SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यागः॥ नरविक्रमचरित्रे । ।। ५१॥ CREACHESCREOCHECRECRACREGN5 ता लहु गच्छह भवणं संतिं कारेह देह भृयवलिं । पारंभह होमविहिं सुमरह मधुंजय मंतं ॥२॥ वियरसु सुवण्णदाणं माहणसमणाण तकुयजणाणं । एवं कहिए सिग्धं मिठेणं चोइया करिणी ॥ ३ ॥ भवर्णमि तओ गंतुं जं जह भणियं तहेव नीसेसं । अइमुद्धबुद्धिभावा करावियं विजयसेणेण ।।४।। अहं पुण निरुच्छाहो निराणंदो ववगयधीरिमभावो अवयरिय तओ ठाणाओ सोमदत्तस्स अकहमाणो चेव पच्छन्नदेसे ठाऊण चिंति उमाढतो, कहं ? अणवस्यकणयवियरणपरितोसियमाणसावि कह पावा । सामंता मत्ता इव पुरट्ठियंपिहु मुणंति न मं? ॥१॥ कह वाऽवराहमणेण (सहणेण) भूरिसोगु (मई) सपयंमि ठवियावि । न गणंति मंतिणो में तणं व पम्मुक्कमजाया? ।।२।। तस्माल्लघु गच्छत भवनं शान्ति कारयत दत्त भूतबलिम् । प्रारभध्वं होमविधि स्मरत मृत्युञ्जय मन्त्रम् ॥२॥ वितरत सुवर्णदानं ब्राह्मणश्रमणानां तकूकजनानाम् । एवं कथिते शीघ्रं मिण्ठेन चोदिता करिणी ॥३॥ भवने ततो गत्वा यद् यथा भणितं तथैव निःशेषम् । अतिमुग्धबुद्धिभावात् कारितं विजयसेनेन ॥४॥ अहं पुनर्निरुत्साहो निरानन्दो व्यपगतधैर्यभावोऽवतीर्य ततः स्थानात् सोमदत्तस्याकथयन्नेव प्रच्छन्नदेशे स्थित्वा चिन्तयितुमारब्धः-कथम् ? अनवरतकनकवितरणपरितोषितमानसा अपि कथं पापा: । सामन्ता मत्ता इव पुरःस्थितमपि हु जानन्ति न माम् ॥१॥ कथं वाऽपराधसहनेन भूरिशो मया स्वपदे स्थापिता अपि । न गणयन्ति मन्त्रिणो मां तृणमिव प्रमुक्तमर्यादाः ॥२॥ RECROSTEGCNESCRCRECOROSAROKAROCIE For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy