SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नरविक्रमचरित्रे। हाकुमित्रस्य शिक्षार्थगमनम् ॥ ॥४०॥ CONOCRORECIRCRECIRCARE दद्वृण तं तहट्ठियमेगते जाव चिंतिउ लग्गो । नियपरियणपरियरिओ तावेस पलाइओ झत्ति ॥ १९॥ अहमवि पहरणसहिओ नियथोवपहाणपुरिसपरियरिओ। तस्साणुपहे लग्गो सोऽवि य असणं पत्तो ।। २० ॥ मणपवणजइणवेगेण जाव पत्तोऽम्हि एत्थ ठाणमि । ता एस महापावो मम पडिओ चक्खुमग्गंमि ॥ २१ ॥ परियणपुरिसावि मए सयलासु दिसासु पेसिया पुवं । एयस्स विणासकए अहमेको एत्थ संपत्तो ।। २२ ।। असहाय में दर्ल्ड एसो सहसत्ति जुज्झिउं लग्गो । एत्तो अन्न सवं जाय तुम्हंपि पच्चक्खं ॥ २३ ॥ एत्थंतरंमि सन्नाहकरणदढगूढकायदुद्धरिसा । भूमियलं पेक्खंता खयरा तत्थागया तुरियं ।। २४ ।। पुट्ठा य मए साहह किं भो तुज्झं समागमणकजं? । तेहिं कहियं सामी इह सुबह निवडिओ अम्हं ॥२५॥ दृष्ट्वा तं तथास्थितमेकान्ते यावञ्चिन्तयितुं लग्नः । निजपरिजनपरिकरितस्तावदेष पलायितो झटिति ॥ १९॥ अहमपि प्रहरणसहितो निजस्तोकप्रधानपुरुषपरिकरितः । तस्यानुपथे लग्नः सोऽपि चादर्शनं प्राप्तः ॥ २०॥ मनः पवनजयिवेगेन यावत्प्राप्तोऽस्मि अत्र स्थाने । तावदेष महापापो मम पतितश्चक्षुर्मार्ग ॥ २१ ॥ परिजनपुरुषा अपि मया सकलासु दिक्षु प्रेषिताः पूर्वम् । एतस्य विनाशकृते अहमेकोऽत्र सम्प्राप्तः ॥ २२ ॥ असहायं मां दृष्ट्वा एष सहसेति योद्धं लग्नः । इतोऽन्यत् सर्व जातं तवापि प्रत्यक्षम् । ॥ २३ ॥ अत्रान्तरे सन्नाहकरणदृढगूढकायदुर्धर्षाः । भूमितलं प्रेक्षमाणाः खचरास्तत्राऽऽगतास्त्वरितम् ॥ २४ ॥ पृष्टाश्च मया कथयत किं भो युष्माकं समागमनकार्यम् ? । तैः कथितं स्वामिन् ! इह श्रयते निपतितोऽस्माकम् ॥ २५ ॥ SEARCHAE%ERE ॥४०॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy