SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्त्रिणां प्रपश्च:।। नरविक्रमचरित्रे। ॥५०॥ 4% अन्नया य गाढविसायवसविसंठुलेण मुणियपरमत्थेग भणियं सोमदत्तेण-देव ! निम्मञ्जाएहि मंतिसामंताईहिं तुम्ह पंचत्तगमणवत्ता निवत्तिया राइणो पुरो, ता जइ कहंपि रायवाडियाए निग्गयस्स विजयसेणस्स दंमणपहे ठाऊण नियदंसणं ठावेसि ता जुत्तं होइत्ति, जओ तुम्ह देसणं बाढमभिकंखइ एसो, पडिवनं च मए एयं तदणुरोहेण, अन्नया य पवरकरेणुगाखंधगओ निग्गओ विहारजत्ताए विजयसेणो, पासायसिहरमारुहिऊण य ठिओ अहं से चक्खुगोयरे, झडत्ति दिट्ठोऽहमणेण, सागयं २ चिरागयबंधवस्सत्ति हरिसुप्फुल्ललोयणो य जाव सो वारिडं परत्तो ताव तक्खणा चेव मंतिसामंतपमुहेहिं रइया अंबरे अंतरवडा, को हलबोलो. नियत्तिओ विहारजत्ताओ राया। भणियं च असिवं तह किंपि इमं जं देव ! पिसायदंसणं जायं । किं पंचत्तगयजणो दीसह य कयावि पच्चक्खो ? ॥१॥ अन्यदा च गाढविषादवशविसंस्थूलेन ज्ञातपरमार्थन भणितं सोमदत्तन देव ! निमर्यादैमन्त्रिसामन्तादिभिस्तव पञ्चत्वगमनवार्ता निवर्तिता राज्ञः पुरः, तस्माद् यदि कथमपि राजपाटिकायां निर्गतस्य विजयसेनस्य दर्शनपथे स्थित्वा निजदर्शनं स्थापयसि तदा युक्तं भवतीति, यतस्तव दर्शनं बाढमभिकासत्येषः, प्रतिपन्नं च मयैतत् तदनुरोधेन । अन्यदा च प्रवरकरेणुकास्कन्धगतो निर्गतो विहारयात्रायै विजयसेनः, प्रासादशिखरमारुह्य च स्थितोऽहं तस्य चक्षुर्गोचरे, झटिति दृष्टोऽहमनेन, स्वागतं स्वागतं चिरागतवान्धवस्येति इर्षोत्फुल्ललोचनश्च यावत् स व्याहतुं प्रवृत्तस्तावरक्षणं चैव मन्त्रिसामन्तप्रमुखै रचिता अम्बरेऽन्तरपटाः, कृतः कोलाहलः, निवर्तितो विहारयात्राया राजा । भणितं च अशिवं तव किमपि इदं यदेव ! पिशाचदर्शनं जातम् । किं पञ्चस्वगतजनो दृश्यते च कदापि प्रत्यक्षः ॥१॥ %A5 CRECRECTEDOCOCIRCONSC % % VI॥ ५० ॥ % For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy