________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
C
नरविक्रमचरित्रे।
॥५३॥
AkakkCRECRACCRORE
है| चंपयासोयसोहियपरिसरुद्देसं भेरवपडणपच्चासनं एकमुववणं, दिट्ठो य तत्थ अणेगजणनमंसिजमाणचरणो सल्लक्खणनरसिर- | | तत्र
कवालभेत्तपरियरो मंतज्झाणपरायणो करकमलकलियजोगदंडो समत्थनाणवित्राणपरमपगरिसपत्तो ससाहसपरितोसियवेयालो योगाचार्यमहाकालो नाम जोगायरिओ, पणमिओ य मए सवायरेणं दिनासीसो य निविट्ठो संनिहियधरणिवढे, अवलोइओऽहं तेण 18 महाकालस्य सिणिद्धाए दिट्ठीए, खणंतरे संभासिओ य भद्द ! उबिग्गचित्तो इव लक्खीयसि, ता किं भट्ठलच्छीविच्छड्डोत्ति उयाहु विदे.
दर्शनम् ।। सागओत्ति, अन्नं वा किंपि कारणं ?, मए भणियं-भयवं! अम्हारिसा पुनरहिया पाणिणो पए पए उविग्गचित्ता चेव, कित्तियाइं कारणाइं साहिति ?, तेण जंपियं-तहावि विसेसयरं सोउमिच्छामि, मए भणियं-भय ! किं एएण झाणविग्घकारएण नियवइयरसाहणेण, महाकालेण भणियं-किं तुज्झ झाणचिंताए, जहाइटुं कुणसु, तओ मए विजाहरावलोयणं भैरवपतनप्रत्या सन्नमेकमुपवनम् , दृष्टश्च तत्रानेकजननमस्यमानचरणः सल्लक्षणनरशिर:कपालमात्रपरिकरो मन्त्रध्यानपरायणः करकमलकलितयोगदण्डः समस्तज्ञानविज्ञानपरमप्रकर्षप्राप्तः स्वसाहसपरितोषितवैतालो महाकालो नाम योगाचार्यः प्रणतश्च मया सर्वादरेण दत्ताशीश्च निविष्ट संनिहितधरणीपृष्ठे, अवलोकितोऽहं तेन स्निग्धया दृष्ट्या, क्षणान्तरे संभाषितश्च-भद्र ! उद्विग्नचित्त इव लक्ष्यसे, ततः किं भ्रष्टलक्ष्मीविषछर्द इति उताहो विदेशादागत इति, अन्यद वा किमपि कारण १ मया भणितं-भगवन् ! अस्मादृशाः पुण्यरहिताः प्राणिनः पदे पदे उद्विग्नचित्ता एव, कियन्ति कारणानि कथ्यन्ते, तेन जल्पितं-तथापि विशेषतरं श्रोतुमिच्छामि, मया भणितं-भगवन् ! किमेतेन ध्यानविघ्नकारकेण निजव्यतिकरकथनेन ? महाकालेन भणितं-किं तव ध्यानचिन्तया ? यथादिष्टं कुरु ? ततो मया विद्याधरावलोकन
|॥५३॥
trategoriesik
For Private and Personal Use Only