________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री । नरविक्रमचरित्रे ।।
खेचरेण भणितं निजचरित्रम् ॥
RKAROCHURCEDEOS
भृयपुत्वमवि पाति विसमं दसाविवागं, सबहा असरिसमिमं जेण न कयाई रंभाथंभो सहइ मत्तमायंगगंडयलकंडूवुच्छेयं, (न रेहइ जुञ्जमाणो मुणालतंतू) पासंमि, को पुण साहेसु एत्थ वइयरो, खयरेण भणियं-किमेत्थ कहियो ?, पचक्खमेव दिट्ठ महाणुभागेणं, मए भणियं-सम्मं निवेएसु, खयरेण भणियं-जइ कोऊहलं ता निसामेसु
कलहोयकूलकोडीविराइओ स्यणकोडिविच्छुरिओ । वेयड्डगिरी तुमएवि निसुणिओ भरहखेतमि ॥१॥ सुरसिद्धजक्खरक्खसकिनरकिंपुरिममिहुणरमणिजो । सुरहिवरकुसुमतरुसंडमंडिउद्दामदिसिनिवहो ॥ २ ॥ विजाहररमणीजणरमणीयं विजियसवपुरसोई । तत्थथि गयणवल्लभनयरं नामेण सुपसिद्धं ॥३॥ तत्थ य राया निवसह समग्गविजासहस्सबलकलिओ। पणमंतखयरमणिमउडकिरीडटिविडिकियग्गकमो ॥४॥
भूतपूर्वमपि प्राप्नुवन्ति विषमं दशाविपाकं, सर्वथाऽसदृशमिदं येन न कदाचिद् रम्भास्तम्भः सहते मत्तमातङ्गगण्डस्थलकण्डूव्युच्छेदं [न राजते युध्यमानो मृणालतन्तुः ] पार्श्वे कः पुनः कथयात्र व्यतिकरः ? खचरेण भणितम्-किमत्र कथयितव्यम् ? प्रत्यक्षमेव दृष्टं महानुभागेन, मया भणितम्-सम्यग् निवेदय खचरेण भणितं-यदि कुतूहलं तर्हि निशमय
कलधौतकुलकोटिविराजितो रत्नकोटिविच्छुरितः । वैतादयगिरिस्त्वयाऽपि निश्रुतो भरतक्षेत्रे सुरसिद्धयक्षराक्षसकिन्नर किंपुरुषमिथुनरमणीयः । सुरभिवरकुसुमतरुपण्डमण्डितोद्दामदिग्निवहः
॥२॥ विद्याधररमणीजनरमणीयं विजितसर्वपुरशोभम् । तत्रास्ति गगनवल्लभनगरं नाम्ना सुप्रसिद्धम् तत्र च राजा निवसति समविद्यासहस्रबलकलितः । प्रणमत्खचरमणिमुकुटकिरीटमण्डितापक्रमः
KALIARRHAA%
9CRE
॥३७॥
For Private and Personal Use Only