SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । जयशेखर नगरं प्रति घोर शिवगमनम् ॥ ॥ ६२ ॥ SARALASAHEGAOACHES प्पमाणनयणंसुधाराधोयवयमो घोरसिवो गाढमालिंगिय नरवई समायगिरं भणिउमाढत्तो कुब्भमतिमिरुन्भामियलोयणपसरेण तुज्झ अवरद्धं । जं किंपि पावमहणा तमियाणि खमसु मम सर्व ॥१॥ सीसो इव दासो इव रिणिओ इव किंकरो इव तुहाहं । ता साहसु किं करणीयमुचरं राय नरसिंह! ॥२॥ रना भणियं जइया नियरजसिरि समम्गमणुहबसि । मम संतोसनिमित्तं तइया साहिजसु सवत्तं ॥३॥ एवं काहंति पयंपिऊण विजाहरेहिं परियरिओ। दिबविमाणारूढो सो झत्ति गओ जहाभिमयं ॥ ४ ॥ रायावि पत्ततिहुयणरायसिरिवित्थर पिव सयलसुकयसंचयपत्तोवचयंपिव समत्थपसत्थतिस्थदसणपूयं पिव अप्पाणं मन्नतो पाणिपइट्ठियखग्गरयणो गओ नियभवणं, निसण्णो सेजाए सुत्तो स्वर्णतरं समागा निदा, निसावसाणे य रणझणंतमणिनेधाराधौतवदनो घोरशिवो गाढमालिङ्गय नरपतिं सगद्गदगिरं भणितुमारब्धः कुममतिमिरोद्भामितलोचनप्रसरेण तवापराद्धम् । यत्किमपि पापमतिना तदिदानी क्षमस्व मम सर्वम् ॥१॥ शिष्य इव दास इव ऋणित इव किङ्कर इव तवाहम् । ततः कथय किं करणीयमुत्तरं राजन् ! नरसिंह ! ॥२॥ राशा भणितं यदा निजराज्यश्रियं समग्रमनुभविष्यसि । मम संतोषनिमित्तं तदा कथय स्ववृत्तम् एवं करिष्यामीति प्रजल्प्य विद्याधरैः परिकरितः। दिव्यविमानारूढः स झगिति गतो यथाऽभिमतम् ॥४॥ राजाऽपि प्राप्तत्रिभुवनराज्यश्रीविस्तारमिव सकलसुकृतसंचयप्राप्तोपचयमिव समस्तप्रशस्ततीर्थदर्शनपूतमिव आत्मानं मन्यमानः पाणिप्रतिष्ठितखङ्गरत्नो गतो निजभवन, निषण्णः शय्यायां सुप्तः क्षणान्तरं समागता निद्रा, निशाऽवसाने च रणनन्मणिनूपुर SC4%ARCHk VI॥ ६२॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy