________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रम
चरित्रे | ॥ १०३ ॥
www.kobatirth.org
दानेन वैराण्युपयान्ति नाशं, दानेन भूतानि वशीभवंति । दानेन कीर्तिर्भवतीं दुशुभ्रा, दानात्परं नो वरमस्ति वस्तु || १ || इय चिर्तिते तीसे चित्तावहरणत्थं समप्पिया तेण तिष्णि दीणारा, सहरिसाए तीए गहिऊण समप्पियाओ फुल्लमालाओ, विणण भणिया य सा-भद्दे ! इओ दिणाओ आरम्भ मा अन्नस्स दाहिसि, समहिगतरमुल्लेणवि अहमेव गहिस्सामि, पडिवनं च तीए, गयाई दोनिवि नियनियगेहेसु, एवं पइदिणं सो तीए सगासाओ पुप्फमालाओ गिण्हइ, साऽवि समहिगदविणलोमेण तस्स चेत्र दलयइ | अन्नया परतीरगमणनिमित्तं नाणाविह अमुल्लभंडभरियं जाणवत्तं ठावियं अणेण समुद्दतीरे, सावि भणिया, जहा - कल्लेऽहं परतीरे गमिस्सामि, तम्हा तुमे समुद्दतीरे अमुगंमि पएसे आगंतूण नीसेसाई कुंदवेइल्लन व मालईपाडलाइमुत्तचंपयपमुहाई कुसुमाई समध्येजासि, अहं ते चउग्गुणं मोल्लं दवाविस्सामि, पडिवन्नं च तीए हडहिययाए, न मुणिओ दानेन वैराण्युपयन्ति नाशं, दानेन भूतानि वशीभवन्ति । दानेन कीर्तिर्भवतीन्दुशुभ्रा, दानात्परं नो वरमस्ति वस्तु ॥ १ ॥ इति चिन्तयता तस्याश्चित्तापहरणार्थ समर्पितास्तेन त्रयो दीनाराः, सहर्षया तथा गृहीत्वा समर्पिताः पुष्पमालाः, विनयेन भणिता च सा-भद्रे ! इतो दिनादारभ्य माऽन्यस्मै दास्यसि, समधिकतरमूल्येनापि अहमेव ग्रहीष्यामि, प्रतिपन्नं च तया, गतौ द्वापि निज निजगृहेषु एवं प्रतिदिनं स स्तस्याः सकाशात् पुष्पमाला गृह्णाति, साऽपि समधिकद्रव्यलोभेन तस्मा एव दलयति [ददाति] | अभ्यदा परतीरगमननिमित्तं नानाविधामूल्यभाण्डभृतं यानपात्रं स्थापित्तमनेन समुद्रतीरे, साऽपि भणिता, यथा- कल्ये ऽहं परतीरे गमिष्यामि, तस्मात्वं समुद्रतीरे अमुकस्मिन् प्रदेशे आगत्य निःशेषाणि कुन्दविचकिलन व मालती पाटलाऽतिमुक्तकचम्पकप्रमुखानि कुसुमानि समर्पयेः, अहं तुभ्यं चतुर्गुणं मूल्यं दापयिष्यामि, प्रतिपन्नं च तया हृष्टहृदयया, न ज्ञातः कोऽपि परमार्थः,
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
देहिलस्य दुर्ध्यानम् ॥
॥१०३॥