________________
Shri Mahavir Jain Aradhana Kendra
श्री नरविक्रम
चरित्रे | 11 3 11
*
www.kobatirth.org
विणयवंतस्स दाणाणंदिय बंदिजण संदो हुग्घुटुलटु चग्यिस्स वोलिति वासरा तस्स राइणो श्रयणपयडस्म । अन्नयाय विचित्तचित्तमणहरंमि मंदिरंमि पच्छिमरयणीसमए सुहसेजाए सुत्तस्स तस्स मंदीभूमि निदापसरे वियक्खणेण पढियमेकेण जामरक्खग पुरिसेण
जे वपुरिसप्रोह गाढप्परूढमूलसमं । वेरिकुलकमलनिद्दलणकुंजरं सयलगुणनिलयं ॥ १ ॥
पुत्तं विडं नियए पर्यमि पडिवन्नसंजमुजोगा । इह परभवे य कह ते पाविति न निव्वुई पुरिसा १ ॥ २ ॥ ( जुम्मं ) एवं च सोच्चा चिंतियं रन्ना - अहो दुल्लभमेयं, जओ मम एत्तियकालेऽवि पउरासुवि पणइणीसु न एकस्सवि कुलालवणस्स पुत्तस्स लाभो जाओ, अच्छउ सेसं, एवं ठिए य किं करेमि ? किं समाराहेमि १, कत्थ वच्चामि कस्स साहेमि १ को विनयवतो दानाऽऽनन्दित बन्दिजनसन्दोहोद्धुष्टलष्ट चरित्रस्यातिक्राम्यन्ति वासराणि तस्य राज्ञो भुवनप्रकटस्य । अन्यदा च विचित्रचित्रमनोहरे मन्दिरे पश्चिमरजनीसमये सुखशय्यायां सुप्तस्य तस्य मन्दीभूते निद्राप्रसरे विचक्षणेन पठितमेकेन यामरक्षक पुरुषेण॥ १ ॥
ये पूर्व पुरुषवंशप्ररोहगाढप्ररूढमूलसमम् । वैरिकुलकमलनिर्दलन कुञ्जरं सकलगुणनिलयम्
पुत्रं स्थापयित्वा निजके पदे प्रतिपन्नसंयमोद्योगाः । इह परभवे च कथं ते प्राप्नुवन्ति न निर्वृतिं पुरुषाः ? ॥ २ ॥ [ युग्मम् । ] एवं च श्रुत्वा चिन्तितं राज्ञा-अहो दुर्लभमेतद्, यतो ममेयत्कालेऽपि प्रचुरास्वपि प्रणयिनीषु नैकस्यापि कुलालम्बनस्य पुत्रस्य लाभो जातः, आस्तां शेषम्, एवं स्थिते च किं करोमि ? किं समाराधयामि ? कुत्र व्रजामि ? कस्य कथयामि ? क
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
याम
रक्षक
कथनम् ||
॥ ९ ॥