________________
Shri Mahavir Jain Aradhana Kendra
www.kobalirth.org
Acharya Shri Kailassagarsuri Gyanmandie
नरविक्रमचरित्रे।
आश्वासनम् ।।
॥५४॥
AnicoCHCREAtitioCoitter
च जुज्झनिवडियखयररक्खणं च महाडविनिवाडणं च नियनगरागमणं च मंतिसामंतपमुह जणावमाणणं च रजाबहारदक्खं च उवयरियविजाहरोवेक्खणं च नयरनिग्गमणं च भेरवपडणं पडुच्च समागमणं च सिट्ठमेयस्स, अह महाकालेण भणियंअहो विरुद्धकारितगं हयविहिणो जमेरिसे अमममाहसघणे जणे विणिम्मिय एरिसतिक्खदुक्खभायण करेइ, अहवा
साहमधणाण हिययं दुक्खं गरुयंषि सहइ निवडतं । इयराण दुहलवेणवि बिहडइ जरसिप्पिणिपुडं व ॥१॥ जइ निवडइ गुरुदुक्खं तहेब मोक्खंपि संभवइ तेसिं । इयराण तुल्लसुहदुक्खसंभवो निच्चकालंपि ॥२॥ कस्म व निरंतराय मोक्खं ? कस्सेव नावया इति? । को सिओ खलेहि नो ? कस्स व संठिया लच्छी? ॥३॥ इय नाउं चय सोयं पुणोऽवि तुह बंछियाई होहिंति । सूरोऽवि रयणितमनियरविगमओ पावए उदयं ।। ४ ।।
च युद्धनिपतितखचररक्षणं च महाटवी निपातनं च निजनगरागमनं च मन्त्रिसामन्तप्रमुखजनापमाननं च राज्यापहारदुःखं चोपकृतविद्याधरोपेक्षणं च नगरनिर्गमनं च भैरवपतन प्रतीत्य समागमन शिष्टमेतस्य, अथ महाकालेन भणितम्-अहो विरुद्धकारित्वं हतविधेः यदीरशानसमसाहसधनाजनान् विनिर्माय ईदृशतीक्ष्णदुःखभाजनं करोति, अथवा
साहसधनानां हृदयं दुःखं गुरुकमपि सहते निपतत् । इतरेषां दुःखलवेनापि विघटयति जरच्छुक्तिपुटमिव ॥ १ ॥ यथा निपतति गुरुदुःखं तथैव सुखमपि संभपति तेषाम् । इतरेषां तुल्यसुखदुःखसंभवो नित्यकालमपि ॥ २॥ कस्य वा निरन्तरायं सुखं कस्यैव नापद आयन्ति । को दूषितः खलैन ? कस्य वा संस्थिता लक्ष्मीः ॥ ३ ॥ इति ज्ञावा त्यज शोकं पुनरपि तव वाच्छितानि भविष्यन्ति । सूर्योऽपि रजनीतमोनिकरविगमतः प्राप्तोत्युदयम् ॥४॥
॥ ५४॥
For Private and Personal Use Only