न सिद्ध्यतीति, राज्ञा भणित-अवितथमेतत्, किं प्रत्यक्षेऽपि अनुपपन्नं भण्यते ?, प्रसीदेदानीमेकेन दयितावियोगदुःखव्युच्छेदनेन, गुरुणा भणितं-मा उत्सुको भव, एवमिति प्रतिपद्य प्रणम्य च सर्वादरेण गतो राजा स्वस्थानम् । ___इतश्च स देहिलो नावावणिजोऽनुकूलपवनप्रणोद्यमानसितपटवशवेगप्रवर्तितयानपात्रो गन्तुं प्रवृत्तः समुद्रे, शीलवत्यपि तथा. विधमहष्टपूर्व व्यतिकरमवलोक्य हा प्रिय ! प्राणनाथ ! किमेवंविधं व्यसनं विषममापतितमिति जल्पित्वा च अकाण्डनिपतितवजदण्डताडितेव मूर्छानिमीलिताक्षी परशुच्छिन्नेव चम्पकलता निपतिता यानपात्रभूमितले, समाश्वासिता पार्श्ववर्तिना परिजनेन शिशिरोपचारैः, क्षणान्तरेण लब्धचेतना गाढसुतप्रियतमवियोगवशविसंस्थुला गलन्नयनजलप्रवाहा विलपितुमेवं प्रवृत्ता CACILOCACAC154 PJ॥११८॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy