________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे |
॥ ५ ॥
www.kobatirth.org
विससु पसजंती पाणिवहाईसु संपयति । भंगुरमत्रि समरीरं मन्नंता सासयं मूढा ॥ ९ ॥ जुम्मं ॥ अने पुण मणवं छिभोगुवभोगोवलं मभावेऽवि । आणिस्मरियपहाणे विस्संभरनायगत्तेऽवि ॥ १० ॥ विसयामूढाविहु धम्मगिरं सुणिय धम्मगुरुमूले । नरबड़ ! नरसिंहो इव पव संपवति ॥ ११ ॥ जुम्मं ॥ अहवा पुण्णवसजिर दुगुद्दा मलच्छिविच्छड्डो । नरविकमनरनाहो तस्सेव सुओ महासत्तो ।। १२ ।। एए च्चिय महणिजा पवरं एयाण चैव पुरिसतं । जेसिं जणविम्यकरं चरियं सलहिजइ जयंमि ।। १३ ।। इमं च सोच्चा नंदणनराहिवेण जंपियं-भयवं ! को एस नरसीहो ? को वा तस्स सुओ नरविकमो ? कहं वा एसो रजदुगं लणवि पवअं पवन्नोति सविन्थरं माहेह, महंतं मे कोउगं सूरिणा जंपियं-नियामेहि ।
विषयेषु प्रसज्जन्ति प्राणिबधादिषु सम्प्रवर्त्तन्ते । भङ्कुरमपि स्वशरीरं मन्यमानाः शाश्वतं मूढाः अन्ये पुनर्मनोवाञ्छित भोगोपभोगोपलम्भभावेऽपि । आज्ञैश्वर्यप्रधाने विश्वम्भरनायकत्वेऽपि विषयव्यामूढा अपि हि धर्मगिरं श्रुत्वा धर्मगुरुमूले । नरपते ! नरसिंह इव प्रव्रज्यां संप्रपद्यन्ते अथवा पुण्यवशार्जितराज्यद्विकोद्दाम लक्ष्मीविच्छदः । नरविक्रमनरनाथस्तस्यैव सूतो महासत्त्वः एत एव महनीयाः प्रवरमेतेषां चैव पुरुषत्वम् । येषां जनविस्मयकरं चरितं [त्रं ] श्लाध्यते जगति इमं च श्रुत्वा नन्दननराधिपेन जल्पितं भगवन् ! क एष नरसिंहः ? को वा तस्य सुतो नरविक्रमः ? कथं वा एष राज्यद्विकं लब्ध्वाऽपि प्रव्रज्यां प्रपन्नः ? इति सविस्तरं कथय, महन्मे कौतुकं । सूरिणा जल्पितं निशमय ।
।। १३ ।।
For Private and Personal Use Only
॥। ९ ॥ युग्मम् ।
॥ १० ॥
।। ११ ।। युग्मम् । ।। १२ ।।
Acharya Shri Kailassagarsuri Gyanmandir
पोट्टिला चार्येण
कथितं नरविक्रम
चरित्रम् ॥
॥ ५ ॥