SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री । नरविक्रमचरित्रे ।। खेचरेण भणितं निजचरित्रम् ॥ RKAROCHURCEDEOS भृयपुत्वमवि पाति विसमं दसाविवागं, सबहा असरिसमिमं जेण न कयाई रंभाथंभो सहइ मत्तमायंगगंडयलकंडूवुच्छेयं, (न रेहइ जुञ्जमाणो मुणालतंतू) पासंमि, को पुण साहेसु एत्थ वइयरो, खयरेण भणियं-किमेत्थ कहियो ?, पचक्खमेव दिट्ठ महाणुभागेणं, मए भणियं-सम्मं निवेएसु, खयरेण भणियं-जइ कोऊहलं ता निसामेसु कलहोयकूलकोडीविराइओ स्यणकोडिविच्छुरिओ । वेयड्डगिरी तुमएवि निसुणिओ भरहखेतमि ॥१॥ सुरसिद्धजक्खरक्खसकिनरकिंपुरिममिहुणरमणिजो । सुरहिवरकुसुमतरुसंडमंडिउद्दामदिसिनिवहो ॥ २ ॥ विजाहररमणीजणरमणीयं विजियसवपुरसोई । तत्थथि गयणवल्लभनयरं नामेण सुपसिद्धं ॥३॥ तत्थ य राया निवसह समग्गविजासहस्सबलकलिओ। पणमंतखयरमणिमउडकिरीडटिविडिकियग्गकमो ॥४॥ भूतपूर्वमपि प्राप्नुवन्ति विषमं दशाविपाकं, सर्वथाऽसदृशमिदं येन न कदाचिद् रम्भास्तम्भः सहते मत्तमातङ्गगण्डस्थलकण्डूव्युच्छेदं [न राजते युध्यमानो मृणालतन्तुः ] पार्श्वे कः पुनः कथयात्र व्यतिकरः ? खचरेण भणितम्-किमत्र कथयितव्यम् ? प्रत्यक्षमेव दृष्टं महानुभागेन, मया भणितम्-सम्यग् निवेदय खचरेण भणितं-यदि कुतूहलं तर्हि निशमय कलधौतकुलकोटिविराजितो रत्नकोटिविच्छुरितः । वैतादयगिरिस्त्वयाऽपि निश्रुतो भरतक्षेत्रे सुरसिद्धयक्षराक्षसकिन्नर किंपुरुषमिथुनरमणीयः । सुरभिवरकुसुमतरुपण्डमण्डितोद्दामदिग्निवहः ॥२॥ विद्याधररमणीजनरमणीयं विजितसर्वपुरशोभम् । तत्रास्ति गगनवल्लभनगरं नाम्ना सुप्रसिद्धम् तत्र च राजा निवसति समविद्यासहस्रबलकलितः । प्रणमत्खचरमणिमुकुटकिरीटमण्डितापक्रमः KALIARRHAA% 9CRE ॥३७॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy