________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुत्रयुगलसमागमः॥
नरविक्रमचरित्रे ।।
॥११६॥
MORARAMONSIS
सयलसुत्थासुत्थवत्ताओ, एत्थतरे निवडिया दोसु तेसु पुत्तेसु राइणो दिट्ठी, जाओ गाढं पमोओ, परिभावियं च जहा धुवं एए| मम तणयत्ति, तहावि पुच्छामि एयं-को पुण एत्थ वइयरोत्ति परिभाविय पुट्ठोगोउलाहिबई, कस्म भो एए पुत्तगति , तेण भणियं-देव ! मम संबंधिणो, गेहिणीए आबालकालाओ उ बढ़ियत्ति, राइणा भणिय-संमं साहेसु, जायसंखोमेण तेण सिट्ठो नईकूलाओ आरम्भ सयलो वुत्तंतो, एयमायन्निऊण राहणा परमहरिसपगरिसमुन्वहंतेण ते दोऽवि दारगा गाढमालिंगिय उच्छंगे निवेसिया, गोउलनायगेण भणिय-देव ! पुरावि मए विविहचेट्ठाहिं नाया एए जहा कस्सइ सामंतस्स वा सेणावहस्स वा नरवहस्स वा मग्गे गच्छंतस्स केणावि विसमपओगेण पन्मा होहिंति, कहमनहा एएसि पहदिकपि मट्टियाघडियदोघघडभेडणेण य कित्तिमतुरयघट्टपयट्टणेण य संपिडियसरिंग्यपरिकप्पियसंदणवाहणेण य बुद्धिपइट्ठियकट्ठलट्टिखग्गुब्वसकलस्वास्थ्यास्वास्थ्यवार्ताः, अत्रान्तरे निपतिता द्वयोस्तयोः पुत्रयो राज्ञो दृष्टिः, जातो गाढं प्रमोदः, परिभावितं च यथा ध्रुवमेतौ मम तनयाविति, तथाऽपि पृच्छाम्येतं-कः पुनरत्र व्यतिकर इति परिभाव्य पृष्टो गोकुलाधिपतिः, कस्य भो एतौ पुत्रकाविति ?, तेन भणितं-देव ! मम सम्बन्धिनः, गेहिन्या आबालकालात्तु वर्धिताविति, राज्ञा भणितं-सम्यक् कथय जातसंक्षोभेण तेन शिष्टो नदीकूलादाराभ्य सकलो वृत्तान्तः, एतदाकर्ण्य राज्ञा परमहर्षप्रकर्षमुद्बहता तौ द्वावपि दारको गाढमालिङ्गय उत्सङ्गे निवेशिती, गोकुलनायकेन भणितं-देव ! पुराऽपि मया विविधचेष्टाभिातौ एतौ यथा कस्यापि सामन्तस्य वा सेनापतेर्वा नरपतेर्वा मार्गे गच्छतः केनापि विषमप्रयोगेणप्रभ्रष्टौ भविष्यत इति, कथमन्यथा एतयोः प्रतिदिनमपि मृत्तिकाघटितदोघट हस्ति घटाभेदनेन च कृत्रिमतुरगघट्टप्रवते. नेन च संपीण्डितसरिण्डकपरिकल्पितस्यन्दनवाहनेन च बुद्धिप्रतिष्ठितकाष्ठलष्टिखगो
For Private and Personal Use Only