SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मोपदेशः॥ नरविक्रमचरित्रे । ॥१३॥ 44ॐ4%AROKE गईदा इव वझंति, जोणिलक्खेसु णेगसो । किं किं दुक्खं न पेक्खंति, ते तिक्खमवियक्खणा ॥१७॥ तम्हा एवं नाउं जइधम्म सबहा समायरह । एसो खु तिबदुहजलणसमणघणवरिसणसमो जं ॥१८॥ सग्गापवग्गमंदिररोहणनिस्सेणिदंडसारिच्छो । कम्मुम्भडविडविविहाडणेकधारुक्कडहाडो ॥ १९ ॥ अचिरेण दिननिस्सेससारनिस्सेयसो सुहत्थीहिं । अणुमरियवो सम्मं सुसत्तिजुत्तेहिं सत्तेहिं ।। २० ॥ रना भणियं भयवं ! जे तुम्मे वयह तं पवजामि । जाब नियरजभारपणेण सुत्थं करेमि जणं ॥ २१ ॥ गुरुणा भणिय जुत्तं एयं तुम्हं भवेकभीयाणं । निविग्ग कुणह लहुं चयह पमायं पयत्तेण ॥ २२ ॥ अह गुरुं पणमिऊण गओ राया सभवणं कयमणंतरकरणिशं आहृया मंतिणो कहिओ निययाभिप्पाओ अवगओ गजेन्द्रा इव बध्यन्ते, योनिलक्षेष्वनेकशः । किं किं दुःखं न प्रेक्षन्ते, ते तीक्ष्णमविचक्षणाः ॥ १७॥ तस्मादेवं ज्ञात्वा यतिधर्म सर्वथा समाचरत । एष खलु तीनदुःखज्वलनशमनघनवर्षणसमो यत् ॥ १८ ॥ स्वर्गापवर्गमन्दिररोहणनिश्रेणिदण्डसदृक्षः । कर्मोद्भूटविटपिविघाटनकधारोत्कटकुठार, अचिरेण दत्तनिःशेषसारनिःश्रेयसः सुखार्थिभिः । अनुसर्तव्यः सम्यक् सुशक्तियुक्तः सत्त्वैः ॥२०॥ राज्ञा भणितं-भगवन् ! यद् यूयं वदथ तत्प्रपद्ये । यावन्निजराज्यभारार्पणेन स्वस्थं करोमि जनम् ॥२१॥ गुरुणा भणितं-युक्तमेतद् युध्माकं भवैकभीतानाम् । निर्विघ्नं कुरुत लघु त्यजत प्रमाद प्रयत्नेन ॥२२॥ अथ गुरुं प्रणम्य गतो राजा स्वभवनं कृतमनन्तरकरणीयम्, आहूता मन्त्रिणः कथितो निजकाभिप्रायोऽवगतो मन्त्रिभिः, MORRECORATORSCIENCE ॥१३॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy