________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रमचरित्रे ।
॥ १२ ॥
www.kobatirth.org
आसि, संपयं पुण सयमेत्र देवेण सिट्टे लडं जायं, किं तु देवो अम्हे उवायं पुच्छर, तत्थ य किं साहेमो १, अदिवनाणन यणोवलब्भरुवंमि एत्थ वत्थुमि । कमुवायविहिं भणिमो ? किं वा पच्चुत्तरं देमो १ ॥ १ ॥ आगारिंगियगमणि गोयरं मिणइ मारियो अत्थं । एवंविहे य कजे अम्हं को बुद्धिवावारो १ ।। २ ।। एयं पुण जाणेमो नियनियक्रम्माणुरूवठाणेसु । जीवा उवायविरहेचि होंति पुत्ताइभावेणं ॥ ३ ॥ हसिऊण भणड़ गया जह एवं जणणिजणगविरहेऽवि । गणंगणे पक्खणमुत्रवतीह किमजुत्तं १ ॥ ४ ॥ कम्मपहाणत्तणओ ता मा एगंतपखमणुसरह । जं दवखेत्तकालावि कारणं कञ्जसिद्धिमि ॥ ५ ॥ अह भालयलमिलंत करकमलं जं देवो आणवेह अवितहमेयंति मन्निऊण बुद्धिसारपमुह मंतिवग्गो भणिउमाढत्तो- देव ! आस्म, साम्प्रतं पुनः स्वयमेव देवेन शिष्टे लष्टं जातं, किन्तु देवोऽस्मानुपायं पृच्छति तत्र च किं कथयामः ? अति दिव्यज्ञाननयनोपलब्धरूपेऽत्र वस्तुनि । कमुपायविधि भणामः ? किंवा प्रत्युत्तरं यच्छामः ? आकारेङ्गित गतिभणितिगोचरं मिनोति मादृशोऽर्थम् । एवंविधे च कार्येऽस्माकं को बुद्धिव्यापारः ? एतत् पुनर्जानीमो निजनिजकर्मानुरूपस्थानेषु । जीवा उपायविरहेऽपि भवन्ति पुत्रादिभावेन सिवा भणति राजा यद्येवं जननीजनकविर हेऽपि । गगनाङ्गणे प्रतिक्षणमुपपद्यन्त इह किमयुक्तम् ! कर्मप्रधानत्वात् तस्मान्मा एकान्तपक्षमनुसरत । यद्द्रव्यक्षेत्रकाला अपि कारणं कार्यसिद्धौ अथ भालतलमिलत्करकमलं यद्देव आज्ञपयति अवितथमेतदिति मत्वा बुद्धिसारप्रमुखो मन्त्रिवर्गों भणितुमारब्धः -देव !
For Private and Personal Use Only
।। १ ।।
॥ २ ॥
॥ ३ ॥ ४ ॥ ॥५॥
॥
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्रिणा
सह
विचारणा ॥
॥ १२ ॥