SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie A- C धर्मोपदेशः॥ नरविक्रमचरित्रे । ॥१३०|| RAHARASHISHASHASSANSAE% खणोऽवि नाउकम्मस्स, जाइ जेणाविणस्सरो । तेणेस मुच्छिओ लोओ, निरुविग्गो कहं भवे ॥१०॥ भवेज कोऽवि किं धीम, निद्दाकरणलालसो। मंदिरे हव्ववाहुग्गजालामालापलीविए ? ॥११॥ विएसे सुहगम्मेवि, सप्पाहेओ पयट्टइ । दुग्गेऽणंते भवट्ठाणे, जे न किंपि समीहए ॥ १२ ॥ हए से नियबुद्धीए, ठाणे ठाणे विसीयइ । अन्ने सोक्खे न पावेइ, सिद्धिसद्धम्मसंबले ।। १३ ॥ बलेण तेण किं कजं ?, किं वा तेण धणेणवि ? । न जं सद्धम्ममग्गस्स, उपयारे निजुञ्जइ ॥ १४ ॥ जए सबहा धम्मे, पमायपरिहारओ । जीवधायनिवित्तिमि, पवितिमि सुहेसु य ॥१५॥ सुयाइमोहसंबद्धा, पावं कुवंति पाणिणो । तेण पावेण संतत्ता, निवडति अहो गई ॥ १६ ॥ अणोऽपि नायुःकर्मणो याति येनाविनश्वरः । तेनैष मूञ्छितो लोको निकद्विग्नः कथं भवेत् ॥१०॥ भवेत्कोऽपि किं धीमान् निद्राकरणलालसः । मन्दिरे हव्यवाहोप्रज्वालामालाप्रदीपिते विदेशे सुखगम्येऽपि, सत्पाथेयः प्रवर्तते । दुर्गेऽनन्ते भवस्थाने, यो न किमपि समीहते ॥ १२ ॥ हतः स निजबुद्धता, स्थाने स्थाने विषीदति । अन्यानि सौख्यानि, न प्राप्नोति सिद्धिसद्धर्मशम्बलानि ॥ १३ ॥ बलेन तेन किं कार्य ?, किं वा तेन धनेनापि । न यत् सद्धर्ममार्गस्य, उपकारे नियुज्यते ॥ १४ ॥ यतेत सर्वथा धर्म, प्रमादपरिहारतः । जीवघातनिवृत्ती, प्रवृत्तौ शुभेषु च सुतादिमोहसंबद्धाः, पापं कुर्वन्ति प्राणिनः । तेन पापेन संतप्ता, निपतन्ति अधोगतिम् ASHARECHAR ॥१३०॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy