________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे |
॥ ६१ ॥
www.kobatirth.org
ता अंगीकरे एएसिं पत्थणं, घोरसिवेण मणियं-महाराय ! बाढं विरतं मम रज्जादीहिंतो चित्तं, गाढपात्रनिबंधणं ख एवं, रण्णा मणियं मा मेवं जंपेसु, जओ
सनायं दिसओ विसिद्धमुणिणो पालितयस्साणिसं, सासिंतस्स विसिनीह मणुए दाणाई दितस्स य ।
धम्म हो निवस वस्समहणो रजेऽवि संचिडओ, नो साहुस्स स सत्थवज्जियविहीजुत्तस्स गुत्तस्सवि || १ || घोरसिवेण भणियं - महाराय ! एवमेवं, राइणा मणियं-जह एवं ता गच्छह तुम्भे, पडिच्छह [वि] जय सेहर कुमारप्यापडि वत्ति, घोरसिवेण भणियं महाराओ निवेयह तं कीरइत्ति, तओ पहरिसिया विजाहरा, सायरं पणमिउं तेहिं राया विन्नतोअहो महास ! परमत्थेण तुम्मेहिं दिनं अम्ह पहुणो जीवियं, अह पमुककवालपमुहकुलिंगोत्रगरणो विओगवेयणावसविसततोऽङ्गीकुरु एतेषां प्रार्थनाम्, घोरशिवेन भणितं महाराज ! वाढं विरक्तं मम राज्यादिभिश्चित्तं, गाढपापनिबन्धनं खलु एतत्, राज्ञा भणितं मा मैवं जल्प, यतः -
॥ १ ॥
न्यायं दिशतो विशिष्टमुनीन् पालयतोऽनिशं शासतो विशिष्टनीत्या मनुजान् दानानि ददवश्च ॥ धर्मो भवति नृपस्य वश्यते राज्येऽपि संतिष्ठतः, नो साधोः स शास्त्रवर्जितविधियुक्तस्य गुप्तस्यापि धोरशिवेन भणितं - महाराज ! एवमेवं, राज्ञा भणितं यद्येवं तदा गच्छत यूयं प्रतिपद्यस्व [वि]जय शेखर कुमार पूजा प्रतिपत्ति, घोरशिवेन भणितं - महाराजो निवेदयति तत् क्रियते इति । ततः प्रहर्षिता विद्याधराः, सादरं प्रणम्य ते राजा विज्ञप्तः - अहो महायशः ! परमार्थेन युष्माभिर्दत्तमस्माकं प्रभोर्जीवितम्, अथ प्रमुक्तकपालप्रमुखकुलिङ्गोपकरणो बियोगवेदनावशविसर्पनयनाश्रु
"
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
घोरशिवं प्रति नर
सिंहनृप
हित
शिक्षा ॥
॥ ६१ ॥