________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
नरविक्रमचरित्रे ।
धोरशिवम्य का जाल. |स्फोटः ।।
नरवइथोभकरणदकखाई मंतकखराई पुत्बपवित्तविहिणा समुच्चरितो निसुणिओ रना, परिभावियं चऽणण-अहो एस दुटुंतवस्सी मं थोभविहिणा विचलं काऊण मन्निहितनिहितकत्तियाए परिकुवियकयंतभमुहकोणकुडिलाए विणासि ऊण हुयवहं तपिउं बंछति, पहाणनरोवहारविहिणा हि सिझंति दुटुदेवयाओ, ता किमेस्थ जुत्तं ?, अवि य
एतस्म कि इयाणिं वावडचित्तस्म तिक्खखग्गेण । कदलीदलं व सीसं लुणामि पासंडिचंडस्स ।।१।। अहवा दुदररिउगंधसिंधुगधायदंतुरग्गेण । खग्गेण मज्झ लजिजईह घायं करतेण ।। २ ॥
केवलमवेहणिजो नयेम एयमि होह पत्थावे । जं थोभकरणविहिणा मरणं मह वंछई काउं ॥ ३॥ | तथापि-झाणावरोहबक्खित्तचित्तपसमि हणिउकामस्म । सग्गं गयावि गुरुगो होहिंति परंमुहा मज्झ ।। ४ ।।
नरपतिस्तम्भकरण रक्षाणि मन्त्राक्षराणि पूर्वप्रप्रतविधिना समुच्चरन् निश्रतो रामा, परिभावितं चानेन-अहो । एष दुष्टतपस्वी मां स्तम्भविधिना विचलं कृत्वा सन्निहितनिहित कर्बिकया परिकुपितकृतान्तभ्रकोणकुटिलया विनाश्य हुतवहं तर्पितुं वाञ्छति, प्रधाननरोपहारविधिना हि सिद्धयन्ति दुष्टदेवताः, ततः किमत्र युक्तम ? अपि च
एतस्य किमिदानी व्यापृतचित्तस्य तीक्ष्मखङ्गेन । कदलीदलनिव शीर्ष लुनामि पापण्डिचण्डस्य अथवा दुधर रिपुगन्धसिन्धुराघातदन्तुगग्रेण । खड्रेन मम लज्यते इह घातं कुर्वता केवलमुपेक्षणीयो न चेष एतस्मिन् भवति प्रस्तावे | यत् स्तम्भकरणविधिना मरणं मम वाञ्छति कर्तुम् ॥३॥ तथापि-ध्यानावरोधव्याक्षिप्तचित्तप्रसरे हन्तुकामस्य । स्वर्ग गता अपि गुरबो भविष्यन्ति पराङ्मुखा मम ।।४।।
For Private and Personal Use Only