SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ।। ५२ ।। www.kobatirth.org कहनयरमहत्तरया उवयरिया णेगसोऽवि कजेसु । माणंति न मं सप्पणयवयणमेतेण वियासा १ || ३ || जयसे हरकुमरो सो विजाहरराय सुकुलजाओऽवि । तह उवयरिओऽदि कहं उवेहए मं तदियरोव्व ९ ॥ ४ ॥ होउ वा किं एएण विगप्पिएण १, अत्तहियमियाणिं कीरह मुचइ इमं नगरं गम्म अन्नत्थ देसे ओलग्गिजइ अनो गरुओ नरवत्ति, अहवा सयलजयपयडपरकमस्स सिरिअवंतिसेण महानराहिवस्स सुओ होऊण कड़वयदिणाई रजरिद्विमुद्धरमणुभविय कमियाणि अन्नस्स हेड्डा ठाइस्तामिति सव्वा न जुत्तं परिचितिउं, भैरवपडणेण अत्तपरिचाओ चेव संपयं मे वो वाहिविसुद्धोति निच्छिऊण निग्गओ नयराओ लग्गो भैरवपडणाभिमुहं वत्तिणीए अखंडपयाणेहिं पवश्चंतो संपत्तो तरुणतरुखंड मंडियं उन्भड सिहंडितंडवाडंबररमणिअं हंससारसकपिंजलको किलकुल कलकलरवमुहलं पुंनागनागजंबुजबिर निबंबकथं नगर महत्तरका उपचरिता अनेकशोऽपि कार्येषु । मानयन्ति न मां सप्रणयवचनमात्रेण विहताशाः ॥ ३ ॥ जयशेखरकुमारः स विद्याधरराजमुकुलजातोऽपि । तथोपचरितोऽपि कथमुपेक्षते मां तदितर इव || 8 || भवतु वा, किमेतेन विकल्पितेन ? आत्महितमिदानीं क्रियते, मुच्यत इदं नगरं गम्यतेऽन्यत्र देशे, अवलग्यते अन्यो गुरुको नरपतिरिति अथवा सकलजगत्प्रकटपराक्रमस्य श्रीअवन्तिसेनमहानराधिपस्य सुतो भूत्वा कतिपयदिनानि राज्यर्द्धिमुद्धरामनुभूय कथमिदानीमन्यस्याधः स्थास्यामीति, सर्वथा न युक्तं परिचिन्तयितुम्, भैरवपतनेन आत्मपरित्याग एव साम्प्रतं मम सर्वोपाधिविशुद्ध इति निश्चित्य निर्गतो नगरात् लग्नो भैरवपतनाभिमुखं वर्तन्यामखण्डप्रयाणैः प्रव्रजन् सम्प्राप्तस्तरुणतरुषण्डमण्डितमुद्भटशिखण्डताण्डवाडम्बररमणीयं हंससारस कपिञ्जलकोकिलकुलकल कलरवमुखरं पुन्नागनागजम्बूजम्बीरनिम्बाम्रचम्पकाशोकशोभित परिसरोद्देशं For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir उपवने मरणा भिलाषः ॥ ॥ ५२ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy