SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री सत्यवाणोपयडियविचित्तकूड कवडस्स दक्खिन्नरहियस्स निसायरस्सेव निकरुणस्स, किंपागतरुफलस्सेव बाहिरमेत्तरमनरविक्रमणीयस्स बगस्सेव सुसंजमियपाणिप्पायप्पयारस्स भुयंगमस्सेव परच्छिद्दावलोयणनिरयस्स दुजणस्सेव मुहमहुरभासिणो चरित्रे । संकितणेणं, एवं च सहा विरत्तोऽम्हि पावपंकपडिहत्थाओ नियकडेवराओ, नेत्र य अन्नो पावविसोहणोवाओ, राहणा भणियं - भो भो किमेवं पुणो पुणो अत्ताणं अत्ताणं व पुरिसं दूसेसि ?, पयडक्खरं निवेएस नियपुववितंतं, घोरसिवेण ॥ २८ ॥ भणियं - महाराय ! गरुओ एस वृत्तंतो, राहणा मणियं किमजुत्तं ?, साहेसु, घोरसिवेण भणियं-जड़ एवं ता निसामेहि अत्थि सुरसरितुसार पवित्तपरिसरुद्देसं विविहावणभवणमालाविभूसियं समूसियसियवेजयंती रेहंतसुरमंदिर सिहरं सिरिमवणं नाम नरं, तत्थ य पर्यड मायंडमंडलुद्दामपयावपरिसोसियविपक्खजलासओ अणेगसमरवावारविदत्तजसो अवंति सेणो नाम विश्वस्तघातिनः प्रकटितविचित्रकूटकपटस्य दाक्षिण्यरहितस्य निशाचरस्येव निष्करुणस्य, किम्पाकतरुफलस्येव बहिर्मात्ररमणीयस्य कस्येव सुसंयमितपाणिपादप्रकारस्य भुजङ्गमस्येव परच्छिद्रावलोकननिरतस्य दुर्जनस्येव मुखमधुरभाषिणः संकीर्तनेन, एवं च सर्वथा विरक्तोऽस्मि पापपङ्कपूर्णान्निजकलेवरात् नैव चान्यः पापविशोधनोपायः राज्ञा भणितम् - भो भो किमेवं पुनः पुनरात्मानमत्राणमिव पुरुषं दूषयसे ? प्रकटाक्षरं निवेदय निजपूर्ववृत्तान्तं घोरशिवेनभणितम् - महाराज ! गरुक एष वृत्तान्तः, राज्ञा भणितम् - किमयुक्तम् ? कथय, घोरशिवेन भणितम् - यद्येवं तर्हि निशमय अस्ति सुरसुरित्तुषारपवित्रपरिसरोद्देशं विविधाऽऽपणभवनमालाविभूषितं समुच्छ्रितसितवैजयन्तीराज मानसुर मन्दिरशिखरं श्री - भवनं नाम नगरम्, तत्र च प्रचण्ड मार्तण्डमण्डलोद्दामप्रतापपरिशोषित विपक्षजलाशयोऽनेक समरव्यापारार्जितयशा अवन्तिसेनो नाम For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नृपपार्श्वे घोरशिवेन कृताऽऽत्मगर्दा स्व पूर्ववृतान्त कथनं च ॥ ॥ २८ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy