________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
प्रव्रज्या
नरविक्रमः चरित्रे ।
ग्रहणं गुरो
॥१३७॥
र्देशनाश्रवणं च॥
AIRECOROSAROCHOCOG
पडिवनंमि य गुरुणा पुम्बुत्तरदिसिसमुझियाहरणो । एगनियंसियवत्थो पसंतवटुंतसुहलेसो ॥२॥ सिद्धंतभणियजुत्तीऍ तत्थ सूरीहिं गाहिओ सम्मं । पत्वजं निरवजं कम्ममहासेलवजसमं ॥ ३ ॥ भणिओ य जहा मद्दय ! एसा संसारसिंधुनावव । तुमए गहिया दिक्खा ता सम्म उज्जमिजासु ॥ ४ ॥ मा काहिसि खणमेकंपि पावमित्तेहिं दुहनिमित्तेहिं । संसम्गि दुक्खेहिं विसयकसाएहिं सह भद्द ! ॥५॥ एवं चंकमियई भोत्तवं एवमेव सइयत्वं । एवं मासेयवं इच्चाइ निवेइयं गुरुणा ॥ ६॥ संमं संपडिवन्जिय छठ्ठट्ठमखमणकरणखीणंगो । अप्पडिबद्धविहारं विहरिय गामागराईसु ॥ ७॥ अहिगयजइधम्मविही विहियाणुट्ठाणनिच्चतल्लिच्छो । लच्छिन्व्व संजमं रक्खिऊण निम्महियकम्मंसो ।। ८ ॥ प्रतिपन्ने च गुरुणा पूर्वोत्तरदिशि समुज्झिताऽऽभरणः । एकनिवसितवनः प्रशान्तवर्धमानशुभलेश्यः सिद्धान्तभणितयुक्त्या तत्र सूरिभिर्माहितः सम्यक् । प्रव्रज्या निरवद्या कर्ममहाशैलव असमम् भणितश्च यथा भद्रक ! एषा संसारसिन्धुनौरिव । त्वया गृहीता दीक्षा तस्मात् सम्यगुद्यच्छेः
॥४ ॥ मा करिष्यसि क्षणमेकमपि पापमित्रैर्दुःखनिमित्तैः । संसर्ग दुःखैर्विषयकषायैः सह भद्र ! एवं चक्रमितव्यं भोक्तव्यमेवमेव शयितव्यम् । एवं भाषितव्यमित्यादि निवेदितं गुरुणा सम्यक् संप्रतिपद्य षष्ठाष्टमक्षपणकरणक्षीणाङ्गः । अप्रतिबद्धविहार विहृत्य प्रामाकरादिषु अधिगतयतिधर्मविधिर्विहितानुष्ठाननित्यतल्लिप्सः तत्परः] । लक्ष्मीरिव संयम रक्षित्वा निर्मथितकर्मीशः ॥८॥
COCALCOHOCAGARCANERDOI
॥१३७॥
For Private and Personal Use Only