________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री नरविक्रमचरित्रे।
हाकुमित्रस्य
शिक्षार्थगमनम् ॥
॥४०॥
CONOCRORECIRCRECIRCARE
दद्वृण तं तहट्ठियमेगते जाव चिंतिउ लग्गो । नियपरियणपरियरिओ तावेस पलाइओ झत्ति ॥ १९॥ अहमवि पहरणसहिओ नियथोवपहाणपुरिसपरियरिओ। तस्साणुपहे लग्गो सोऽवि य असणं पत्तो ।। २० ॥ मणपवणजइणवेगेण जाव पत्तोऽम्हि एत्थ ठाणमि । ता एस महापावो मम पडिओ चक्खुमग्गंमि ॥ २१ ॥ परियणपुरिसावि मए सयलासु दिसासु पेसिया पुवं । एयस्स विणासकए अहमेको एत्थ संपत्तो ।। २२ ।। असहाय में दर्ल्ड एसो सहसत्ति जुज्झिउं लग्गो । एत्तो अन्न सवं जाय तुम्हंपि पच्चक्खं ॥ २३ ॥ एत्थंतरंमि सन्नाहकरणदढगूढकायदुद्धरिसा । भूमियलं पेक्खंता खयरा तत्थागया तुरियं ।। २४ ।। पुट्ठा य मए साहह किं भो तुज्झं समागमणकजं? । तेहिं कहियं सामी इह सुबह निवडिओ अम्हं ॥२५॥ दृष्ट्वा तं तथास्थितमेकान्ते यावञ्चिन्तयितुं लग्नः । निजपरिजनपरिकरितस्तावदेष पलायितो झटिति ॥ १९॥ अहमपि प्रहरणसहितो निजस्तोकप्रधानपुरुषपरिकरितः । तस्यानुपथे लग्नः सोऽपि चादर्शनं प्राप्तः ॥ २०॥ मनः पवनजयिवेगेन यावत्प्राप्तोऽस्मि अत्र स्थाने । तावदेष महापापो मम पतितश्चक्षुर्मार्ग
॥ २१ ॥ परिजनपुरुषा अपि मया सकलासु दिक्षु प्रेषिताः पूर्वम् । एतस्य विनाशकृते अहमेकोऽत्र सम्प्राप्तः ॥ २२ ॥ असहायं मां दृष्ट्वा एष सहसेति योद्धं लग्नः । इतोऽन्यत् सर्व जातं तवापि प्रत्यक्षम् ।
॥ २३ ॥ अत्रान्तरे सन्नाहकरणदृढगूढकायदुर्धर्षाः । भूमितलं प्रेक्षमाणाः खचरास्तत्राऽऽगतास्त्वरितम्
॥ २४ ॥ पृष्टाश्च मया कथयत किं भो युष्माकं समागमनकार्यम् ? । तैः कथितं स्वामिन् ! इह श्रयते निपतितोऽस्माकम् ॥ २५ ॥
SEARCHAE%ERE
॥४०॥
For Private and Personal Use Only