________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे |
॥ ३१ ॥
www.kobatirth.org
तडियकपडिय दीणाणाहाणिस्त्रियविदेसियजणाण महादाणाई कारावियाई उत्तुंगसिंगसुंदराई देवमंदिराहं निरूवियाई अवारियसत्ताई, कालकमेण य विगओ मम सोगो, वसीकयं सामंतचकं, निव्वासिया नियमंडलविलुपगा पर्यट्टिओ पुढपुरिसमग्गो । अन्नया य
सिसिंधुरखंधगओ विलयाजणधुवमाणसियचमरो । धरियधवलायवत्तो किंकरनरनियरपरियरिओ ।। १ ।। उम्मग्गपयहुद्दामतुरयबहुक्खउद्धयरओहो । नयराओ निम्गओहं वणलच्छीपेच्छणङ्काए ॥ २ ॥
जाय तत्थ पेच्छामि पुप्फफलसमिद्धबंधुरं वरुणतरुगणं परिष्ममामि माहवीलयाहरेसु अवलोएमि कयलीदलाणं रुदत्तणं निरिक्खामि संपिंडियस सिखंडपंडरं केयइपत्तसंचयं अग्वाएमि अणग्धवउलमालिया सुरहिपरिमलं करेमि करतलेण टिकापटिक दीनानाथा निश्रित वैदेशिक जनेभ्यः महादानानि, कारितानि उतुङ्गशृङ्गसुन्दराणि देवमन्दिराणि निरूपितान्यवारितसत्त्वानि, कालक्रमेण च विगतो मम शोकः, वशीकृतं सामन्तचक्रं, निर्वासिता निजमण्डलविलुम्पकाः, प्रवर्तितः पूर्वपुरुषमार्गः ।
अन्यदा च
सितसिन्धुरस्कन्धगतो वनिताजनधूयमान सितचामरः । धृतधवलातपत्रः किङ्करनरनिकरपरिकरितः उन्मार्गप्रवृत्तोदामतुरगघटोत्क्षतोद्धृतरजओघः । नगरान्निर्गतोऽहं वनलक्ष्मीप्रेक्षणार्थम्
॥
For Private and Personal Use Only
१ ॥
॥ २ ॥
यावच्च तत्र प्रेक्षे पुष्पफलसमृद्धबन्धुरं तरुणतरुगणं, परिभ्रमामि माधवीलतागृहेषु, अवलोकयामि कदलीदलानां रुन्दत्वं निरीक्षे संपिण्डितशशिखण्डपाण्डुरं केतकी पत्र सखयं, जिनामि अनर्घ्य बहुलमालिकासुरभिपरिमलं, करोमि करतलेन सौरभभर लोभ
Acharya Shri Kailassagarsuri Gyanmandir
वीरसेनराज्याप्ति
वनलक्ष्मी
प्रेक्षणश्च ।।
॥ ३१ ॥