________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री नरविक्रमचरित्रे।
हुताशत.
पणस्वीभाकृतिः ।।
R-MARRCEXAMBAKAL
भयवं महामसाणहुयामणो तप्पणिजो, राइणा चिंतियं-कहं नु मए पुष्फाइपरियरेण सह हुयामणो तप्पणिजोत्ति ?, अव. सद्दोत्ति, अहवा अभिप्पायसाराई इसिवयणाई, नो विसंबंधलक्खणदूसणमावहंति, मुणिणा भणिय-महाराय : सुष्णचक्खुक्खेवो इव लक्खीयसी, राइणा भणियं-मा एवमासंकह, निवेयह जहा पारद्धं, मुणिणा भणियं-तओ सो भय हुयासणो-उम्भडपयडियरूवो पयंडजालाकलावभरियनहो । दाही तुझं पंछियफलनियरं कप्परकखोव्य ।। १॥ राइणा भणियं-जइ एवं ता
सबहा आगमिस्सं चउद्दसीनिसाए, एस अत्थो साहियहोत्ति, पडिवन्नं च तेण, अह कयकुसुमतंबोलदाणसम्माणे सट्ठाणंमि १ गए घोरसिवे राया निवत्तियदेवयाचरणकमलप्यापडिवत्तीहि तेहिं तेहिं अस्सदमणाइएहिं विचित्तविणोएहिं अप्पाणं विणोएंतो पइक्खणं दिणाई गणमाणो य कालं गमेइत्ति, कमेण य पत्ताए कसिणच उद्दसीए आहृयं मंतिमंडलं, निवेइयं
भगवान महाश्मशान हुताशनस्तर्पणीयः, राज्ञा चिन्तितम्-कथं नु मया पुष्पादिपरिकरेण सह हुताशनस्तर्पणीय इति । अपशब्द | इति, अथवा अभिप्रायसाराणि ऋषिवचनानि, नो विसम्बन्धलक्षणदूषणमावहन्ति, मुनिना भगितम-महाराज ! शून्यचक्षुःक्षेप इव लक्ष्यसे, राज्ञा भणितम्-मा एवमाशङ्कथ्यम, निवेदयत यथा प्रारब्धम् । मुनिना भणितम्-ततः स भगवान हुताशन-उद्भटप्रकटितरूपः प्रचण्डज्वालाकलापभरितनभोः । दास्यति तुभ्यं वाछितफलनिकर कल्पवृक्ष इव ॥ १ ॥ राज्ञा भणिनम्-यद्येवं तर्हि सर्वथा आगमिष्यामि चतुर्दशीनिशायाम् , एषोऽर्थः, साधयितव्य इति, प्रतिपन्नं च तेन । अथ कृतकुसुमताम्बूलदान संमाने स्वस्थाने गते घोरशिवे राजा निर्वर्तितदेवताचरणकमलपूजाप्रतिपत्तिभिस्तैस्तैरश्वदमनादि कैर्विचित्रविनोदेररात्मानं विनोदयन् प्रतिक्षणं दिनानि गणयमानश्च कालं गमयति इति, क्रमेण च प्राप्तायां कृष्णचतुर्दश्यामाहूतं मन्त्रिमण्डलं निवेदितं -
CRECORRECTORRECTOCHRORSCHOOL
For Private and Personal Use Only