________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandie
www.kobatirth.org
0 00Cir
नरविक्रम चरित्रे ।।
नरसिंहनृपस्य वैभवम्॥
॥ ८॥
kkckeksi
अणवस्यमसुरकीरंतडमरभयविहुस्सुरवहसुहडं । हीरंतपवररयणं जो सोचा तियसरायपुरि ।।३। उवहसइ सुरगुरुंपिव सबुद्धिमाहप्पपडिहयविपक्खो । तस्म किर मंतिवग्गस्स भणसु केणोवमं कुणिमो? ॥७।। जुम्मं ।
एवंविहगुणे मंतिजणे समारोवियरजचिंतामहाभरस्म लीलाए चिय धरं धरंतस्स गामागरनगराउलं धरणिमंडलं, वसमुवणितस्स जायमरणभयवामोहं दुईतसामंतसमूह, पबत्तयंतस दीणाणाहजणमणोवंछियपूरणेकपञ्चलाओ महादाणसालाओ, कारितस्म तुंगसिंगोत्रहसियहिम से लसिहरसिंगाई मयणाइमंदिराई निसार्मितस्स धम्मस्थपयामणसमत्थाई समयसत्थाई,
आराहिंतस्स दुकरतवचरण मलिलपक्वालियपावमलाई गुरुचरणकमलाई, निवारितस्म जणियजणवामोहं धम्मविरोह, | सम्माणितम्स गुणगणोदग्गं पणइसयणवम्गं, पुवजियसुकयममुम्भवंतचिंताइरित्तसोक्खस्स पुरिसत्थसेवणन्भुज्जुयस्स नय
अनवरतमसुरक्रियमाणडमरभय विधुरसुरवधुसुभटाम् । ह्रियमाणवररत्नां यः श्रुत्वा त्रिदशराजपुरीम् ॥६॥ उपहसते सुरगुरुमिव स्वबुद्धिमाहात्म्यप्रतिहतविपक्षः । तस्य किल मन्त्रिवर्गस्य भण केनोपमा कुर्मः ? ॥७॥ युग्मम् ।
एवंविधगुणे मन्त्रिजने समारोपितराज्यचिन्तामहाभारस्य लीलयव धरां धरतो प्रामाऽऽकरनगराऽऽकुलं धरणिमण्डलं, वशमुपनयतो जातमरणभयव्यामोहं दन्तिसामन्तसमहं. प्रवर्तयतो दीनानाथजनमनोवान्छितपूरणैकप्रत्यला महादानशालाः कारयतस्तुङ्गशङ्गोपहसितहिमशैलशिखरशङ्गाणि मदनादिमन्दिराणि, निशामयतो धर्मार्थप्रकाशनसमर्थानि समयशास्त्राणि, आराधयतो दुष्करतपश्चरण. सलिलप्रक्षालितपापमलानि गुरुचरणकमलानि, निवारयतो जनितजनव्यामोह धर्मविरोध, संमानयतो गुणगणोदय प्रणयिस्वजनवर्ग, पूर्वार्जितसुकृतसमुद्भवञ्चिन्ताऽतिरिक्तसौख्यस्य पुरुषार्थसेवनाभ्युद्युक्तस्य नय
RECENTRACKC%
C4
*
॥ ८॥
45
For Private and Personal Use Only