________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे । ॥ ३३ ॥
एकविद्या
धरस्य पराजयमा
ABSTRAMGARASICALCACHERECER
अच्छी निमीलियसुय रहिं चिर साहिय विजयविज, उणु खणे खणे जायहिं जुज्झसज्ज ।
अविगणिय मरण रणरसियचित्त, भुयदंडमहाबलमयविलित्त ॥३॥ इय तेसिं खयराण परोप्पर जुज्झिराणमेकेणं । लद्धण छलं अन्नो पहओ गुरुमोग्गरेण सिरे ॥ ४ ॥ पडिओ धरणीवढे ममंतिए विगयचेयणो सो य । मुच्छानिमीलियच्छो विच्छाओ छिन्नरुक्खोच ॥ ५॥
एत्थंतरे तयणुमग्गेण चेव कड्डियनिसियखग्गो पधाविओ इयरो विजाहरो तस्स वहनिमित्तं, मुणिओ य मए जहा एसो एयस्स विणासणकए एतित्ति, तओ मए भणिया सद्दवेहिणो धाणुहिया अंगरक्खा य, जहारे रे रक्खह एवं भूमीतलनिवडिय महाभागं । एवं विणासणुज्जुयमित्तं खयरं पडिक्खलह ।।१॥
अक्षिणी निमील्य स्वपन्ति चिरसाधितविजयविद्याः, पुनः क्षणे क्षणे जायन्ते युद्धसज्जाः ।
अविगणय्य मरणं रणरसिकचित्ताः । भुजदण्डमहाबलमदविलिप्ताः इति तेषां खेचराणां, परस्परं युद्धमानानामेकेन । लब्ध्वा छलमन्यः प्रहतो गुरुमुद्रेण शिरसि ॥१॥ पतितो धरणीपृष्ठे, ममान्तिके विगतचेतनः स च । मूर्छानिमीलिताक्षो, विच्छायश्छिन्नवृक्ष इव ॥५॥
अत्रान्तरे तदनुमार्गेणेव कृष्टनिशितखड्गः प्रधावित इतरो विद्याधरस्तस्य वधनिमित्तं, ज्ञातश्च मया यथैष एतस्य विनाशनकृते एतीति, ततो मया भणिताः शब्दवेधिनो धानुष्का अङ्गरक्षकाच, यथा
रे रे रक्षत एनं भूमितलनिपतितं महाभागम् । एतं विनाशनोवतमानं खचरं प्रतिस्खलत
SECACAECRECORRECE
॥ ३३॥
For Private and Personal Use Only