________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे |
॥ ३६ ॥
www.kobatirth.org
को वा एस देखो ?, किंणामं इमं नयरं १ को वा एसो छत्तच्छायानिवारियरविकरपसरो परिचलंतधवलचामरजुयलो मज्झकए नरनियरं वावारिंतो पुरो संठिओ चिट्ठह्न महायसो नराहिवइत्ति १, इमं च सोच्चा निवेइयं से परियणेण गणपडणाओ आरम्भ सवं जहावित्तंति । तओ सो खयरो दीहं नीससिय मम पच्चासने ठाऊण जोडिय करसंपुढं विश्नविउमाढतो - महाभाग ! धन्ना सा महिमहिला जीसे तं पई, कयलक्खणा इमे भिच्चा सेवंति जे तुह चरणकमलं, धन्ना ते सुहडा जे तुह कजे तणं व नवि गणंति नियजीवियं, अहो ते परोवयारित्तणं अहो सप्पुरिसकम्माणुवत्तित्तणं अहो नियकञ्ज निरवेक्खया अहो सरणागयवच्छलत्तणं, न सङ्घहा मम मणागपि पीडमुप्पाएइ सत्तुपराभवो जं तुमं सयमेव पुरिसरयणभूओ दिट्ठोसि, म मणि-महाभाग ! अणवेक्खियजुत्ता जुत्तवियारो इयविधी जं तुम्हारिसाणवि निवडंति एरिसीओ आवयाओ, अणणुको वा एष देशः १ किं नाम इदं नगरं ? को वैष छत्रच्छाया निवारितर विकर प्रसरः परिचलद्धवलचामरयुगलो मम कृते नरनिकरं व्यापारयन् पुरः संस्थितस्तिष्ठति महायज्ञा नराधिप इति । इदं च श्रुत्वा निवेदितं तस्य परिजनेन गगनपतनादारभ्य सर्वं यथावृतमिति । ततः स खचरो दीर्घ निःश्वस्य मम प्रत्यासन्ने स्थित्वा योजयित्वा करसम्पुटं विज्ञपयितुमारब्धः - महाभाग ! धन्या सा महीमहिला यस्यास्त्वं पतिः, कृतलक्षणा इमे भृत्याः सेवन्ते ये तव चरणकमलं, धन्यास्ते सुभटा ये तव कार्ये तृणमिव नापि गणयन्ति निजजीवितम्, अहो तब परोपकारित्वम्, अहो सत्पुरुषानुवर्तित्वम्, अहो निजकार्यनिरपेक्षता, अहो शरणागतवत्सलत्वं, न सर्वथा मम मनागपि पीडामुत्पादयति शत्रुपराभवो यत्त्वं स्वयमेव पुरुषरत्नभूतो दृष्टोऽसि मया भणितं महाभाग ! अनपेक्षितयुक्तायुक्तविचारो हतविधिर्यद् युष्मादृशानपि निपतन्ति ईदृश्य आपदः, अननु
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
भूमितलपतित
विद्याधरस्य
इतस्ततोऽ
वलोकनं
तथा
स्वजनाख्यातं पूर्ववृत्तम् ॥
।। ३६ ।।