SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra भी नरविक्रम चरित्रे | ॥११७॥ www.kobatirth.org हणेण य चाउरंगसेणासंमदुद्दामसंगामपरिकप्पणेण य डिभाण गामागरनगरपसायदाणेण य विविहा कीला अहेसि १, न य एवा चेट्ठा पागययाण होइ, तहा सञ्चवेलासु मम तुम्ह दंसणत्थमेंतस्स एयाणवि नरिंदभवणदंसणकए गाढनिब्बंधो आसि, केवलमहं वावतिऊण विसिडवत्थदाणेण दिट्ठिवंचणेण य पुरा एंतो, इण्हि पुण गाढनिब्बंधं काऊण मम खर्णपि पुि अचमाणा समागयत्ति, अहो महाणुभावेण कहं ममोवयरियंति चिंतंतेण रन्ना परमपमोयभरनिव्भरंगेण दिनं तस्स तं चैव गोउलं गामसयं च चंदकालियं सासणनिबद्धं श्रुत्तीए, पभूयत्रत्थतंबोलाइणा य पूइऊण पेसिओ सङ्काणंति । सर्वपि पुत जलपरियरिओ गओ रिसमीवं, वंदित्ता परमायरेणं निवेइओ पुत्तसमागमवुसंतो, सूरिणा भणियं - महाराय ! सुमरिसि पुव्वभणियं अम्ह वयणं ? राहणा मणियं मयवं ! नियनामपिव सुमरामि, सूरिणा भणियं महाभाग ! केत्तियमेत्तमेयं १, दहनेन च चतुरङ्गसेनासंमर्दोद्दामसंग्रामपरिकल्पनेन च डिम्भेभ्यो मामाकरनगरप्रासाद[ प्रसाद ]दानेन च विविधाः क्रीडा आसन् ? न चैवंविधा चेष्टा प्राकृतसुतानां भवति, तथा सर्ववेलासु मम युष्माकं दर्शनार्थमायत एतयोरपि नरेन्द्रभवनदर्शनकृते गाढनिबन्ध आसीत्, केवलमहं व्यावर्त्य विशिष्ट वस्त्रदानेन दृष्टिवचनेन च पुरा आयम्, इदानीं पुनर्गाढनिर्बन्धं कृत्वा मम क्षणमपि पृष्ठम मानौ समागताविति, अहो महानुभावेन कथं ममोपचरितमिति चिन्तयता राज्ञा परमप्रमोदभरनिर्भराङ्गेन दत्तं तस्य तदेव गोकुलं प्रामशतं चाचन्द्रकालिकं शासननिबद्धं भुक्तयै, प्रभूतबखताम्बूलादिना च पूजयित्वा प्रेषितः स्वस्थानमिति । स्वयमपि पुत्रयुगलप रिकरितो गतः सूरिसमीपं वन्दित्वा परमादरेण निवेदितः पुत्रसमागमवृत्तान्तः, सूरिणा भणितं महाराज ! स्मरसि पूर्वभणितमस्माकं वचनम् ?, राज्ञा भणितं भगवन् ! निजनामेव स्मरामि, सूरिणा भणितं महाभाग ! कियन्मात्रमेतत् ? For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir गोकुलाधि पस्य सन्मानम् ॥ ॥११७॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy