________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री
सत्यवाणोपयडियविचित्तकूड कवडस्स दक्खिन्नरहियस्स निसायरस्सेव निकरुणस्स, किंपागतरुफलस्सेव बाहिरमेत्तरमनरविक्रमणीयस्स बगस्सेव सुसंजमियपाणिप्पायप्पयारस्स भुयंगमस्सेव परच्छिद्दावलोयणनिरयस्स दुजणस्सेव मुहमहुरभासिणो चरित्रे । संकितणेणं, एवं च सहा विरत्तोऽम्हि पावपंकपडिहत्थाओ नियकडेवराओ, नेत्र य अन्नो पावविसोहणोवाओ, राहणा भणियं - भो भो किमेवं पुणो पुणो अत्ताणं अत्ताणं व पुरिसं दूसेसि ?, पयडक्खरं निवेएस नियपुववितंतं, घोरसिवेण ॥ २८ ॥ भणियं - महाराय ! गरुओ एस वृत्तंतो, राहणा मणियं किमजुत्तं ?, साहेसु, घोरसिवेण भणियं-जड़ एवं ता निसामेहि
अत्थि सुरसरितुसार पवित्तपरिसरुद्देसं विविहावणभवणमालाविभूसियं समूसियसियवेजयंती रेहंतसुरमंदिर सिहरं सिरिमवणं नाम नरं, तत्थ य पर्यड मायंडमंडलुद्दामपयावपरिसोसियविपक्खजलासओ अणेगसमरवावारविदत्तजसो अवंति सेणो नाम
विश्वस्तघातिनः प्रकटितविचित्रकूटकपटस्य दाक्षिण्यरहितस्य निशाचरस्येव निष्करुणस्य, किम्पाकतरुफलस्येव बहिर्मात्ररमणीयस्य कस्येव सुसंयमितपाणिपादप्रकारस्य भुजङ्गमस्येव परच्छिद्रावलोकननिरतस्य दुर्जनस्येव मुखमधुरभाषिणः संकीर्तनेन, एवं च सर्वथा विरक्तोऽस्मि पापपङ्कपूर्णान्निजकलेवरात् नैव चान्यः पापविशोधनोपायः राज्ञा भणितम् - भो भो किमेवं पुनः पुनरात्मानमत्राणमिव पुरुषं दूषयसे ? प्रकटाक्षरं निवेदय निजपूर्ववृत्तान्तं घोरशिवेनभणितम् - महाराज ! गरुक एष वृत्तान्तः, राज्ञा भणितम् - किमयुक्तम् ? कथय, घोरशिवेन भणितम् - यद्येवं तर्हि निशमय
अस्ति सुरसुरित्तुषारपवित्रपरिसरोद्देशं विविधाऽऽपणभवनमालाविभूषितं समुच्छ्रितसितवैजयन्तीराज मानसुर मन्दिरशिखरं श्री - भवनं नाम नगरम्, तत्र च प्रचण्ड मार्तण्डमण्डलोद्दामप्रतापपरिशोषित विपक्षजलाशयोऽनेक समरव्यापारार्जितयशा अवन्तिसेनो नाम
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नृपपार्श्वे
घोरशिवेन कृताऽऽत्मगर्दा स्व पूर्ववृतान्त कथनं च ॥
॥ २८ ॥