________________
Acharya Shri Kailassagarsuri Gyanmandie
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री
विलापः॥
नरविक्रमचरित्रे।
॥११९॥
+UCACANCIRCACACOCACAN
हा भुवणपयडपोरिस ताय ! सजीयस्स संनिहं दर्दु । किावेहसि अइदुहियं नियहियं संपर्य एयं ॥१॥ नरसिंहनराहिव ! नियवहुंपि किमुवेहसे अणजेण । एवंपि हीरमाणि? हा हा विपरमहो दइयो ।। २॥ हा पाणनाह! हा गोत्तदेवया हा समत्थदिसिनाहा । रक्खह रक्खह एयं हीरंती पावमिच्छेणे ॥३॥
एवमाईणि करुणाई जंपंती सा संभासिया नावावणिएण-भद्दे ! कीस एवं विलवसि, धीरा भव, नाई सुमिणेवि तुह पडिकलकारी, जओ एसा समुद्धरा रिद्धी तुहायत्ता, एसोऽहं दासनिधिसेसो, ता पडिवञ्जसु सामिणीसई, वावारेसु नियबुद्धीए गेहकजेसु एवं परियणति, सीलवईए भणियं
अवसर दिट्ठिपहाओ निहुर ! पाविट्ठ ! धिट्ठ! दुच्चेढ ! । अहवा सासनिरोहेण जीवियं लहु चइस्सामि ॥१॥ हा भुवनप्रकटपौरुष ! तात ! स्वजीवस्य संनिभां दृष्ट्वा । किमुपेक्षसे अतिदुःखितां निजदुहितर साम्प्रतमेताम् ॥१॥ नरसिंहनराधिप ! निजवधूमपि किमुपेक्षसे अनार्येण । एवमपि ड्रियमाणां हाहा विपराङ्मुखो देवः ॥२॥ हा प्राणनाथ ! हा गोत्रदेवताः ! हा समस्तदिङ्नाथाः ! । रक्षत रक्षत एतां ह्रियमाणां पापम्लेच्छेन
एवमादीनि करुणानि जपन्ती सा संभाषिता नावावणिजा-भद्रे ! कस्मादेवं विलपसि ?, धीरा भव, नाहं स्वप्नेऽपि तव प्रतिकूलकारी, यत एषा समुद्धरा ऋद्धिस्तवाऽऽयत्ता, एषोऽहं दासनिर्विशेषः, तस्मात्प्रतिपयस्व स्वामिनीशब्द, व्यापारय निजबुद्ध्या गृहकार्येषु एतं परिजनमिति, शीलवत्या भणितम्
अपसर दृष्टिपथात् निष्ठुर ! पापिष्ठ ! धृष्ट ! दुश्चेष्ट ! । अथवा श्वासनिरोधेन जीवितं लघु त्यस्यामि
CRICANADA%ी
|॥११९॥
For Private and Personal Use Only