________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नरविक्रमचरित्रे ।
घोरशिव| पराजयः॥
॥२२॥
COCCASIOCOCCASSACROCOM
रत्नावि तक्खणं चिय दक्ख चणओ इमस्स सस्थजुओ । हत्थो पहारसमए बद्धो नियबाहुबंधेण ॥ १२ ॥ भुयदंडनिविडपीडणविहडियदढपहरणंमि हत्थंमि । मुहिप्पहारपहओ निवाडिओ सो धरणिवढे ॥ १३ ॥ दढमततंतसिद्धीवि विहडिया तस्स तंमि ममयंमि । विवरंमुहमि दइवे अहवा सवं विसंवयइ ॥ १४ ॥ अह वीसमिऊण खणं घोरसिवो फुरियवीरिओ सहसा । पारद्धो रन्ना सह जुज्झेउं बाहुजुज्झेणं ।। १५ ॥ मल्लाण व खणमुट्ठीण पडणपरिवत्तणुव्वलणभीमो । सरहसहसंतभूओ अह जाओ समरसंरंभो ॥ १६ ॥ निविड यदंडचंडिमसंपीडणविहडियंगवावारो । मुच्छानिमीलियच्छो अह निहओ सो महीवइणा ॥१७॥ एत्थंतरंमि तियसंगणाहिं वियसंतसुरहिकुसुमभरो । जयजयसहुम्मीसो पम्मुक्को नरवइमिरंमि ।। १८ ॥ राज्ञाऽपि तत्क्षणं चैव दक्षत्वादस्य शस्त्रयुक्तः । हस्तः प्रहारसमये बद्धो निजबाहुबन्धेन
॥ १२ ॥ भुजदण्डनिबिडपीडनविघटितदृढपहरणे हस्ते । मुष्टिप्रहारप्रहतो निपातितः स धरणिपृष्ठे दृढमन्त्रतन्त्रसिद्धिरपि विघटिता तस्य तस्मिन् समये । विपरीतमुखे देवे अथवा सर्व विसंवदति अथ विश्राम्य क्षणं घोरशिवः स्फुरितवीर्यः सहसा । प्रारब्धो राज्ञा सह योद्धं बाहुयुद्धन मल्लानामिव क्षणमुत्थानपतनपरिवर्तनोद्वलनभीमः । सरभसह सद्भूतोऽथ जातः समरसंरम्भः निबिडभुजदण्डचण्डिमसंपीडनविघटिताङ्गब्यापारः । मूच्छानिमीलिताक्षोऽथ निहतः स महीपतिना।।१७।। अत्रान्तरे त्रिदशाङ्गनाभिर्विकसत्सुरभिकुसुमभरः । जयजयशब्दोन्मिश्रः प्रमुक्तो नरपतिशिरसि
॥२२॥
For Private and Personal Use Only