________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रम
चरित्रे |
॥१२७॥
www.kobatirth.org
फलमेयं चिय लच्छीए नाह ! संझन्भरागचवलाए जं पूरिअंति मणोरहाओ उवयारिलोगस्स ।
इय सोचा से वयणं रण्णा संदणपुराउ सो सिग्धं । आणाविऊण ठविओ चोडयविसए महाराओ ॥ १ ॥ दिनो से भंडारो समपिया करितुरंगरहजोहा । किं बहुणा १ अत्तसमो सोऽवि कओ तेण नरवइणा ॥ २ ॥ अन्नदिवसे य भायसमेओ नरविकमो महया रिद्धिसमुदएणं गओ उज्जाणे, दिट्ठो सूरी, सङ्घायरेण पणमिऊण पसाहिओ समीहियसंपत्तित्रइयरो, गुरुणा भणियं - महाराय ! एरिसकल्लाणवल्लि निबंधणाणि मुणिजणचरणसेवणाणि, राहणा चिंतियं - अहो अमोहं गुरुवयणं, अहो जिणधम्मस्स माहप्पं, सबहा वन्नोऽहं जस्त मे एवंविण मुणिणाहेण समं संगमो जाओ, एवं च चिंतयंतेण रन्ना उबज्जियं सुगहकप्पतरुस्स सम्मत्तस्स बीयंति, गुरुणा भणियं - महाराय ! पडिवञ्जसु निच्छइयं
फलमेतदेव लक्ष्म्या नाथ ! सन्ध्याऽभ्ररागचपलायाः यत् पूर्यन्ते मनोरथा उपकारिलोकस्य ।
॥ २ ॥
इति श्रुत्वा तस्या वचनं राज्ञा स्यन्दनपुरात् स शीघ्रम् । आनाय्य स्थापितः चोडकविषये महाराजः दत्तस्तस्य भण्डार : समर्पिताः करितुरङ्गरथयोधाः । किं बहुना ? आत्मसमः सोऽपि कृतस्तेन नरपतिना अन्यदिवसे च भार्यासुतसमेतो नरविक्रमो महता ऋद्धिसमुदयेन गत उद्याने, दृष्टः सूरिः सर्वाऽऽदरेण प्रणम्य प्रकथितः समीहितसम्प्राप्तिव्यतिकरः, गुरुणा भणितं - महाराज ! ईदृशकल्याण वहीनिबन्धनानि मुनिजनचरणसेवनानि, राज्ञा चिन्तितम्अहो अमोघं गुरुवचनम्, अहो जिनधर्मस्य माहात्म्यं, सर्वथा धन्योऽहं यस्य मम एवंविधेन मुनिनायेन सह सङ्गमो जातः, एवं च चिन्तयता राज्ञोपार्जितं सुगतिकल्पतरोः सम्यक्त्वस्य वीजमिति । गुरुणा भणितं - महाराज ! प्रतिपद्यस्व नैश्चयिकं
For Private and Personal Use Only
॥
१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मालाकारस्य
सन्मानम् ॥
॥१२७॥