Book Title: Bhaktamar Stotra Satikam
Author(s): Mantungasuri, Gunakarsuri
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/600426/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्रीजिनाय नमः / / // श्रीजक्तामरस्तोत्रं सटीक // ( मृतकर्ता---श्रीमानतुंगमूरः टीकाकार-श्रीगुणाकरसरिः चपात्री प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवादी) बीरसंवत्-२४४४, विक्रमसंवत-~-१Uj४, सने.... . श्रीजननास्करोदय प्रिन्टिंग प्रेस. जामनगर. ) Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ नक्ता // श्रीजिनाय नमः॥ सटीक // श्रीचारित्रविजयगुरुत्यो नमः // ॥अथ श्रीनक्तामरस्तोत्रं सटीकं कथामयं प्रारभ्यते // (मूलक -श्रीमानतुंगसूरि. टीकाकार-श्रीगुणाकरसूरः) पात्री प्रसिद्ध करनार-पंमित श्रावक हीरालाल हंसराज. (जामनगरवाला) पूजाझानवचोऽपाया-पगमातिशयान्वितं / / श्रीनानेयं नमस्कुर्वे / मर्वकल्याणकारकं / / 1 // महारजतसद्वर्ण / महानंदविऋषणं / महावार जिनं वंदे / महामोहनमोऽपहं // 5 // श्रुतदेवीप्र. सादेन / भक्तामरवरस्तवे // वार्ताः काश्चिञ्चमत्कार-कारिणीः सार्थिका ब्रुवे // 3 // तद्ययापुराऽमरावतोजयिन्यां श्रीनऊयिन्यां पुर्या वृधभोजराजपूज्योऽधीतशास्त्रयूरो मयूरो नाम पंडितः प्रतिवसतिस्म, तजामाता बाणः, सोऽपि विचक्षणः, योरन्योऽन्यं मत्सरः, नक्तं च-न सहति | कमिकं / न विणा चिठति कमिकेण / / रासहवसहतुरंगा / जूधारा पंडिया मिना // 1 // Page #4 -------------------------------------------------------------------------- ________________ सटीक न्येविदमानौ तौ नृपेनोक्ती, जो पंडितौ ! युवां काश्मीरान ग? तत्र जास्ती यं पंमितमधिकं / मन्यते स एवोत्कृष्टः. तो सपाथेयौ चेलतुः. पथि व्रजंती समारपृष्टोष्ट्रासां पंचशतीं दृष्ट्वा तत्स्वामिनं पप्रचतुः, अत्र कि? ते उचुः ॐकारवृत्तिपुस्तकानि, पुनपभपंचशती दृष्ट्वा यावद्दिसहस्रीं ददर्श तुः, सर्वेष्वोंकारविवरणमपूर्वमपूर्व मत्वा तौ गतगर्वी ववतुः. तो काप्येकत्र सुषुपतुः, जागस्तिो म यूरो वाण्या शतचंडं ननस्तलं' इति समस्यापदं वदंत्या अबितेन तेन-दामोदरकराद्यान -विक्षतीकृतचेतसा / दृष्टं चाणुरमलेन / शतवंडं नभस्तलं // 1 // इति पूरिता समस्या. बाणोऽ पि तथैव पृष्टः, हुंकारं कृत्वा तेनापि कथिता-यस्यामुत्तुंगसायाग्र-विलोलवदनांबुजैः // विरराज विभावर्या / शतचंडं नभस्तलं // 1 // देव्योक्तं हावपि कवी, शास्त्रज्ञौ च परं बाणो हुंकारकारणे | न न्यूनः, श्यमोंकारवृत्तिपुस्तकावली मया दर्शिता, गीदेवीकोशस्य कः पारं प्राप्तः ? नक्तं च-मा वहन को गवं / श्च जए पंडिन अहं चेव // श्रासबनाने पुण / तरतमजोगेण मविया // // 1 // इति तयोः सख्यं कारितं, सरस्वत्या बहिवृत्त्या मेलिता तो चालितो, स्वगृहं क्रमेण प्राप्ती, || राजानमसेविषातां प्राग्वत. नक्तं च-मृगा मौः संगमनुव्रति / गावश्व गोनिस्तुरगास्तुरंगैः / / || . . Page #5 -------------------------------------------------------------------------- ________________ जता / मुर्खाश्च मुखैः सुधियः सुधीभिः / समानशीलव्यसनेषु सख्यं / / 1 / / एकदा बाणस्य स्वस्त्रिया सह | सटीक | प्रणयकलहः संजज्ञे. सा कामिनी मानिनी मानं नामुंचत्. रजनी बहुरगवत, मयूरः शरीरचिंतार्थ वजन तं नागमागमत्, वातायने दंपत्योर्ध्वनिं श्रुत्वा स तस्थौ. पतिव्रते! दमस्वापरावमेकं. न पुनः कोपयिष्ये त्वामित्युक्त्वा बाणः पत्नीपदयोरपतत् , सा सनूपुराव्यां पद्न्यां तं जघान, तुलाको टक्कणश्रवणान्नम्ररमणापमाननादुनो गृहगवादाघोजागस्थो मयूरोऽभवत, वाणस्तु नव्यं पद्यमपाठी. त्-गतप्राया रात्रिः कृशतनुशशी शीर्यत श्व / प्रदीपोऽयं निद्रावशमुपगतो घर्मित श्व // प्रणामांतो मानस्त्यजसि न यथा त्वं कथमहो / कुचप्रत्यासत्या हृदयमपि ते सुनु कठिनं // 1 // इति श्रु. त्वा मयूरो बाणमनाणीत् . सुनुपदं मा वादीः ? सकोपनत्वाचं म कग्निमि पठेत्याकर्ण्य सा सती तांबूलरसक्षेपात कुष्टीनवेति पुत्रीचरित्रप्रकाशकं जनकं शशाप. तत्दणं दुष्टमंमध्यान्यभवंस्तत्तनौ. बाणः प्रातः पूर्वमेव नृपपर्षदं यातो वरवस्त्रं परिधाय समेतं मयूरंपति ‘ारनवरकोठी' इति श्लि. टं वच ज्वाच, राझा तद् झात्वा दृष्ट्वा च, कुष्टं निर्गमय्यागंतव्यमित्यवादि मयूरः, स सूर्यप्रासादे || स्थिरीन्यैकमना उपविश्य-जनारातीनकुंभोवमिव दयतः, सांदसिंदूररेणुं / रक्ताः सक्तैविौघैरुदय Page #6 -------------------------------------------------------------------------- ________________ सटीक जक्ता गिरितटीधातुधाराऽवस्य // पायांत्याः स्वल्पकालं कमलवनरुचेर्वारुणा वो वित्यै / न्यासुर्नासयं / / तो वनमभिनवा जानवो जानवीयाः // 1 // इत्यादिवृत्तशतेन सू तुष्टाव. शोणघा गांघियाणीन वृणततिनिकरेघघराव्यक्तघोषान् / दीर्घाघातान वृणौघैः पुनरपि घट्यत्येक उबाघपन यः // धर्मी शोस्तस्य वातदिगुणघनघृणानिघ्ननिर्विघ्नवृत्ते-दत्तार्घाः सिघसंधैर्विदधतु घृणयः शंघहोविघातं / / // 1 // श्त्येतसिन षष्टे वृत्ते परिते प्रत्यदी तो जगत्कर्मसादी. मयूरो नत्वा तमुवाच, देव! कु. टं निर्गमय? सूरः प्राह. हे द्रा अहमपि वमवारूपरत्नादेव्या अनिबाजिगमोशापकुष्टमनुभवाम्य द्यापि पदयोः. तव तु सतीशापकुष्टं, एककिरणदानादाबादयिष्यामीयुक्वापानभो नजोमणिः अय सूयैककिरणप्रावतस्ताकुष्टमनीनशत् . जनो जितः, राजापि तमपूजयत्. मयुरम हिममत्सरी बाणो निजपाणिचरणौ कर्तयित्वा कृतप्रतिज्ञः-मा जाषीविभ्रमं चूरधरविधुरता केयमस्यास्यरागं / पाणे प्राण्येव नायं कलयसि कलहश्रध्या किं त्रिशूलं // युद्यत्कोपकेतून प्रकृतिमवयवान प्रापयंत्येव देव्या / न्यस्तो वो मूर्ध्नि मुख्यान मुरजदसकृदसून संहरनहिरंदः // 1 // इत्यादिकाव्यशतेन चंडि. || कां नुनाव. यादिवृत्तस्य पष्टे वर्णे सादाता चंडी तचतुरंगानि पुनर्नवीचकार. ततस्तस्यापि महती || Page #7 -------------------------------------------------------------------------- ________________ भक्ताः। पूजा राज्ञा चक्रे. तयोर्महिमानं महीयांसमालोक्य किं शिवदर्शनं विनान्यत्राप्येताहक सप्रनावक सटीक वित्वशक्तिकलितः कोऽप्यस्तीति पार्षद्यानपृचत् श्रीभोजः. राजमंत्री श्रावकोऽवक्. देव शांतिस्तववि धातृश्रीमानदेवाचार्यपट्टमुकुटा नयहरजत्तिहरस्तवादिकरणप्रकटाः श्रीमानतुंगसूरयः श्वेतांबराः संति. खानायिता नृपेण प्राप्ताः पर्षदं, राजदत्तासनासीनाः-जटाशाली गणेशाय॑ः / शंकरःशंकरांकितः // युगादीशः श्रियं कुर्या-दिलसत्सर्वमंगलः // 1 // इत्याशिषं प्रोचुः. पृष्टाश्व कांचन कवित्वक लां विबेति. ते ऊचुमहाराज यदि निगमबध्मात्मानं मोचयित्वा निस्सरामि तदा कोऽप्यादिदेव प्रजावो ज्ञेयः. ततो राज्ञा लोहनारशृंखलबसर्वागाः सतालकद्विचत्वारिंशन्निगडनियंत्रिता नत्पा व्य प्राज्यकपाटसंपुटयुक्तगृहांतः स्थापिताः, एकैकेन वृत्तेनैकैकतालकनंजनांगीकारं कारिताश्च. नियुक्ताः प्रादरिका बहिः. प्रलभिनक्तामरेत्यादिस्तवं चक्रे. बंधनानि तुत्रुटुः कमेण. एके वदंति द्विचत्वारिं शता वृत्तेन निगमाः पेतुः. तालकनंगोऽजनिष्ट, कपाटसंपुटैः स्वयमेवोदघटिष्ट, प्राहरिकैः सह बहिरागताः सूरयः, नमस्कृता भोजेन, सिंहासनमारोपिताश्च. प्रमुदितो नृपो जैनदर्शनमस्तवत्. / ति स्तवमूलप्रबंधः॥ Page #8 -------------------------------------------------------------------------- ________________ जता अथ स्तवार्थ नच्यते यथा-थथ कविराद्यवृत्तद्वयेन संबंधमाह // मूलम् ।।–जक्तामरप्रणतमौलिमणिप्रभाणा-मुद्योतकं दलितपापतमोवितानं // सम्यक सटीक प्रणम्य जिनपादयुगं युगादा-वालंबनं जवजले पततां जनानां // 1 // यः संस्तुतः सकलवाङ्मयतत्वबोधा-दुतबुझिपटुनिः सुरलोकनाथैः / / स्तोत्रैजगत्रितयचित्तहरैरुदारैः / स्तोष्ये किलाह मपि तं प्रथमं जिनेउं // 2 // युग्मं // व्याख्या-सम्यग् जिनपादयुगं प्रणम्य किलाहं तं प्रथम जिनेऊ स्तोष्ये इति संबंधः. जिनस्य प्रथमतीर्थकृतः पादौ चरणी तयोर्युगं युग्मं जिनपादयुगं, स. म्यग त्रिकरणशुध्या नत्वा, किंतं ? भक्ताः परिचर्यायुक्ता येऽमरा देवास्तेषां नमस्कारवशात् प्रणता नम्रा ये मौलयो मुकुटानि शिरांसि वा, तेषां ये मणयश्चंद्रकांतादयस्तेषां प्रना रुचिस्तासां भक्तामरप्रणतमौलिमणिप्राणां, उद्योतयतीत्युद्योतकं प्रकाशकं तत्, दलितं दितं पापमेव तमोवितानं ध्वांतजालं येन तत्, ऋजुजडनराणां शिल्पनीतिलिपिकलादर्शनाचतुःपुरुषार्थप्रकटनाद्, विविधधमप्रकाशनाहा, जगवता सुषमदुःषमाप्रांतोऽपि युगादिः कालः कृतः, अतो युगादौ. भवो जन्मजराम || रणरूपः संसारः, स एव जलं, तर नवजले पततां मज्जतां जनानां व्यसत्वानामालंबनमाधारः || Page #9 -------------------------------------------------------------------------- ________________ जक्ता | सदुपदेशात. अथ सामान्यजिनपादयुगं प्रणम्य युगादौ प्रथमसमवसरणे तीर्थप्रवर्तनात . यथा जः / / ले पततां दीपं यानपात्रं वालंबनं, तथा भवे निमऊतां जिनपादारविंदमेवाधारः. किलेत्यव्ययपदं स. त्यार्थ मंगलार्थ वा, अहमपि मानतुंगाचार्योऽझोऽपि अनौठत्ये सुरेंडाद्यपेदया जडधीः, नान्येषाम पेदयेति हृदयं, स्तोष्ये गुणोद्भावनेन कीर्तयिष्यामि. तं प्रथमं श्रीनान्नेयं जिनप्रखं, अथ प्रसिहं. श्रादौ वा सामान्यतीर्थकरं यत्तदोर्नित्याभिसंवधात् . यो नगवान स्तोत्रैः शक्रस्तवाद्यैः, सुष्टु राजते इति सुराः, तेषां लोको जगत स्वर्गस्तस्य नाथैः प्रनिः सुरलोकनाथैः संस्तुतः सम्यग नुतः. अथवा सुरश्वासौ लोकश्च सुरलोको देवसमुहस्तस्य नाथैरिंडैः, किं तैस्तैः? सकलं संपूर्ण यहाङमयं शास्त्रजातं. तस्य तत्वं रहस्यं तस्य बोधाद् ज्ञानात् परिवेदाउकृतोत्पन्ना या बुद्धिः प्रज्ञा, तया पटुः भिः कुशलैः, स्तोत्रैः किंभूतैः? जगतां चुर्जुवःस्वारूपाणां त्रितयं तस्य चित्तं हरंतीति तैः. नदारैर्म हाथैः. अत्राद्यवृत्तेतिशया यथा-नद्योतकमिति पूजातिशयः, दलितपापतमोवितानमिति अपा. यापगमातिशयः, थालंवनमिति ज्ञानवचनातिशयो. यतो ज्ञानी सदाक्यश्च जनाधारो नवति.पत्र चाम्नायः-श्रीऋषभस्वामी वर्षसहस्रं विहृत्य विनीतायाः शाखापुरि पुरिमतालाख्ये शकटपुरोद्याने Page #10 -------------------------------------------------------------------------- ________________ जता न्यग्रोधतरोरधः केवलजागऋत. यमकेन चरतो वर्धितः, तदैव शस्त्रशालायां चक्रप्रादुर्भावात् शमके सटीक नापि. योर्मुखाद्दर्धापनमाकर्ण्य दाणं विमृश्य पितामह्या सह गजेंद्रारूढो जरतः सर्वगुणं तातं वंदि तुमागमत. मरुदेवी देवदंऽभिजयजयावं च श्रुत्वा भरतमाहस्म. वत्स! कोऽयं कोलाहलः ? नरतोऽवदत् वृष्मातस्त्वत्पुत्रपुण्याकृष्टानां सुराणां जयजयकणो दुन्निध्वनिः प्रनुदिव्यध्वनिश्च वर्तते. तस्या अमंदानंदाश्रुजलगलितं नीलपटलमदणोर्गतं. प्राकारबत्रत्रयचैयद्रध्वजादिविवृतिं पश्यंती सा चेत. सीति व्यक्तियत् स्वामिनी. धिर मोहविह्वलान प्राणिनः स्वार्थ स्निह्यति जंतवः, मोहक्वेशहेतुर्मयानु नृतः. अहमहर्निशं शीतातपवर्षापीमा सहमाना निर्यानं निरशनं निर्वसनं गिरिकंदरादिष्वटनं मत्सु तं समानयेति भरतं भणामि, शोकःखेन दृशौ गते, एषस्त्वेवंविधामृति प्राप्तो मन्नामापि न पृ. बति, मददुःखं च न वेत्ति, मत्स्वास्थ्यहेतुं संदेशमात्रमपि न दत्ते, अहो वीतरागत्वमस्य, नीरागे कः प्रतिबंधः? समस्तवस्तुषु निर्ममतां गता नगवती दध्यौ च-यत्रैवाहमुदासे / तत्र मुदासि स्वनाव| संतुष्टः // यत्र च वस्तुनि ममता / मम तापस्तत्र तत्रैव // 1 // इति दीणमोहा ध्वस्तसमस्तकर्मा अंतकृत्केवली सिघो मरुदेवीजीवः. देवमहिमा चक्रे, दीराब्धौ दिप्तं वपुः. नरतः पितामहीवियोग Page #11 -------------------------------------------------------------------------- ________________ जक्ता सटीक जगवदर्शनान्यां शोकानंदयुक् पंचविधानिगमेन जिनं नत्वोपाविशत् सदसि.-अपारे संसारे कथमपि समासाद्य नृभवं / न धर्म यः कुर्याविषयसुखतृष्णातरलितः / ब्रुमन पारावारे प्रवरमपहाय प्रवहणं / स मुख्यो मुर्खाणामुपलमुपलब्धुं प्रयतते // 1 // इत्यादिनगवधर्मदेशनां श्रुत्वा ऋषन सेनादयः साधवो, ब्राह्मयाद्याः साध्व्यः, नरतप्रमुखा नपासकाः, सुंदरीसुभद्राप्रभृतयः श्रमणोपासिकाः, सुराः सम्यक्त्वधरा यासन. ततस्तीर्थ जातं. नरतवर्षे सिपिंथोचितः प्रतः, अतो युगादा. वालंबनं जिनेश्वरः. पत्र मंत्राम्नायो यथा-ॐनमो वृषभनाथाय, मृयुंजयाय, सर्वजीवशरण्याय, परमवयीपुरुषाय, चतुर्वेदाननाय, अष्टादशदोषरहिताय, अजरामराय, सर्वज्ञाय, सर्वदर्शिने, सर्वदे. वाय, अष्टमहापातिहार्याय, चतुस्त्रिंशदतिशयसहिताय, श्रीसमवसरणे हादशपर्षदिष्टदानसमर्याय, प्रहनागतयदरादासवशंकराय, सर्वशांतिकराय, मम शिवं कुरु कुरु स्वाहा. इति मंत्रजापादिपत्प्रलयो हेमवत्. एकदा जैनमतद्देषिनिर्दिजैनोजराजस्य पुरोऽजल्पि, नरेश्वर! यद्यपरः कोऽपि स्तव माहात्म्यं दर्शयति तदा सत्यस्तवप्रलापः. श्रीमानतुंगाचार्येस्तदा कर्हिचिन्मंत्रशक्त्या देवतासान्निध्ये. नौषधीबलेन वा निगमनंजनं विदधे. इति श्रुत्वा पृष्टाः पार्षद्याः पृथ्वीपालेन, अस्ति स्तोत्रस्मता || Page #12 -------------------------------------------------------------------------- ________________ भक्ताः कश्चिन्नरः ? एकेनोक्तं स्वामिन् वर्तते हेमश्रेष्टी, यो वर्णमात्राशुद्धं भक्तामरस्तवमधीयानो जपति च. // थाकारितः कौतुकिना काश्यपीकांतेनायातो हेमः प्रणतो नोजाय. नृपेणोक्तः स्मरसि स्तवं? तेनो. चे बाढं स्मरामि. नृपो जगौ तर्हि त्वया स्तवप्रभावादंधावयान्निःसरणीयं. नागपाशैर्वध्वा दिलो हे. | मोंधकूपे, प्रादरिकाः स्थापिताः, दिनत्रयं चावधीकृतं. प्रथमेऽहनि रजनीप्रथमयामे प्रथम जनस्तव नप्रथमवृत्तयजपनात्प्रत्यदी तया चक्रेश्वर्याधकूपांतरालमुधोत्योक्तो हेमः, वत्स प्रातनूपपुरस्त्वां ने च्यामि. जपितस्तवपदहयाद्राजा मस्कृतनागपाशेज्यो मोचनीयः पानीयबटया. ततो देव्या नागपा. शैठो नृपः, यथा शयनीयाइप्युबगतुं न शशाक. प्रथ नन्नःस्थयाऽप्रतिचक्रयोचे, रेरे टुष्टात्मन् ! हेमं समानय ? यथा तद्भणितस्तवमंत्राभिमंत्रितजस्ट्या त्रुटंति तव बंधनानि. भुजोक्तं भो सेवकाः शीघं कूपानिष्कासनीयो हेमः. निबंधनोऽत्रानेतव्यश्च भवद्भिः. यावतेत्यलपद्भपस्तावद्देवीप्रजावात्तत्रोप्रस्थो दृष्टो हेमः, विस्मितः सपरिकरो नृपवरः, प्रथमवृत्तद्दयजपितांनःसेकात सज्जीकृतश्च. नर्जितो देव्या नृदेवः किं पुनः सर्वमुरार्चितस्य श्रीवृषनस्य स्तोत्रप्रतावं पश्यसि ? एतदझानचेष्टितं सह्य ममेति जजम्प निर्विकल्पः प्रदर्भुवः. चत्राचरणयोरपतदसौ. तिरोऽधाद्देवी, राज्ञा बंधुवन्मानि Page #13 -------------------------------------------------------------------------- ________________ सटीक जक्ता तो हेमः स्वासनमारोपितश्च, स्तवचिंतामणिहृदि स्थापितः, परमजनो जातो राजा, जिनशासनस्य महाप्रनावना प्रससार, सर्वत्र परमानंदश्वाजनि. इति हेमकथा. अथ कविरात्मौछत्यं परिजिहीर्घराह // मूलम् ॥–बुट्या विनापि विबुधार्चितपादपीठ / स्तोतुं समुद्यतमतिर्विगतत्रपोऽहं // बालं विज्ञाय जलसंस्थितमिदुबिंद-मन्यः क श्बति जनः सहसा ग्रहीतुं // 3 // व्याख्या हे विबुधा| र्चितपादपीa! हे दैवतव्रातपूजितपदासन ! जिन! बुक्ष्या प्रझया विनाप्यहं मानतुंगाचार्यः स्तोतुं समुद्यतमतिः स्तवाय कृतमतिव्यापारो वते, अत एव विगतत्रपोऽशक्यवस्तुनि प्रवर्तनानिलकाः, दृ. टांतमाह-बालं शिशुं विहाय मुक्त्वा कोऽन्योऽपरो जनः सचेतनो जलसंस्थितं नीरकुंडमध्यप्रति विचितमिदुर्विवं चंद्रमंडलं ग्रहीतुं लातुं सहसा तत्कालमिवति थनिलषति ? बालस्तद्गृहणाग्रहा हिलो नवति, नापरः, अहमपि बालरूपो ज्ञेय इति, यहं तादृशमतिशक्तिविकलो दुष्करकवित्वधुरोहरणांगीकरणनिर्वहणात प्राझधुरंधरेषु प्राधान्यं प्राप्स्यामीति, यतस्तद्विदः कवित्वश्रमविदः. नक्तं च-विछानेव हि जानाति / विद्वज्जनपरिश्रमं // न हि वंध्या विजानाति / गुर्वी प्रसववेदनां / / / // 1 // इत्याशयः // 3 // अथ जिनेऽस्तुतावन्येषां अःकरणं दर्शयन्नाह Page #14 -------------------------------------------------------------------------- ________________ नक्ता // मूलम् ।।-वक्तुं गुणान् गुणसमुद्र शशांककांतान | कस्ते दमः सुरगुरुपतिमोऽपि बुट्या || // कल्पांतकालपवनोउतनकचक्रं / को वा तरीतुमलमंबुनिधि जान्यां // 4 // व्याख्या हे गु. णसमुद्र ! स्थैर्यगांभीर्य धैर्यादिगुणरत्नरत्नाकर ! को बुधस्ते तव शशांककांता निर्मलकलाकमनीयान | शांततादीन गुणान वक्तुं जल्पितुं दमः समर्थः? किंभृतोऽपि ? बुध्या प्रतिनया सुरगुरुप्रतिमोऽपि वाचस्पतिसमोऽपि, अत्र दृष्टांतः-वा नपमितौ, कस्तरणकलाकुशलो नरो जान्यां बाहुल्यामबुनिधिं सागरं तरीतुं तत्पारं प्राप्तुमलं शक्तः अपि तु न कश्चिदित्यर्थः. कल्पांतकालस्य पवनेनोहता. न्यविनीतानि मुर्दशानि. नधृतान्यूज़ चलितानि वा. नऋचत्राणि पादोवृंदानि यत्रेति समासः. प्रलयमरुप्रेरितदुष्टजंतुजातमित्यर्थः. यथा युगांताब्याब्धितरणं उःशकं तथाईत्कीर्तनं गीष्यतरेऽपि उर्घटं. तत्राहं प्रवृत्तः, समर्थ श्वानास्यामि विदाने, श्यनौठत्यं. यत्रापि च मंत्रः प्रा. कथित एव ज्ञेयः. प्रभावे कथा यथा-वार्षािहुफलकेन / तीर्णश्वकाप्रसादतः // पुरानुत्सुमतिः श्रीमान् / स्तवचिंतामणिस्मृतेः // 1 // पुरोज्जयिन्यां पुरि दारिद्याकरो जाऽकप्रकृतिः सुमतिर्वणि. गत्, स च कंचन जैनमुनिमवंदत, तस्याग्रे मुनिर्देशनामिबमकृत-धन धणबियाणं / का Page #15 -------------------------------------------------------------------------- ________________ जक्ता- महीणं च सबकामयरो // सग्गापवगसंगम-हेक जिणदेसिन धम्मो // 1 // किंच-धम्मविहु- // प णा न सुखं विधाणहि / घरघरि पाणिन इंधणु थाणहि // खंडहिं दलहिं करहिं विलोषणु / तहवि न पाव किंचिवि नोपा // 2 // अधमजातिरनिष्टसमागमः / प्रियवियोगभयानि दरिद्रता अपयशः किल लोकपरानवो / भवति पापतरोः फलमीदृशं // 3 // तं पुन्नयहिनाणु / जगहि. लाणवि रबडी // तं पुण पापपमाणु / जं गुणवंतह भिकडी // 4 // अहो श्वेतांवरमहर्षिणा म. दुचितो धर्मोपदेशो दत्त इति मत्वा मुनिवचः श्रुत्वा जिनधर्मागीकरणार्थी भक्तामरस्तवमध्येष्ट, न. क्यवंध्यं त्रिसंध्यं शश्वऊपतिस्म च. एकदा-यबविहुणो पुरिसो / सुवंसजानवि लहर लहुयत्तं | // पाव परिनवगणं / गुणरदिन धणुदंभव // 1 // इति विमृश्य सुमतिर्धनार्जनचिकीः समुद्रतटपुरं गत्वा पोतमारुरोह. क्रमेण बोहिङेबुधिमध्यंगते कल्पांतवाता व उर्वाता ववुः. पूर्व कादंबिनीतिमिरपटली प्रबलदवानलधूमावलीव नभोमंडलमरोत्सीत. रादासीनेत्रकांतिकीलेव विद्यक्षता घनम| ध्ये चानासीत्. नाविकजनश्रवोदुःश्रवं स्तनयित्नुस्तनितं निर्घातपातसममन्त्. पीतमद्या व साग / / रोयश्चेतस्ततश्चरंतिस्म.तिमितिमिंगलपाठीनपीठनकचक्रमकरशिशुमारादिदुष्टजलचरजंतुवारानुकुलः. Page #16 -------------------------------------------------------------------------- ________________ 14 नक्ता-| तलगता अपि वाबुकाकणाः कर्ममुक्ता श्वोर्ध्व जग्मुः. जगजिग्रसिषुरादास श्वोन्मुमुर्मिमाली, सटीक घाटीक्षुब्धा व सांयात्रिकाः कांदिशीकाः कोलाहलं चक्रुः, स्वानीष्टदेवान सस्मरुश्व. नांगरः साग रोपर्यतिष्टन दुर्जन व कापि स्थितिं न लेने, सितपटः पोतवणिग्मनोरथ व खंडशोऽनृत्. कृतघ्न स्नेहा श्व सज्जा थपि रज्जवस्तु सुवंशा अपि पोतविध्वंसरदाणेऽदमा धन्वन्. तत्र दाणे केऽपि मुनयो ग्रंथिमिव कूपकस्तंनं चिबिदुः. केऽपि कांतांगमिव फलकं कराच्यां गाढं जगृहुः. केऽपि गुरु. वाक्यमिव सारं रत्नादि हृन्मध्ये दधुः. अत्रांतरे भूतात्त श्व, करालकालकरात श्व, पापीव पोत इ. तस्ततो ब्रांत्वा जग्नः. उपकार व कृतघ्ने सर्वोऽपि वस्तुस्तोमोजोनिधिमध्ये ममः. सुमतिस्तुर्य वृत्तं स्मरंश्चक्रेश्वर्यनुजावादाहुन्यां तटिनीशं तरंस्तटे लग्नः, प्रत्यदीय देवी तस्मै पंचादासमं रत्नपंचक ददौ, नगरमानीतश्च, राजमान्योऽवदान्यो धन्यो धनी स घनं विललास. एवं दृष्टधर्मातिशयः सुमतिः परमः श्रावकोऽवृदिति द्वितीया कथा. // अथ स्तवकरणप्रवृत्ती कारणमाह // मूलम् ॥-सोऽहं तथापि तव भक्तिवशान्मुनीश / कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः / / प्री| त्यात्मवीर्यमविचार्य मृगो मृगें / नाभ्येति किं निजशिशोः परिपालनार्थ // 5 // व्याख्या-हे Page #17 -------------------------------------------------------------------------- ________________ 15 नक्ता- मुनीश ! सकलयोगीश ! तथापि तव स्तोत्रकरणासामर्थ्य सत्यपि सोऽहं दीरकंठकंठप्रझोऽपिस्तवारंसही भे विगतशक्तिरपि दीणबलोऽपि, डमरुकमणिन्यायेनोनयत्रापि तवप्रयोगः. तव भगवतो नक्तिवशा | त्सेवाग्रहात तव स्तवं स्तुति कर्तु विधातुं प्रवृत्तः कृतोद्यमो जातः. अत्रोपमान-मृगो हरिण श्रा. स्मवीर्य निजबलमविचार्य अविचिंत्य निजशिशोः स्वीयबालस्य प्रीत्या प्रेम्णा परिपालनार्थ परिरदाणा| य मृगें सिंह किं नान्येति? किं न युघायाभिमुखो व्रजति? थपि तु व्रजत्येव. अनौठत्ये यथा मृगः सिंहागमे नमविक्रमो हास्यास्पदं, तथाहं त्वत्स्तोत्रकरणे इति. यथा मृगो मृगेंद्रानिमुखोबाने. ऽबलोऽपि स्वबालपालनाय व्रजन श्लाघां लभते, केसरिणस्तु मृगेण सह युई लज्जायै, नक्तं च -मृगारिं वा मृगेंडं वा / सिंहं व्यवहरतां जनः // तस्य द्वयमपि वीडा / क्रीडादलितदंतिनः॥१॥ तथा मतिमंदोऽहं त्वद्भक्तिपारवश्यात्स्तवनप्रवृत्तौ कृतयत्नः कृतिनां कीर्तिपात्रं नवितेति वृत्तगर्नार्थः. // 5 // अथ कविरसामर्थेऽपि वाचाटताहेतुमाह // मूलम् ॥-थल्पश्रुतं श्रुतवतां परिहासधाम / त्वद्भक्तिरेव मुखरीकुरुते बलान्मां // यत्को. | किलः किल मधौ मधुरं विरौति / तचारुचूतकलिकानिकरैकहेतुः // 6 // व्याख्या-हे विश्वविश्रु. Page #18 -------------------------------------------------------------------------- ________________ नक्ता.|| तसुरपतिपूजितचरण! त्वद्भक्तिरेव तव शुश्रूषैव बलादतिशयान्मां मानतुंगाचार्य मुखरीकुरुते, अबः || चमुखी करोति, वाचालं विधत्ते इत्यर्थः. मां किंभृतं ? अल्पानि स्तोकानि श्रुतानि शास्त्राणि यस्येति विग्रहः. तथा अल्पशब्दोऽनाववाची, अल्पश्रुतमश्रुतमित्यनौठत्यं, अत एव श्रुवततां दृष्टशास्त्राणां विषां परिहासधाम हास्यास्पदं, अत्र दृष्टांतदृढता-किति सत्ये यत्को. किलः कलकंठो मधौ वसंते मधुरं मृदुकंठं विरोति कूजति, तदहं मन्ये चारुचूतकलिकानिक रैकहेतुरस्ति, चाय॑श्च ताः सकषायरसाशूतकलिकाः सहकारस्याविकस्वरमंजर्यश्च चारुचूतकलिकानां निकरः समूहः स चासावेकहेतुश्चेति कर्मधारयः. तिक्तसुरभिसहकारस्मेरमंजरीपुंज एवैककारणं वि. द्यत इत्यर्थः. यथाम्रमंजरीकृतन्नोजनः पुंस्कोकिलो मधुरस्वरो छवि मनोहरः स्यात. नक्तं च-न स्कूजंतु वटे वटे बत बकाः काका वराका अपि / कां कुर्वतु सदा निनादपटवस्ते पिप्पले पिप्पले // सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटव-क्रीमत्कोकिलकंठकूजनकलालीलाविलासक्रमः // 1 // तथाहं स्तोकग्रंथोऽपि त्वद्भक्त्या स्तवं कुर्वाणः प्रवीणश्रेणी लब्धवर्णो भावीति वृत्त गावार्थः // 6 // || हेतुमुक्त्वा स्तवकरणे यो गुणस्तमाह Page #19 -------------------------------------------------------------------------- ________________ नक्ता) सटीक 11 // मूलम् // त्वत्संस्तवेन नवसंततिसंनिबई / पापं दाणादायमुपैति शरीरनाजां / / आक्रांत. लोकमलिनीलमशेषमाशु / सूर्याशुनिन्नमिव शावरमंधकारं / / 7 // व्याख्या हे सकलपातकनाशन जिन! त्वत्संस्तवेन भवजुणोत्कीर्तनेन शरीरजाजां प्राणिनां भवसंततिसंनिवई जन्मकोटिसमर्जितं पापमष्टविधं कर्म दणात् घटिकाषष्टांशेन स्तोककालादा दयमुपैति निर्माशमुपयाति. नगवत्स्वरूपध्यानादेहिनां साम्यं भवति, साम्यादुक्तपापदयो युक्तः, नक्तं च-प्रणिति दाणार्धेन / साम्यमा लंब्य कर्म तत् // यन्न हन्यानरस्तीव-तपसा जन्मकोटिन्निः / / 1 / / अमुमेवार्थमुपमिमीते-पापं किमिव ? अंधकारमिव, यथा शार्वरं कृष्णपदरात्रि तिमिरं सूर्याशुभिन्नं सहस्रकररोचिर्विदारितं याशु शीघं दायं व्रजति. यतः किंतमंधकारं ? थाक्रांतलोकं व्याप्तविश्वं. अलिनीलं मधुकरकुलकृष्णं, अशेषं सकलं, न तु स्तोकं, पापविशेषणान्यथौचित्येन कार्याणि. यथा दुस्तिदायहेतुर्जिनस्तवस्तथा तिमिरनाशहेतुः सूर्योदय इति. नक्तं च-रवेरेवोदयः श्लाघ्यः / किमन्यैरुदयांतरैः // न तमांसि न तेजांसि / यस्मिन्नन्युद्यते सति // 1 // इति वृत्तजावार्थः. / / 9 // अथ मंत्रोऽपि यथा-ॐ हां ही हूं ऋषनशांतितिकीर्तिकांतिबहिलमी. ही अप्रतिचक्रे फट Page #20 -------------------------------------------------------------------------- ________________ सटीक जक्ता विचक्रायै स्वाहा, शांत्युपशांतिसर्वकार्यकरी नव देवि अपराजिते ॐ उः वः राजकुले विवादे कटः | कादिषु स्मर्यते, एतन्माहात्म्ये तु धन उदाहरणं-दिवापि तमसाकीर्णाः। श्रेष्टिपजिनालयाः // धूलीपवैष्णवागारौ / रजोव्याप्तौ स्तवस्मृतेः // 1 // पाटली पुरपत्तनेपरमजैनः सुवासनः सधनः 17 | सुधननामश्रेष्टी वन्व. स वकास्तिपासादे श्रादिदेवस्यार्चामानर्च. तत्संपर्काडाजा भीमोऽपि श्रावकोऽनृत्, नक्तं च-जाडयं धियो हरति सिंचति वाचि सत्यं / मानोन्नतिं दिशति पापमपाकरोति // चेतः प्रासादयति दिक्षु तनोति कीर्ति / सत्संगतिः कथय किं न करोति पुंसां // 1 // अप्रा. न्यदा तत्पुरोद्याने वैष्णवो धूलीपनामा योग्यागात् . स च सिध्क्षुद्रचेटकः सेवकीकृतपाखंमिपेटकः पाटलीपुरीयं सर्वजनमाचकर्ष निजकलया. ततोऽसौ चित्ते जहर्ष. अथासौ कंचन जनं पप्रल, मत्सेवनाय को नायाति नागरः? सोऽवदत, श्वेतांबरदर्शननक्तिदृढौ राज श्रेष्टिना नायातो. धूलीपश्चेटकशक्त्या जिनराजश्रेष्टिगृहे बहुधुलीवृष्टिमकरोत. प्रातः श्रेष्टी पांशुपंक्तिपातेन प्रसृतं तमो दृष्ट्वा भक्तामरस्तवसप्तमवृत्तगुणनावसरे प्रकटीचक्रे चक्रेश्वरी, मा चाईबासनप्रनावनाचि. कर्षिया सुधनवचसा जिन नृपश्रेष्टिगृहगतां धूलिं निरस्य वैष्णवमंदिरे धूलीपस्थाने च पांशुपूरमविपत् Page #21 -------------------------------------------------------------------------- ________________ सटीक जक्ता किमपि नास्फुरद्योगिनः, फलभ्रष्टदिपीव स विलदाः स्थितः. उक्तं च-तावर्जति मातंगा। वने मदभरालसाः // लीलोल्लालितलांगलो / यावन्नायाति केसरी // 1 // धूलीपो देवीतर्जितः श्रेष्टिचे. ष्टितं कथमपि ज्ञात्वा तबरणमंगीचकार. श्रेष्टी तं राजस्थानमानयत. ततो विदितसर्वोदतो धूलीपः १ए सुधनश्रेष्टिपार्थाधम शुश्राव, यथा-हिंसा त्याज्या नरकपदवी सत्यमानाषणीयं / स्तेयं हेयं सुरत. विरतिः सर्वसंगानिवृत्तिः // जैनो धर्मो यदि न रुचितः पापपंकावतेभ्यः / सर्पिऽष्टं किमिह कथितं यत्प्रेमेही न चुक्ते // 1 // देवेषु वीतरागा-द्देवो व्रतिषु व्रती च निग्रंथात // धर्मश्च दांतिकृपाधर्मादस्त्युत्तमो नान्यः // 2 // इति धर्म श्रुत्वा स सम्यक्त्वधरोऽभूत, श्रेष्टिनं च गुरुमिव मेने. त. तो देव्या धूलिरुपशामिता, सूर्याशुसदृश जिनशाप्तनं सप्रतापं व्यरचत्सुधनः अथ देवाधिदेवं दृष्ट्वा धूलीप ति तुष्टाव-जिनेंद्रचंडप्रणिपातलालसं / मया शिरोऽन्यस्य न नाम नाम्यते // गजेंद्र गलस्थलपानलंपट / शुनीमुखे नालिकुलं निलीयते // 1 // इति सर्वोऽपि जनो भक्तामरस्तवमध्य गीष्ट, गरिष्टगरिममंदिरं च श्रेष्टी जातः. // इति तृतीया कथा / / स्तवारंजसामर्थ्य दृढयन्नाह // मूलम् ॥-मत्वेति नाथ तव संस्तवनं मयेह-मारन्यते तनुधियापि तव प्रगावात // चे. Page #22 -------------------------------------------------------------------------- ________________ सटीक भक्ता-|| तो हरिष्यति सतां नलिनीदलेषु / मुक्ताफलातिमुपैति ननूदबिंदुः // 7 // व्याख्या-हे विश्व विघ्नप्रमाथ नाथ पूर्वोक्तयुक्त्या स्तवनकरणं जःकरं सर्वपापहरं चेति मत्वाऽवबुध्य मया भक्तिपरवशे. | न तनुधियापि स्वल्पमतिनापि दं प्रत्यदं नण्यमानं संस्तवनं भवतः स्तोत्रं कर्तुमति शेषः, बारज्यते करणायोद्यम्यते. इदं च स्तवनं मत्कृतमपि तव प्रभावाद्भवतोऽनुजावात्सतां सज्जनानां विदु. षां चेतो हरिष्यति मनो हरिष्यति न तु दुर्जनानां, संत एवान्यगुणग्रहणलंपटाः. नक्तं च-मनसि वचसि काये पुण्यपीयूषपूर्णा-सिवनमुपकारश्रेणिभिः प्रीणयंतः // परगुणपरमाणुन पर्वती. कृत्य नित्यं / निजहृदि विकसंतः संति संतः कियंतः // 1 // न खलाः, नक्तं च-तीसं धुणियं हिषयं / चमकियं पुलश्यं च अंगेहिं // तहवि खलस्स वाणी / परगुणगहणे न नीसरिया / / // 1 // ननु निश्चये, नदविं, रिबटा नलिनीदलेषु कमलिनीपत्रेषु मुक्ताफलद्युतिं मौक्तिकबायामपैत्युपागबति, यत्र दकस्योदे त्यतिनिपातः. अत्र तव प्रभावात्सतां मनोहरं स्तवनमित्युक्ते स्तवस्यासमाप्तेः कर्तुः श्रोतुरध्येतुश्च श्रेयः, स्तवननिर्विघ्नताकयनं च, यत नक्तं-श्रेयांसि बहुविघ्नानि / भवंति महतामपि / / अश्रेयसि प्रवृत्तानां / कापि यांनि विनायकाः // 1 // इति. यथा पद्मिनी // Page #23 -------------------------------------------------------------------------- ________________ जक्ता पत्रस्थजलाबिंदुर्मुक्तागयां धत्ते, तथा तव प्रनावगुणाश्रयणास्तवोऽपि विचित्तानंद कर्तेति वृत्तगर्भामी र्थः // 7 // अथ सर्वइनामग्रहणमेव विघ्नहरमाह // मूलम् ॥-वास्तां तव स्तवनमस्तसमस्तदोषं / त्वत्संकथापि जगतां दुरितानि हंति // दुरे 21 सहस्रकिरणः कुरुते प्रनैव / पद्माकरेषु जलजानि विकाशभांजि // ए॥ व्याख्या हे अष्टादश दोषनि शन! यस्तसमस्तदोष निर्मूलितनिखिलदुषणं तव स्तवनं गुएरहस्योत्कीर्तनमास्तां तिष्टतु दूरे. स्तवमहिमा तु महीयान वर्तते, त्वत्संकथा त्वत्संबंधी संलापोऽपि त्वद्विषयिणी पूर्वनवसंबंधिनी वापि जगतां लोकानां दुरितानि पापानि विनानि वा इंति, उक्तं च-चिरसंचियपावपणासणी. 3 / नवमयसहस्समहणीए // चनवीसजिणविणिग्गय-कहा वोलंतु मे दीहा // 1 // श्रौपम्यं यथा-सहस्रकिरणः सूर्यो दूरे तिष्टतु, प्रभव थरुणबायैव पद्माकरेषु सरस्सु जलजानि मुकुलरूप कमलानि विकाशभांजि स्मेराणि कुरुते, यदा सूर्योदयात्पूर्वप्रवर्तिनी प्रजातप्रभा पद्मविकाशिनी स्यातदा सूर्यस्य किमुच्यते ? तथा जगवणोत्कीर्तनस्तवमादाम्यं न कश्चिदक्तुमटां, जिननाथनामय हसंकथैव सर्वदुरितनाशिनीति वृत्तार्थः. थत्र मंत्रो यथा-ॐ हौं जूं श्रीचक्रेश्वरी मम रदां कुरु / / Page #24 -------------------------------------------------------------------------- ________________ भक्ताः कुरु स्वाहा, सर्वरदाकरी भगवती केशववत्.-निराकृत्य हरि मार्गे / केशवो याति संस्तवात् / / | पृष्टे कृत्वा ततो देव्या / रसकूपादहिः कृतः॥१॥ निलघाटी तृपं दिप्त्वा / वने च जलयोगतः / / दुरितानि दायं जग्मु–श्चकाराह्निजिनालयं // 2 // युग्मं / / वसंतपुरे केशवनामा निर्धनो वणिगेको वसतिस्म. सोऽन्यदा गुरुदेशनामश्रौषीत् , यथा-धर्मो मंगलमुत्तमं नरसुरश्रीजुक्तिमुक्तिपदो / धर्मः पाति पितेव वत्सलतया मातेव पुष्णाति च / / धर्मः सणसंग्रहे गुरुवि स्वामीव राज्यप्रदो। धर्मः स्निह्यति बंधुवदिशति वा कल्पवद् वांनितं // 1 // किंच-कलाणकोडिजणणी। पुरंतदु. रियास्विग्गनवणी // संसारजलहितरणी / श्क्कुचि व दो जीवदया // 2 // इति श्रुत्वा स हिंसाविरतिव्रतमग्रहीत, भक्तामरस्तवं चापाठीत् . थय केशवो धनं विना सर्व जात्यादिकमनर्थ मेंने. उक्तं च-यस्यास्ति वित्तं स नरः कुलीनः / स पंडितः स श्रुतवान गुणाः / स एव वक्ता स च दर्शनीयः / सर्वे गुणाः कांचनमाश्रयति // 1 // यतो धनाजनचिकीरसौ देशांतरमसरत् . मार्गे गबन साजिष्टः स पंचाननेन रुः, भक्तामरस्तवमस्मार्षीत. सिंहोऽनश्यत्. ततः केनचिक. | पालिना विप्रतार्य स धनाशया रसकूपिकां प्रवेशितः. योगी रसभृतं तद्दत्तं तुंब जग्राह. केशवः स. Page #25 -------------------------------------------------------------------------- ________________ सटीक 3 जक्ता, रज्जुरधो मुक्तः. कथमपि कूपमेखलायां स्थितः स्तवं सस्मार. ततश्चकादेव्या पृष्टे कृत्वा स निष्का- || मितः. निःस्वस्य तस्य तया स्नाष्टकं वितीर्ण. ततोऽसौ सान लाकं वजन् कांतारे समुचितां मि. लघाटी निर्धाटयामास स्तवस्मरणात. एकाकिने निजले वने भ्रमते तस्मै तृषितायाष्टमनवमवृत्तगु. नप्रांते देव्योदकं दत्तं. एवं सर्वाणि कष्टानि हत्वा स पुरं पाप. उक्तं च-वने रणे शत्रुजला. मिमध्ये / महार्णवे पर्वतमस्तके वा / / सुप्तं प्रमत्तं विषमस्थितं वा / रदंति पुण्यानि पुरा कृतानि / / // 1 // रत्नाष्टकेन तस्य श्री॥ता. ततोऽसौ चक्रेश्वरीपार्थालोकचम कृतये एकदिनमध्ये जैन प्रासादं कारयामास. एवं स केशवश्चिरं सुखमनुजवन धर्ममाराधयामाम. इति चतुर्थी कथा. अय जिनस्तु. निफलमाह // मूलम् // - नास्त्यड्तं जुवन ऋषणत नाथ / जनैगुण वि भवंतमभिष्टुवंतः / / तुब्या न वंति भवतो ननु तेन किं वा / त्याश्रितं य ह नात्ममम कराति // 10 // व्याख्या-हे जुवन चषणत! तशब्दोऽत्रोपमावाची, हे विश्वममनसमान! नाय प्रनो! तर्जातैर्विद्यमानैर्गुणैर्छवि पृथिव्यां भवंतं त्वामनिष्टुवंतः स्तुवंतो जना नवतस्तव तुल्याः समा जति. एतन्नात्यकृतं नातिचिः || Page #26 -------------------------------------------------------------------------- ________________ नक्ता|| . शव व्यतिरेकमाह-ननु निश्चितं वाथवा तेन स्वामिना कि कार्य किं प्रयोजनं ? इह भवे सटीक | जनमध्ये वा यः स्वाम) याश्रितं सेवकं त्या ऋट्या यात्मसमं निजतुल्यं न करोति न विधत्ते. यः हमपि तीर्थकर स्तुवन् जिनध्यानकतानमानसत्वेन तीर्थकृतोत्रार्जको भवितेति कवेराशयः, अत्रा 24 नायः-श्रीऋषनप्रस्त्र्यशीतिपूर्वलदाणि गार्हस्थ्यत्वेऽस्थात्, पुत्रशतं च देशशतराज्ये न्यधात . विनीतापुरे ज्येष्टसुतं भरतं न्ययुक्त, विरक्तो नोगान्नाभुक्त, याचकेभ्यः सांवत्सरिकं दानं प्रादत्त. च. तुर्नी राजन्यदात्रियसहस्रः सह स व्रतमादत्त. शकाभ्यर्थनया चम चातुर्मुष्टिकं लोचमकरोत. क. महाकबादयोऽपि तथैवाकार्षः. मौनी जमवांश्चावनी विजहार. शुरुभिदाननिझो जनोऽशनं न विततार. प्रगोः पुरः कनककिरीटकटककन्याकरिकिशोरकंबलकौशेयादि दधुस्ते. तेष्वकल्पतया न. गवान् किमपि न जग्राह, किंतु तूष्णीक एव प्रतिज्ञामुवाद. कलादयो विमृश्य खर्धनीतीरे कंदफ. लाशनास्त्रपाजरादकृतगृहगमना वर्धितासंस्कृतालकत्वाजटिलास्तापसा अनुवन्. शश्व नमिविनमी राजपुत्रौ कार्यवशारदेशे प्राप्तावायाती कमहाकलयोर्निजपित्रोरमिलतां, सर्व वृत्तांतं चाननेता. | तावापृज्य रतेऽवहीलनां धृत्वा श्रीमदादीशं स्वामिन सेवायै समगंमाता. निशितनिस्त्रिंशवरौ यत्र Page #27 -------------------------------------------------------------------------- ________________ सटीक 25 नक्ता | स्वामी मौ न्यवी विशत्, ततो जुवः कंटकाादधरतां, दंशमशकादिकमरदतां. प्रातः स्वामिपार्श्वनु / वं प्रमाय नलिनीदलानीतनीरेण न्यषिंचतां, बकुलकमलपाटलादिकुसुमप्रकरं विस्तार्य चरणावन्यच्यामहांजितदो नवेत्युक्त्वा नमोऽकार्टी. उन्नयपार्श्वयोरसिधरौ तार्थना यमसेविषातो. एवं मध्यंदि. ने संध्यायामपि च वंदित्वा कामितमयाचतां. चं जंगम तीर्थ समाश्रयमोन मिविनम्योर्गतः कियान कालः. एकदा धरणेंद्रश्चलितासनः स्वामिनिमंसिषुरेतः, नमस्कृतो भावमारं नगवान स्तुतश्व, तावप श्यत. को युवां ? किमर्थ परमपुरुषसेवायै लगावित्यपृलत. तावूचतुः, जो महाशय! कलमहाकन सुतौ नमिविनमी दत्रियावावां राज्याथै नाथं सेवितुमारगावहि. पातालेोऽवदत, निरीहो निर्म | मो मुक्तमर्वसंगो भगवान किं वितरिष्यति? निर्धनाका धनप्राप्तिः? न कस्मै रुष्यति तुष्यति वा नीराग. स्वादसौ. उरतं भजतं, स च तुष्टः किंचन राज्यांशं युवाभ्यां दास्यति. तो स्माहतुः, शगुनोः, स्वामी यादृग् त्वयोक्तस्ताहगस्तु. यावा.यां वांनितार्य स एवाश्रितः, सफलो भवतु मा भवतु वा परं जरतं | न सेवावहे, कटपवृदं मुक्त्वा कः कर्कवू स्वीकुरुते ? कांचनं त्यक्त्वा कारनालमादत्त ? चिंतामणिं | हित्वा कः कर्करकं ग्रंथो बध्नाति? रत्नाकरं विहाय को खवणाकरं सेवते? इति जानीहि? इहामुत्रावयोः // Page #28 -------------------------------------------------------------------------- ________________ भक्ता। | स्वाम्ययमेव. फणींऽस्तयोरद्वितीयां भक्तिं मत्वा श्रीषनरूपं विकृत्याष्टचत्वारिंशत्सहस्राणि मंत्रान. सटीक दत्त, रोहिणीप्रमुखाः साम्नाया देवीः प्रत्यदीकृत्य दत्ताः. तत्पन्नावात्ताभ्यां वैताब्यदक्षिणोत्तरश्रेण्योः || पंचाशत्पष्टिपुरस्थापना कृता, एवं तौ खेचरतामगाता. धरणेदः सी स्थिति कृत्वा नागनिकायमग मत . तत्संबधिनः स्वजनाः सर्वेऽपि विद्याधरतां प्रापुः. तौ विमानयानसमानश्रीप्रौढौ नव्यदिव्यविमा नारूढौ भरतभूपायात्मानं दर्शयित्वा. दक्षिणश्रेणौ स्थनूपुरचक्रवालपुरे श्रीनमिः, नत्तरश्रेणी गगन वल्लभपुरे विनमिश्च राज्यमकुरुतां. निरुपमजोगैर्बहुकालं निर्गमय्य, विद्याधरेऽपदं स्वस्वपुत्राय च दत्वा गृहीतव्रतौ, कोटीदयेन मुनीनां सहितौ श्रीशनंजये श्रीनानेयजिनलब्धं मित्रिपुरं प्रापतुः. श्याश्रित स्वतुल्यं कुरुते प्रनव इति वृत्तार्थः // 10 // अथ जिनदर्शनफलमाह // मूलम् ॥–दृष्टा भवंतमनिमेषविलोकनीयं / नान्यत्र तोषमुपयाति जनस्य चक्षुः // पीत्वा पयः शशिकतिग्यासिंयोः / दारं जलं जलनिधेरशितुं क श्वेत // 11 // व्याख्या-हे प्रसन्न रूपस्वरूप ! अनिमेषेण निर्निमेषेण विलोक्यते दृश्यत इत्यनिमेषविलोकनीयरतं. वितं त्वां दृष्ट्वा || वीक्ष्य जनस्य दृष्टुनन्यस्य चकुर्नेत्रमन्यत्र देवांतरे न तोपं चित्तानंदमुपयात्युपैति. उमास्वातिवाच Page #29 -------------------------------------------------------------------------- ________________ 17 जक्ता | कवत. सोऽदृष्टपूर्वी जिनमुर्ति दृष्ट्वा तुष्टः स्तुति पठितवान् यथा-वपुरेव तवाचष्टे / जगवन् वी / सटीक तरागतां // न हि कोटरसंस्थेऽमौ / तरुभवति शाम्बलः // 1 // ततोऽन्यत्र शिवादी विरक्तोऽसौ जिनदर्शनासकोऽन्दुमा वातिहिजसुनुः, श्रात्तव्रतः सूरिपदमापत्रमात्. पूर्वगतवेत्ता व वाचकोऽनवत. चक्षुरिति जातावेकवचनं. ध्यानिनो भवन्मुद्रास्वरूपावबोधार्थ स्थिरी उय निर्निमेषशा त्वां प: श्यतोऽपम्सुरेष्वरुचिं दयनीयर्थः. अत्रोपमा-कः पुरुषो दुग्धसिंधोः दीरसमुद्रस्य पयो दुग्धं जल पीत्वा जलनिधेर्लवांभोधेः दारं कटुकं जलमशितुं स्वादितुं पातुमिबेत ? अपि तु न कोऽपि. दुः ग्धसिंधोः पयः किं वृतं ? शशिनः करास्तद्वद् द्युतिर्यस्येति शशिकराति चंद्रकरनिर्मलं, तीर्थकररूपदर्शन दीरसागरपयःपानसमं, अपरदेवरूपदर्शनं दारसमुद्रोदकस्वादसमानमिति वृत्तनाचार्यः // 11 // मंत्रश्वायं-ॐ ही रहताणं सिखाणं सुरीणं नवज्ञायाणं साहणं मम ऋमि वृधि स मोहितं कुरु कुरु स्वाहा. शुचना प्रातः संध्यायां वारत्रयस्मरणात्सर्वमितिः, कपर्दिवत् कामधेनोः कामितावाप्तिः-कपर्दी नदानी धेनु-मधोक हात्रिंशतं दिनान // तदीरं स्वर्णलदाणि / प्रांते नृपं न्यमंत्रयत् // 1 // श्रीयणहिल्वपत्तने चाबुक्यवंशीयः श्रीकुमारपालदेवो राजा, भोपलदेवीना. Page #30 -------------------------------------------------------------------------- ________________ सटीक जक्ता माझी, वान्टो महामंत्री, श्रीहेमचंडसूरिर्गुरुः, तद्देशनाकर्णनाद्राजा परमाईतोऽजनि. स्तश्च तत्र कपर्दिनामा दुर्गतो वणिगत , स च भक्तामरस्तवं पपाठ, वणपात्राशुरुमेकमना नपवैणवं गुणयः तिम्म. एकदा तस्य तदेकादशवृत्तं ध्यायतः श्रीयुगादीशयक्षिणा मादाता, अार्थिने तस्मै वरमदात. नंदनीकामगवीरूपेण सा सायं तन्मंदिरे समेता तमुवाच, हे वत्म कुंभगृहीतं मम दुग्धं सु. वर्ष रूपं नविता. सोऽपि तथा चकार, यावदेकत्रिंशद् घटाः स्वणपूर्णा जाताः. द्वात्रिंशदिने समेतां देवी कपर्दियदो जजम्प, हे मात—रिस्वर्णदानतोऽहमनुग्रहीतोऽस्मि भवत्या. परमध त्वया धेनुरूपं वार्य यया त्वदीरदैरेयों कृत्वा राजादिकं नोजयामि. इति तहचत प्रतिपन्नं तया. तया कृतं च. 2. प्र हात्रिंशदहरते स सांतःपुरपरिवारं नृपं भोजनाय न्यमंत्रयत. श्रीहेमाचार्या अपि प्रतिलाभ नाय (नमविताः परमशनसामग्री न कापि, राजादीनामासनानि पदनान. ज्ञः कपर्दी परमानभृतं घटमानपत , यथारुचि च सर्वेन्यः परिवेषयामास, गुरून् चापि प्रत्यला पयन . मर्वेऽपि तत सुरसं सु. शंभ सुधामममाकंठं परमान्नं बुलुजिरे यत्पूर्व नालंजन, घसस्तत्परमानमपि नात्रुटत. नोजनांते / तेन त एकत्रिंशघाटकघास्तेन्यो दर्शिताः, विस्मितानां तेषां पुरस्तेन स्तवमहिमा प्रकाशितः. स्वं / / Page #31 -------------------------------------------------------------------------- ________________ सटीक जक्ता स्वं स्वेचं मुंदवेति गझोक्तं, गुरुनृपवाग्भटादयो रंजिताः कपर्दिनं तुष्टुवुः. सोऽपि जक्तामरस्तवप्रः // भावं वर्णयामास. चिरं किवसुखसहितः सोऽपि जिनधर्म प्रभावयामासेति पंचमी कथा ॥अथ भ. गवडूपवर्णनायाह // मूलम्-यैः शांतगगरुचिभिः परमाणुभिस्त्वं / निर्मापितसिवनैकवाखामन्त // तावंत ए. व खलु तेऽप्यणवः पृथिव्यां / यत्त समानमपरं न हि रूपमस्ति // 12 // व्याख्या-हे त्रिभुवनैक खादामत! हे लोक्याप्रशिरोगर्नमाव्यतुल्य! शिरोन्यस्तं पुष्पाचरणं ललाममुच्यते. यैः परमा. एगिर्दलिर्निर्माणकमला त्वं निर्मापिनः कृतः, किंतैः? शांता प्रशमं गता रागस्यानुगगस्य रु चिः कांतिर्येभ्यस्तै नश तैः, गगसहचरितत्वाद् द्वेषपरिग्रहः. अथवा शांतनामा नवमो रसस्तस्य रागो मावस्तस्य रुचि गया येषु तैः, खलु निश्चितं तेऽप्यणवः परमाणवस्तात एव, जगपनि र्माणप्रमाणा एव प्रवर्तते, यासासारापृथिव्यां अपीठे तव समानं तुख्यमपरमन्यपं न ह्यस्ति, | न विद्यते, जिनरूपझानगुणा अनुत्तरसुरवाप न प्राप्ताः, धौपम्याथै कविशिस्तीपं चिकीर्ष|| वोऽमरा अपि न शक्ताः. उक्तं च-सवसुरा जय रूपं / अंगुठपमाणयं विनविङा / / जिणपायंगुठं / Page #32 -------------------------------------------------------------------------- ________________ सटीक . . जक्ता पक्ष / न सोहए जहिं गालो॥१॥ श्रय यैः परमाणजिस्लेऽणव शनि पीनरुत्यं, तत्रेयं व्याख्या-धौः || दारिकवर्गणायामगव्येन्योऽनंतगुणागुनिष्पन्नाः स्कंधा याताः संति, तेषुस्कंधेषणवः स्तोक एव जि. नरूपपरमाणवः अणुशब्दः स्तोकवाची. अथवा महाकविप्रयुक्तत्वान्मंत्रानायेन स्तुतिविशादनापहा. नाहान पौनरुत्यं, उक्तं च-सशाणतवोसहेसु / उवएसथुपयाणेसु / / संतगुणकित्तणेसु / न हुति पुण्रुत्तदोसा ॥१॥इति, मंत्रश्चान-ॐ हीं चउदसपुवीणं, ॐ हॉपयाणुसारिणं, ॐ ॐ एगारसंग धारीणं, ॐ ही उज्जमईणं, ॐ ही विपुलमईणं स्वाहा. सारस्वती विद्या, इतिवृत्तार्थः॥११॥ महिमा कथा यथा-वयीरूपं विधायोचै-बहुरूपो व्यजूंजत ॥जिनरूपं चिकीर्षुस्तु। देव्याहत्य विमंषितः // 1 // अंगदेशे चंपापुरि कर्णो राजा, जिनधर्मरक्तो नक्तामरस्तवजापसको मंत्री सुबुधिः.अन्यदा कश्चि चेटकी बहुरूपकरणपटुपसदसि समागतः. स चेटकानेन शंखगदाचशाशालिज कृष्णवर्ण तार्यासनं लक्ष्मीनाथं विषामकार्षीत् . नतो धवलवृषजवाहनं धवलवर्ण चंऽशेखरं गंगाधरं जटामं. डितमौलिं सर्वागभुजंगाचरणं भस्मलिप्तशरीरं शिवाकांत शिवपदर्शयत् . तदनु राजहंसापनं चतुर्मु || खमतिपवित्रवचनं सावित्रीसनाथं विरंचिं व्यरचयत् . अन्येऽपि स्कंदबुधगणपतिप्रभृतयः सुरा नृत्यं / / Page #33 -------------------------------------------------------------------------- ________________ जक्ता- तो दर्शिताः, तेन सर्वापि पर्षदिस्मयं गता. पुनरुवार केकी, भो सुबुझे! त्वदेवं जिनं शिवपदा-1 सटीक दानयामीति णित्वा स यावत्तीपं कर्तु लमः, तावन्मंत्रिपारबहादशवृत्तगुणनेनावितचक्रेश्वः चिपेट्याहत्य घरायां दिसः, तस्य नष्टा चेटककला.कपटं प्रकटं जातं वह्नितापेन दीनरूप्यवत. था. हस्म देवी, रे मूर्खशेखर! दुष्टाशय! निरंजनं वागगोचरचरित्रमरूपं. परात्रयस्वरूपं, सर्वसुरोत्कृष्टं जिनरूपं चिकीर्षुः कथं प्राणिपि? यदि जीविताशा तदा सुबुदि देवतमिव जजस्वेति भणनानंतर मेव महामात्यक्रमयोरपतचेटकी, तुष्टा पादयः, मंत्री भक्तामरस्तवमहिमानमवर्णयत. धर्मे चोपदि. श्वान-विद्या विवादाय धनं मदाय / प्रज्ञाप्रकपः परवंचनाय // श्रन्युनतिर्लोकपरानवाय / येपां प्रकाशस्तिमिराय तेषां // 1 // धम्ममि नहि माया / न य कवळं नाणुवत्तिभणियं वा / / फुड. पागडमकुडिवं / धम्मवयणमुज्जुथं जाण // 2 // किंव-हिंसामंगिषु मा कृथा वद गिरं सत्यामपापावहां / स्तेयं वर्जय सर्वथा परवधूमंगं विमुचादरात् // कुर्विजापरिमाणमिष्टविनवे क्रोधादिदो. पांस्त्यज / प्रीति जैनमते विधेहि च परां धर्मे यदोबास्ति ते // 3 // श्त्याकर्य बहवो जना जि. नधर्ममाहतवंतः. चक्रेश्वरी तिरोऽनृत्. सर्वे परमदैवतमंत्रमिव स्तोत्रं पेतुः. सुबुद्धिश्च सकलसंसार. || Page #34 -------------------------------------------------------------------------- ________________ सटीक भक्ताः। सुखभाजनं सर्वलोकमान्यश्चात. इति षष्टी कथा // 6 // श्रथ मुखवर्णनमाह // मुलम् ॥–वक्र क त मुरनरोरगनेत्रहारि / निःशेषनिर्जितजगतत्रितयोपमानं / / कि लंकमलिनं क निशाकरस्य / यहासरे भवति पांउपलाशकल्पं // 13 // व्याख्या-अत्र कशब्दौ महदंतरं सूचयतः. हे सौम्यवदन! क ते तव वक्त्रं सकलमंगलप्रदं मुखं वर्तते? क निशाकरस्य चंऽस्य विवं मंडलं विद्यत ? यत्तन्मुखस्येंदोः साम्यमुच्यते, तत्र मददंतरात्रं पश्यामः किं तं वक्त्रं? सुरनरोरगाणां नेत्राणि हतु शीलमस्येति विग्रहः. जरगा जुवनवासिनः. निःशेषेण सामस्त्येन, वा निःशेषाणि कमलदपए चढादीनि सर्वाणि निर्जितानि तर्जितानि जगत्रितयस्योपमा नि येन. तचंद्रबिंब किंवृतं? कलंकमलिनं लांउनकश्मलं, यच्चविंद वासरे दिने पांमुपलाशकल्पं जीर्णकामुरपर्णसवर्ण जवति. मुखस्य तेनोपमा कथं घटत इति वृत्तार्यः // 13 // मंत्रश्वात्र-ॐ ह्रीं पूर्व आमोसहिलकीणं. विप्पोमहिलहीणं, जलोसहिलघीणं, सबोसहिलकीणं नमः स्वाहा, रोगापहा. रिणी विद्या. अय गुणव्याप्तिमाह // मूलम् ॥-संपूर्णममलशशांककलाकलाप-शुना गुणात्रिनुवनं तव लंघयंति // ये सः | Page #35 -------------------------------------------------------------------------- ________________ सटीक जक्ता || श्रितास्त्रिजगदीश्वर नाथमेकं / कस्तानिवारयति संचरतो यथेष्टं // 14 // व्याख्या-हे त्रिजगदीश्वः / र! त्रिजगन्नाथ ! तव गुणाः दमावैराग्यादयस्त्रिवनं लंघयंत्यतिकामंति, त्रिलोकीमाक्रम्य तिष्टंतीत्यर्थः. किंवृताः? संपूर्णमंडलशशांक याश्विनपूर्णिमासंबंधी शशांकश्चंद्रस्तस्य कलाकलापः करनिकरस्तहत् शुत्रा धवलाः, विश्वव्यापे हेतुं दर्शयंति, ये गुण एकं नरांतरपरिहारेणादिनीयं नायं संश्रि. ता अशिश्रयन् . कः पुरुषो यथेष्टं स्वेचया संचरतः परिभ्रमतस्तान गुणान्निवारयति निषेधयति ? यपि न कश्चिन्न त्रिजगदपि भगवझुणग्रहणपरायणं दृश्यते. तया च समर्थे प्रजौ सति सेवाश्रिता नां सर्वत्र प्रचारो युक्त एव. अथ त्रिजगदीश्वरनाथ त्रिजगदीश्वराणां सुरंद्रनरेंडचमरेंद्रादीनां नायं परमपदप्राप्ती योगक्षेमकारिवादिति वृत्तार्थः / / 15 / / यत्र मंत्रः-ॐ हीं छापी वालकीणं, ॐ ही खीरासवलीएं, ॐ ही महुवासबलहीणं, नमः स्वाहा. विपापहारिणी विद्या. अयवा ॐ झे श्रीं क्लीं असिधा नसा चुलु चुचु, कुछ कुचु, मुबु मुलु. विधं मे कुरु कुरु स्वाही. त्रिभुवन स्वामिनी विद्या सर्वसमाहितदा. महिमकथा यथा-सत्यकस्य कनी माही। भृगुकचे च सुव्रतं / / नपोषिता नजं दिव्यां / लब्ध्वा जिनमपूजयत // 1 // श्रीअगदिलवाटके पत्तने सयकः श्रेष्टी, त... Page #36 -------------------------------------------------------------------------- ________________ | स्य गुरवः श्रीहेमचंताचार्याः, सत्यकस्य सकलकताकलापकलिता डाहीति कन्यावृत् . अष्टवार्षिकी / || सा पंचासरे श्रीपार्श्वनाथं गुरून च नमस्कृत्याभुक्त. शुचिर्नक्तामरस्तवं त्रिसंध्यं ध्यायतिम्म. श्रेष्टिना | सा कन्या भृगुको दत्ता, क्रमेणोदाहो जातः, जन्ययात्रा भृगपुरं प्रत्यचलत् . सर्व जद्रकाः सार्थे | देवप्रतिमां न निन्युः. जिनवंदनं विना माही नाटुक्त. चिंतापरा ऊचुः श्वसुरादयः, वत्से ! सुंदव ? दुःखं धर्तुं न युक्तं. कन्या हि शालितुव्याः, अन्यत्र व जायंते, अन्यत्र च वर्धते. सा मौनमालं. व्यास्थात् . नक्तं च-कलाकलापसंपन्ना / जपंति समये पुनः // घनागमविपर्यासे / केकायते न केकिनः // 1 // सा तु भक्तामरस्तवं गुणयतिस्म. एषा हि पितृगृहविरहव्यथां समुदहतीति खि. नाः सर्वेऽपि पथि चेलुः. यामिनी जाता, स्थितैकत्र जन्ययात्रा. त्रयोदशचतुर्दशवृत्त गुणयंत्यास्त स्याश्चक्रेश्वरी पुरः प्रादुतोवाच, वसे ! त्वं कर्य भोजनं न करोपि? किं तब न ? ब्रहमादिदेवसेवापरा चत्रा, माही जगाद मतं पूरयेति. ततो देवो तस्यै चंडरोविःशुचितरं हारमदात्, दि. | व्यामग्लानां कुसुममालां गुरूणां पाउके च. प्रोक्तं च भो वत्से ! एषा वग लुगुको मुनिसुव्रतकं / त्वया संस्थाप्या, नित्यं चेयं रत्नमानेवालाना स्थात्री, तस्मिन्नर्चिते वंदिते च श्रीपापो वंदितश्च / / Page #37 -------------------------------------------------------------------------- ________________ सटीक भक्ता जिनास्तुव्यगुणास्तुव्यफलदाश्च. अनयोः पादुकयोनतयो हेमाचार्या नता एव. दारश्वासमधुना स्व कंगभरणीकरणीयः. किाते मदर्पितहारमध्यमणिमध्यालादुतं प्रवृतमहिमानं श्रीपार्थवि सर्वमा मदं नत्वा भोक्तव्यं चेत्युक्त्वा चाहश्या नृत्. यय प्रातः सा सर्वमप्युदंत श्वसुरादीनानग्रेऽवीकथयत, अदीदृशचावसरझा. उक्तं च-यत्र स्ववचनोत्तपा / जायते तत्र साधयः / / कालकंठः सदा मौ नी। वसंते वदति स्फुटं // 1 / / ततस्तया पारणं कृतं, तुष्टाः सर्वे विस्मिताश्च भृगपुरं प्राप्ता, तया श्रीमुनिसुव्रतषियकं सा लगारोपिता सदा ताहगेवालानानिष्टत, गुरुपादुके च सा नित्यं ननाम. द्वारादने केषां तया विपापहारः कृतः. एवं सत्यककन्यायाः सर्व स य प्रभावं हवा श्वसुरपदोऽपि दृढ पों जातः, स्तवमहिमा च प्रकाशितस्तया, चिरं च सा सुखभोगतावत् डाइ। सुश्राविकेति सप्तमी का था // 7 // अथ भगवन्नोरागतामाह // मुलम् ।।-चित्रं किमत्र यदि ते त्रिदशांगनाभि-नीतं मनापि मनोन विकारमा / / कल्पांतकालमरुता चलिताचोन / किं मंदरादिशिखरं चलितं कदाचि। / / 15 / / व्याख्या-हे स.. | कलाविकारनिकारपर! यदि त्रिदशांगनानिः सुरस्त्रीनिः, रूपलावए श ारा दिमोहन चेष्टोपेतानिर्देवी. Page #38 -------------------------------------------------------------------------- ________________ सटीको जक्ता | भिस्ते मनोंतःकरणं मनागप्यल्पमात्रमपि विकारमार्ग कामौत्कट्यपयं न नीतं न प्रापितं, अस्मिन्नः / / वार्थ किं चित्रं ? किमाश्चर्य ? यतोऽन्यैरप्युक्तं-एको रागिषु राजते प्रियतमादेहाय हारी हरो / नी. रागेषु जिनो विमुक्तललनासंगो न यस्मात्परः / / रिस्मरघस्मरोरगविषयासंगमृदो जनः / शेषः कामविमंबितो न विषयान जोक्तुं न मोक्तुं दमः // 1 // यत्र दृष्टांतः-कदाचित्कस्मिंश्चिदणे च. लिताचलेन कंपितान्यपर्वतेन कल्पांतकालमरुता प्रलयकालपवनेन मंदराखिशिखरं मेरुशृंगं किंच. लितं ? स्वस्थानात् किं धृतं ? यतो युगांतेऽपि सर्वपर्वतानां दोनो जवति, न सु मेरोः. तया देवी. निरिऽचंद्रगोपेंद्ररुद्रादयः दोजिताः, न जिनेऊ इति वृत्तायः // 15 // मंत्रो यथा-च नवीसतीर्थ करतणी थाण, पंचपरमेष्टितणी बाण, चनवीसतीर्थकरतण तेजि, पंचपरमेष्टितण तेजि, ॐ यह नत्पत्तये स्वाहा, शुचिश्चतुर्दिछ कायोत्सर्गेऽष्टोत्तरशतजापे स्वप्रे शुभाशुनं लगते. धनधान्यक. हिमहामहिमप्रभृतयः स्मरणाद्भवंति. ॐ ह्रीं पूर्व जिणाणं परमोहिजिणाणं अणंतोहिजिणाणं सामअकेवलीणं नवबकेवलीणं अनबन केवलीणं नमः स्वाहा, बंधमोदिणी विद्या, प्रभावे कया यथाअचेष्टं नृपति गाढं / योगिनीदोषतो मुनि // मंत्र्यानीतो मल्लनामा / सज्जनं नीरु अधात // 1 // Page #39 -------------------------------------------------------------------------- ________________ सटीक जक्ता श्रीधयोध्यायां पुरि यथार्थनामा सानो राजा, अन्यदा तस्य राझो दुष्टयोगिनीदोषो लामः, सर्वांगः / / व्यथायोगादचेष्टनोऽजनि नृपः, मंत्रिसामंतादिभिर्बहवो रुगप्रतिक्रियाः कारिताः, परं कथमपि गुणोन जातः. ततो मंत्रिणस्तत्रस्थं श्रीगुणसेनसूरि व्यजिझपन् , राजानं सजीकुरुध्वमिति. गुरुनिरुक्तं द्रदयामः किमपि. अथ निशि भक्तामरस्तवमंत्र ध्यायतां तेषां पंचदशवृत्तगुणनदणे कयाविद्दे या म. वार्षिपदोदकाजिषेकः सङानस्य सऊताहेतुरुक्तः प्रातर्मत्रिपुरो गुरव ऊचुः, गुर्जर देशनिशि नित्य कायोत्सर्गस्थं दुर्गोपसर्गजिष्णुं महामहिमानं मानामानं मुनींदमानाययध्वं? यथा राजदोषो या| ति. इति श्रुत्वा चेलुः प्रधानाः, गत्वा तदंही नत्वात्यर्थमभ्यर्थ्य चक्रादिदेवताजातसेवितःस तैः समा. | नीतो मवर्षिः, तच्चरणोदकेन राजा गतदोषोऽनुत् . समतान्मुनिमाहात्म्यं पप्रथे. नक्तं च-नव्यो मयानं न हिरण्यसिद्धि-र्न पादनीरेण गदोपशांतिः // न कापि लब्धिर्न च काप सिधिः / को. ऽयं विशेषो वतिनां तपस्सु / / 1 / / मलमुनिः सर्वेषां पुरो धर्ममुपादिशत्, यथा-यया चतुर्जिः कनक परीदयते // निघर्षणबेदनतापताडनैः / / तथैव धर्मो विषा परीदयते / श्रतेन शीलेन त. पोदयागुणैः // 1 // सर्वया जीवरदा कार्येति जैनधर्मरहस्यं. यतः-दीर्घमायुः परं रूप-मारो. Page #40 -------------------------------------------------------------------------- ________________ नता) ग्यं श्लाघनीयता // अहिंसायाः फलं सर्व / किमन्यत्कामदैव सा // 1 // श्याकर्ण्य जीवदयाधर्म / / सटीक प्रपन्नः सज्जनो राजा परमजनोऽजनि. सर्वेऽपि मंत्रिणोऽर्हधर्मपरा अनुवन्नित्यष्टमी कथा॥ ॥अ. थ जगवतो दीपेनौपम्यनिरासमाह३० // मूलम् ॥-निधूमवर्तिरपवर्जिततैलपूरः / कृत्स्नं जगत्रयमिदं प्रकटीकरोषि / / गम्यो न जातु मरुतां चलिताचलानां / दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः // 16 / / व्याख्या-हे त्रिवनकदी प! त्वमपरोऽपूर्वो दीपः कज्जलध्वजोऽसि वर्तसे. यतो दीपो धूमवान सवर्तिः स्तोकोद्योतको गृहमात्रप्रकाशकः स्यात्, त्वं त्वपूर्वो दीपः. किंभूतः? नितरां गते निर्गते धूमवर्ती यस्मादसी निधूमव तिः, धूमो द्वेषो, वर्तिः कामदशाश्चेति. अपवर्जितस्यक्तस्तैलपूरो येन सोऽपवर्जिततैलपूरः, तैलपूरः स्नेहप्रकरः, अन्यच्च त्वं कृत्स्नं संपूर्ण पंचास्तिकायात्मकं जगत्त्रयं विश्वत्रयमिदं प्रत्यदगतं प्रकटीक रोषि केवलोद्योतेन प्रकाशयमि. अन्यत्त्वं जातु कदाचित् चलिताचतानां धुतगिरीणां मरुतां वाता. नां न गम्यो न वशः. अय परीषहोपसर्गेषु चलिताचलानां कं पतपृथ्विकानां मरुतां देवानां न गम्योऽनाकलनीयः. जगत्प्रकाशो जगदिश्रुतः. अय जगचरिष्णुः सर्वत्र प्रप्तारी प्रकाशो ज्ञानालोको Page #41 -------------------------------------------------------------------------- ________________ यस्य सः, श्रत एवापरोऽन्यो दीपस्त्वमसीति वृत्तार्थः // 16 // यत्र मंत्रः-ॐ हीं पूर्वकं बीयबुद्धी. णं, कुठबुझीणं, संभिन्नसोयाणं, यकीणमहाणसाणं, सबलहीणं स्वाहा. श्रीसंपादिनी विद्यात्र वृ. ते ज्ञेया. अथ सूर्यौपम्यनिरासमाह // मूलम् ॥-नास्तं कदाचिदुपयासि न राहुगम्यः / स्पष्टीकरोषि सहसा युगपऊगति // नां. चोधरोदरनिरुध्मदापनावः / सूर्यातिशायिमहिमासि मुनींद्र लोके / / 17 / / व्याख्या-हे मुनींद्र ! मुमुनुप्रभो! लोके जुवने त्वं सूर्यातिशायिमहिमासि वर्तसे. सूर्यातिशायी सविशेषोऽपूर्वो महिमा माहात्म्यं यस्य. यतो रविरस्तं प्रयाति, राहुणा परिच्यते, लदमात्रं विश्वं प्रकाशयति, मेघबन्नो नि स्तेजाश्च स्यात, त्वं त्वपूर्वः पूषा, कदाचिजन्यादौ नास्तमुपयासि, दयं न गलसि, केवली नक्तं दिवा सदालोकः. न राहुगम्यः सैंहिकेयग्रसनीयः, अथ च राहुशब्देन कृष्णवर्णत्वाद् उष्कृतं, न तप्याप्तः. सहसा करिति शीघं युगपत्समकालं जगंति जुवनानि स्पष्टीकरोषि प्रकटयसि. ननु केवलि. | नः प्रथमसमये सामान्योपयोगलदणं दर्शनं, द्वितीयसमये विशेषोपयोगरूपं ज्ञानं, तत्कथं युगपद् प्रहणं? उच्यते-दिसमययोरतिसूक्ष्मत्वानिरंतरप्रभावत्वात्केवलिगम्यत्वाच्च युगपद्ग्रहणं न्याय्यमि Page #42 -------------------------------------------------------------------------- ________________ 40 नक्ता ति. अथ 'जुगावं दोनहि नवयोगा ' तत्र जगवत एकस्मिन् समये दर्शनमन्यसिंश्च झानं, तत्कमी थं सत्यं ? तद् दयं च वचनदणे एकीनावोपगत मिति युगपद्ग्रहणं. न अंभोधरोदरेण घनगर्भेण निरुश्बनो महाप्रभावो गुरुप्रतापो यस्य सः, अत्रांनोधरशब्देन मतिश्रुतावधिमन पर्पयकेवाला नामावरणानि गृह्यते, पंचभिरेतैरावरणैर्न तिरोहितज्ञानोद्योतः. धन एव सहस्रकिरणादधिकमाहाम्योऽसीति वृत्तार्थः // 17 // यत्र वृत्ते मंत्रः-ॐ हीं नग्रतवचरणचारिणं, ॐ ही दित्ततवाणं, | ॐ ही तत्ततवाणं, ॐ हीं पडिमापडिवन्नाणं नमः स्वाहा. परविद्याविबेदिनी विद्या, अत्र कथा य था-चत्रा बहुदेवीयुग / नरके गुरु नृपजौ // नीत्वा तौ पुनरानीय / कृतो धर्माधतः सुतः // 1 // संगरपुरे निर्जितानेकानेकपसंगरो निःस्वताधीनदीनजनवनसंगरः सत्यसंगरः संगरो गजा. परमाह तस्तस्य गुरखो धर्मदेवाचार्याः, अन्यदा राझो गृहे पुत्रजन्म, स नाम्ना क्रियया च केलिप्रियः, यौवनस्थोसा सकलाः कला जग्राह, परं धर्म नाकरोत, व्यसन्यसो भदयानदयपेयापेयगम्यागम्यसम|| मतिः. राजा पुत्रं प्रबोधयतेनि गुरूनवदत , गुस्वोऽपि केलिप्रियमुपादिशत्, नो कुमार! -ब्रह्महत्या सुरापानं / स्तेयं गुर्वगनागमः // महांति पातकान्याहु-रेभिश्व सह संगमः // 1 // अतस्त्वं सत्सं. Page #43 -------------------------------------------------------------------------- ________________ सटीक भक्ता-|| गतिस्तो नव? असऊनसंगं च मुंच ? यतः–यः प्राप्य दुःप्राप्यमिदं नरत्वं / धर्म न यत्नेन करो | ति मूढः // वेशप्रबंधेन स लब्धमधी। चिंतामणिं पातयति प्रमादात // 1 // श्रागमेऽपि-महा. रंनयाए महापरिग्गदियाए कुणिमाहारेणं पंचिंदियवहेणं जीवा निरियानकम्मं पगरंति. श्याद्यु पदिष्टोऽप्यन्नाषिष्ट स निकृष्टः, नास्ति धर्मः, तत्साधकजीवानावात, घनघनानावे गिरिसरित्पूराभाववत् . पंचमहानृतोत्पन्नां चेतनां मुक्त्वान्यः कोऽपि देहे नास्त्यात्मा, तदभावाच नरकादेरप्यन्नावः, ग्रामाभावे सीमानाववत . वाचाटश्चार्वाकोऽयं पठितग्रंथो दुर्वाध्य श्त्यचिंति गुरुन्निः. यतः-विद्ययैव मदो येषां / कापण्यं विनवेऽप्यहो // तेषां देवानिवृतानां / सलिलादमिरुबितः // 1 // ऊचुस्ते पुनस्तं-धर्मानं सुखं नोगा / अारोग्यं राज्यसंपदः // धर्माद्दुःस्थतादुःखं / दास्यदुःकीर्तयोरुजः // 1 // श्त्यादिधर्मवाक्यैरप्यभिन्नमध्यं मुनशैलवत्तं मत्वा श्रीधर्मदेवसूरयो मौनमन्नजन् . नक्तं च-वचस्तत्र प्रयोक्तव्यं / यत्रोक्तं लगते फलं / स्थायीनवति चात्यंतं / रागः शुक्लपटे यथा // 1 // अथैकदा क्षणदायां राजपुत्रप्रबोधोपायं चिंतयंतो गुरखो भक्तामरस्तवषोडशसप्तदशवृत्ताम्नायगुणनद। नरकदर्शनात्केलिप्रियप्रबोधो नावीति चक्रयोक्तास्तथा कुर्वित्यवदन् . ततो बहुदेवीसहितया तया Page #44 -------------------------------------------------------------------------- ________________ 41 नक्ता-) गुरुराजपुत्रौ नीतावधोमेदिनी. तत्र वक्तुमशक्या बहुविधाः शीतातपादिवेदनाः क्षेत्रसहळा दृष्टाः. महो। तत्र वेदनभेदनतामननपुपानामिपुत्तलिकालिंगनांगव्यथादीनि बहुविधःखानि पूर्वनवपापानि स्मा रं स्मारं कुर्वतां परमाधार्मिकाणां पुरस्ते चाटुशतानि वितन्वंति नैरयिकाः. परं चौरानिव तैः कदर्थ्य मानांस्तान् विलोक्य प्रबुछो नृपसुतः पातकफलजीतः कंपमानवपुः प्रापितं स्वं पुरं गुरुयुतो देव्या. गुरुनिर्भणितश्च भद्र ! दृष्टं पातकफलं न वा ? केलिप्रियेणोक्तं नगवन् दृष्टं. एवमामकुंभवद्भिन्नं नृपसूनुहृदयं धर्मतत्वांनसा, ततोऽसौ गुरुपादमूले सम्यक्त्वमूलश्रावकव्रतान्यंगीचकार, पापेन्यो नित्यं भीतमनाः सोऽनिष्टद् व्याघदर्शनादजवत , चिरं च स धर्म राज्यसुखं चान्वभवत् . इति नवमी कथा // ए॥ श्रय विशेषाचंौपम्यं निरस्यन्नाह // मूलम् ॥-नित्योदयं दलितमोहमहांधकारं / गम्यं न राहुवदनस्य न वारिदानां / वित्रा जते तव मुखाब्जमनल्पकांति / विद्योतयङगदपूर्वशशांकविं / / 10 / व्याख्या-हे देववृंदवं ध! तव मुखाजं वदनकमलमपूर्वशशांकबिंब नवेंऽमंडलं वित्राजते भाति. किंवृतं ? नित्योदयं शाश्व तशोनोलासं चंडबिंब तु प्रातरस्तमेति. दलितं ध्वस्तं मोहोऽज्ञानं मोहनीयकर्मैव महांधकारं येन Page #45 -------------------------------------------------------------------------- ________________ सटीक जता तत्, त्वन्मुखं मोहमहातमो हंति, चंद्रबिंब त्वल्पांधतमोनिरासेऽपि न दम. राहुवदनस्य न गम्यं, / राहुसमदुर्वादिवादस्यागोचरं. वारिदानां च न गम्यं. मेघसमदुष्टाष्टकर्मणां न वशं, तानि हि जिनमुः खेदणादायं यांति. चंद्रबिंब तु राहोर्मेघानां च गम्यं स्यात्. पुनः किंतं? अनल्पकांति गुरुयुति, 43 चंद्रबिंब चाल्पप्रनं, कृष्णपक्षे दीणतेजस्त्वात् , त्वन्मुखं जगदिश्वं विद्योतयत् प्रकाशयत , शशिवि तु नुखमप्रकाशेऽप्यसमर्थ, अथवा नित्यं सदा जत नवासयत् अयः शुनं नाग्यं यस्य तन्नित्योदयं, सदोल्लसनुजनागधेयमित्यर्थः // 17 // यत्र मंत्रः-ॐ हीं जंघाचारणाणं, ॐ ही विद्याचारणा णं, ॐ हीं वेनविधा द्विपत्ताणं, ॐ ह्रीं श्रागासगामिणं नमः स्वाहा. दोषनिर्नाशिनी विद्या, त. नावे कथा यथा-यांबडो मंत्रिराम ध्यायन् / लेने चंद्राश्मनिर्मितं // किंवं विषहरं नाग-व लीपत्राणि चान्वहं // 1 // श्रीअणहिल्लपुरे श्रीश्रीमालकुटतिलकः श्रीनदयनपुत्रः श्रीयांवडः कु. मारपालदेवेन राज्ञा लाटदेशाधिपः कृतः. स भक्तामरस्तवं जपतिस्मादनिशं, स एकदा भृगुकब. पल्लीवनं सिसाधयिषुनिःसासार. महांधकारे गिरिकांतारे निशि स्तवस्याष्टादशं वृत्तं स्मरंश्चक्रयोक्तः, || वत्स! शुचितया स्तवस्मरणैकतानतया चाहं तवोपरि तुष्टास्मि. विषघ्नं विघ्नहरं चंद्रकांतमयं चेदं चं Page #46 -------------------------------------------------------------------------- ________________ सटीक 44 नक्ता) उप्रभप्रलबिंबं गृहाण ? वरं च वृणीष्वेति. थांबलो दंडेशो निःस्पृहोऽपि तद्भिवं स्वीकृत्य सदानीष्ट नागवल्लीदलानि याचितवान् . देव्यापि तत्स्वीकृतं. अथ सोऽहर्निशं श्रीचंद्रप्रभविवं पूजयन् पल्लीवन मसाघयत. क्रमेण राजदेशात्तदधिपति मल्लिकार्जुननृपं बलेन हत्वा स शृंगारकोटि शाटिका (1) गरलहरसिप्रा (1) श्वेतो हस्ती (3) स्वर्णपत्राणामष्टशतं (4) द्वात्रिंशन्मूटका मौक्तिकानां (5) घटीशतमितः कनककलशः (6) अमिधातोत्तरपटः (9) मल्लिकार्जुनशिर (G) श्वेत्यष्टौ वस्तुनि श्रीकुमारपालनपालायाढौकयत . एवं स शूरो वीरो 'रायपितामह ' विरुदभाग् विषादिदोषमुक्तोऽ. जूत . ततोऽसौ जननीपदयोर्नमोऽकरोत् , परं माता नारज्यत, पृष्ट कारणे सोवाच, हे वत्स! किं भृगुकडे शकुनिकाविहारोघारं कृत्वा समेतोऽसि ? येनाहं तुष्यामि. अथ राजहत्यापापभीरुरुस्सेक वान स कृतनिश्चयः श्रीहेमचंद्रसूरिसांनिध्यात्तविहारोछारं चकार. प्रतिष्टादणे तस्यातीवदानोत्कर्ष ह. ष्ट्वा गृहिस्तुतिविमुखैरपि हेमचंद्रसूरिभिवर्णनं चक्रे, यथा-किं कृतेन न यत्र त्वं / यत्र त्वं किमसौ कलिः // कलौ चेद्भवतो जन्म / कलिरस्तु कृतेन किं // 1 // अथ तन्मातापि नितांतमरज्यत् . दुः लभतांबूलिकेऽपि देशे स तांबूलं बुलुजे, सर्वदा सर्वभोगोपनोगनाजनं स जातः श्रीयांबदंडाधि. Page #47 -------------------------------------------------------------------------- ________________ जक्ता पतिः. इति दशमी कथा // 10 // किंच // मूलम् ।।-किं शर्वरीषु शशिनाह्नि विवस्वता वा। युष्मन्मुखेंदुदलितेषु तमस्सु नाथ / / निष्पन्नशालिवनशालिनि जीवलोके / कार्य कियज्जलधरैर्जलजारनौः // 15 // व्याख्या-हे ना. 45 थ! शर्वरीषु रजनीषु शशिना चंडेण किं? बह्नि दिने विवस्वता सूर्येण वा किं कार्य नवति ? तमरखंधकारेषु युष्मन्मुखेऽदलितेषु नवदनचंद्रविनाशितेषु सत्सु, अथ तमस्सु पातकेषु. अत्रह टांतः-जीवलोके पीछे निष्पन्नशालिवनशालिनि सति जलभारनौः सलिलचारनतर्जलधरैर्घनैः कियत्कार्य स्यात् ? न किमपीत्यर्थः. निष्पन्नैः पाकं प्राप्तः शालिवनैः कलमादिकेदारैः शालते शोनत इत्येवंशीलस्तस्मिन् निष्पन्नशालिवनशालिनि, यथा तृणवलीधान्यादिषुत्पनेषु मेघाः केवलं क्ले. शकर्दमशीतहेतुत्वान्निष्फला एव, तथा त्वन्मुखेंदौ ध्वस्तदुरिततिमिरे शैत्यसंतापपीडाकारित्वाचंद्रसूर्याज्यांन कोऽप्यर्थः साध्यते. बागमेऽप्युक्तं-चंदाश्चगहाणं / पहापयासे परिमियं खित्तं // केवलिर्थपुण नाणं / लोपालो पयासे // 1 // इति वृत्तार्थः ॥१णापत्र मंत्रः-ॐ ही पूर्व मणपङावनाणी. णं, सीयलेसाणं, तेनलेसाणं, पासीविसनावणाणं, दिठ्ठीविसमावणाणं, चारणनावणाणं, महासु!! Page #48 -------------------------------------------------------------------------- ________________ मटीकं 46 जक्ता मिणगजावणाणं, ते थ जिनिसग्गाणं नमः स्वाहा. अशिवोपशमनी विद्या ,तत्प्रजावे कथा यया- || रामचंद्रोपदेशेन / लक्ष्मणः संस्मरन् स्तवं // निशायां शशिनं पश्यं-स्तुष्टा नृच्चक्रवाहिनी // 1 // श्रीशालायां विशालायां पुरि लक्ष्मणनामा वणिगासीत् , स श्रीरामचंद्रसूरिमुखामक्तामरस्तवं साम्नायमपाठीत् . अजपच्चासावेकचित्तस्तं सर्वदा. अथैकदा तस्याग्रे तदेकोनविंशवृत्तजापावसरे निशि च. काविरभृत् , चंद्रममलं च स ददर्श. तुष्टा देवी प्राहस्म, यत्र महांधकारे त्वं स्तवं स्मर्तासि तत्र त्वं चंद्रं द्रक्ष्यसि, वांछिनाप्तिश्च भवित्रीत्युक्त्वा तिरोहिता चक्रेश्वरी. अथैकदा मालवेशो राजा महीधरना | मा निजशत्रुसीमालनपाल विजयाय निःसृतः, घोरकांतारं प्रविष्टश्च. तत्र प्रदेशे महांधकारं दृष्ट्वा या | मिनीगमने सैन्यस्य दुरवस्थां मत्वा चिंतातुरं रूपं सहागतो लदाणो जिनधर्मप्रभावनाचिकीर्षया न्यः गदत . हे देव! यदि तवेला तर्हि पूर्ण चंडं दर्शयामि, दिनसमां यामिनी च करोमि सैनिकाना मग्रे. राझोक्तं तथा कुरु ? यथा वैरिजयः सुलजोनवेत् , अहं च तव वांछितं दास्ये. इति श्रुत्वा ल. मणेन स्तवं स्मृत्वा प्रकटितश्चंद्रः. ततः प्रातर्नुपेण विजितं वैरिराजपुरं, बको रिपुः, तत्पुरं चात्मसा स्कृतं, लक्ष्मणः सकलालक्ष्मीस्वामी कृतश्च तेन राज्ञा. सोऽपि स्तवमहिमानमवादीत् . ततो लक्ष्मणो Page #49 -------------------------------------------------------------------------- ________________ भक्ता-|| राजानं गुरुपार्श्वे धर्ममश्रावयत , यथा-जैनो धर्मः प्रकटविभवः संगतिः साधुलोके। विद्गोष्टी वच // सर नपटुता कौशलं सत्कलासु // साध्वी लक्ष्मीश्वरणकमलोपासनं सद्गुरूणां / शुलं शीलं मतिविमल. ता प्राप्यते नाल्पपुण्यैः // 1 // देवगुरुधर्मरूपं रत्नत्रयं श्रुत्वा जिनधर्मभागनु महीधरमहीशः, लक्ष्म| णोऽपि लदीवान् सर्वार्चनीयश्चात . नक्तं च-महिमानं महीयांसं / संगः सूते महात्मनां / / मंदा. किनीमृदो वंद्या-त्रिवेदीवेदिनामपि // 1 // श्त्येकादशमी कथा // 11 // अथ शानदारेणा न्यदेवान विपति // मूलम् ॥-झानं यथा त्वयि विभाति कृतावकाशं / नैवं तथा हरिहरादिषु नायकेषु // ते. जः स्फुरन्मणिषु याति यथा महत्त्वं / नैवं तु काचशकले किरणाकुनेऽपि // 20 // व्याख्या हे लोकालोकप्रकाशकझान! यथा येन प्रकारेण कृतावकाशमनंतपर्यायात्मकवस्तुनि विहितप्रकाशं झा नं सम्यग त्वयि विभाति, तया तेन प्रकारेण हरिहरादिषु विष्णुरुदब्रह्मस्कंदबुझादिषु नायकेषु स्व स्वमतपतिषु एवंविधं ज्ञानं न वर्तते, एवमवधारणे वा, अवधारितं त्वयि. तेषु त्वज्ञानमेव, ते ह्या. त्मानं कदाचिन्यदर्शननंग्या नायकत्वेन ख्यापयंतोऽपि विभंगशानिन एव, तेषां ज्ञानं वेदादौ व्य. Page #50 -------------------------------------------------------------------------- ________________ सटीक जक्ता निचरति. यथा विज्ञानधन एवैतेभ्यो तेन्यः समुदाय तान्येवानुविशति, ने प्रेत्यसंझास्ति, पंचम हाभूतेभ्योऽन्यो न कोऽपि. तत्रैव-अमुर्या नाम ते लोका / अंधेन तमसावृताः // तांस्ते प्रेत्या भिगति / यके चात्महनो जनाः // 1 // अत्र रुचि परलोकगत्या तेन्यो जीवः पृथगुक्तः. शृ गालो वै जायते यः स एव पुरुषो दह्यते, ति कृतकर्म गोक्तृत्वानाव इति. ततो-यद्यावद्यादृशं येन / कृतं कर्म शुभाशुन्नं // तत्तावत्तादृशं तस्य / फलमीशः प्रयवति // 1 // इति कर्मफलनुक्तिः. कापि एक एवायमात्मान्यः सर्वोऽपि मिथ्याप्रपंचः, नक्तं च-एक एव हि तात्मा / ते ते व्य वस्थितः // एकधा बहुधा चैव / दृश्यते जलचंद्रवत् / / 1 / / एकजीवत्वं देहे देहे. जीवपार्थक्यमपि चेत्युन्मत्तवाक्यवद्यबापलापः. न हिंस्यात्सर्वभूतानीति कृपास्थापना, पुत्रकामः पशुमालनेत, थजै र्यष्टव्यमीति दयायां व्यभिचारः. श्रतो हरिहरादिज्ञानमज्ञानं पूर्वापरविसंवादित्वात. नवझानं तु स. हजमेकं सकलव्यभिचाररहितमेवेति स्थितं. नपमामाह-स्फुरन्मणिषु जास्ववैसूर्यपुष्परागेंद्रनीलादिरत्नेषु तेजः प्रना यथा यहन्महत्त्वं गौरवं याति प्राप्नोति, तु पुनरेवं तहत् किरणाकुलेऽपि चा. कचित्ययुतेऽपि काचशकले काचखंडे तेजो न महत्त्वं गबतीत्यर्थः, इति वृत्तगर्नार्थः // 20 // मंत्रः Page #51 -------------------------------------------------------------------------- ________________ सटीक नक्ता-|| सूरिमंत्र एव पदसु वृत्तेषु वदयमाणेषु. प्रचावकथा यथा-त्रिलोचनांगजोत्पत्या-दिकं विजयसू / / रिजिः // प्रोक्तं राजपुरः पृष्टै-यनोचे ब्राह्मणादिजिः // 1 // श्रीनागपुरे जगरे श्रीमहीपतिर्न रेंद्रः, | राजपूज्यः पुरोधाः सोमदेवः, तत्र पुरे श्रीविजयसेनसृरयो विहारयोगेन गता. ते निशि नक्तामर | स्तवविंशवृत्तस्मरणानुतुष्टया साझाडूतया चक्रया सर्वप्रश्नविदः कृताः. अथान्यदा महीपतेः पट्टमहिषी सगर्भा वव. ततो राजा पुरोधःप्रभृतिदिजान सदःस्थानपृबत, भो शानिनः ! श्वः परश्वोवा मद्गृ / हे किं जाविता? ते सम्यगविदंतो मौनमाश्रिताः. ततो राझा तत्रस्थाः श्रीविजयसेनसुरय श्राकार्य वंदित्वा पृष्टाः, सूरयो राजदिजसमाजसमदमवोचन, महाराज! शृणु ? जवतां पट्टदेवी नेत्रत्रययुतं सुतं प्रसविष्यति कल्ये. हादशेऽह्नि च पट्टहत्ती मरिष्यति, पुत्रस्य विकृतिविलोचनं चापाकर्तव्यं, येन तृतीयादिभवोत्पातो यास्यति, शुनं च नविष्यति. शयुदित्वाचार्याः स्वोपाश्रयं ययुः. ते चो. झुठाः सूत्रकंठाः सृरिमपहसंतो राझा निषिताः. अथ द्वितीयदिने राझो गृहे पुत्रजन्म बनुव, क. माच सूरिप्रोक्तं सर्वमपि संजातं. ततस्त्रयोदशे दिने गुरूनाहूय सिंहासनमारोपयत् श्रीमहीपतिः.वि. 1 जा मषीमलिनास्याः पातालं प्रविविदव श्वाघोमुखाः सूरीन प्रणेमुः. गुरवश्चैवमाशीर्वादं तेन्योऽव Page #52 -------------------------------------------------------------------------- ________________ सटीक जक्ता / दन-आधारो यस्त्रिलोक्या जलधिजलधरादवो यन्नियोज्या। जुज्यते यत्प्रसादादसुरसुरनराधीश्व ' रैः संपदस्ताः // आदेश्या यस्य चिंतामणिसुरसुरनीकल्पवृदादयस्ते / श्रीमान जैनेंऽधर्मः किसल. | यतु स वः शाश्वती शमंलक्ष्मी // 1 // इति नित्यसुखदं जैन धर्म श्रुत्वा नरेंद्रः श्रावकोत्, ततोऽ. सा महीपतिजैनप्रासादानचीकरत , जिनधर्मस्य महती प्रभावना संजाता, स्तवमहिमानं प्रत्यदमा. लोक्यान्येऽपि सर्वे तत्पठनपाउनपरा बनवुरिति. दादशी कथा // 15 // श्रय निंदास्तुतिमिश्रं वृत्तमाह // मूलम् ॥-मन्ये वरं हरिहरादय एव दृष्टा / दृष्टेषु येषु हृदयं त्वयि तोषमेति // किं वी. दितेन जवता वि येन नान्यः / कश्चिन्मनो हरति नाथ भवांतरेऽपि // 11 // व्याख्या हे स. वैदेवोत्तमप्रगाव नाथ ! हरिहरादय एव दृष्टा विलोकिता वरं प्रधानमित्यहं मन्ये, येषु सुरेषु दृष्टेषु हृदयं चित्तं त्वयि जवद्विषये तोष प्रमोदमेत्यायाति, यतस्तैर्हि तब मुद्रापि नात्यस्ता, तब ज्ञानं तु दुरे. नक्तं च-वपुश्च पर्यकशयं श्लथं च / दृशौ च नासानियते स्थिरे च // न शिवितेयं परती / र्थनाथै-जिनेंद्र मुद्रापि तवान्यदास्तां // 1 // अतोऽपरदर्शनादेव त्वयि जक्तिः, तैलाशनादाज्ये / Page #53 -------------------------------------------------------------------------- ________________ नक्का यथा प्राज्यादर इति. अथ नवता वीदितेन दृष्टेन किं कार्य ? येनार्हद्दीदाणलदणेन हेतुना अः | न्यस्त्वदपरः कश्चिद्देवो नवांतरेऽप्यन्यजन्मन्यपि जुवि लोके मनो हरति, मानसं न गृहणाति, यतः सर्वगुणो गवांस्तथाविधनव्यानां चित्तहरणं कुरुते, अन्ये सुरा रागद्वेषविसंस्थुलांगत्वाद् ज्ञानविक लत्वाच न मनोहरणंप्रति कारणं, नक्तं च-सर्वे सर्वात्मनान्येषु / दोषास्त्वयि पुनर्गुणाः / / स्तुतिस्तवेयं चेन्मिथ्या / तत्प्रमाणं सगासदः // 1 // अन्यभवे चित्ततोषः श्रयांसादेवि, तद्यथा-सा धिकवर्ष चतसृषु। दिल बहल्यादिमंडलानि विभुः // व्यहरन्मुक्ताहारो / मुनिनिदामूर्खमनुजवशात् // 1 // अवनि पावं पावं / निरशनपानो जिनेश्वरो वृषभः // निजचरणक्रमणेना-शनाय गज पुरमगादग्लानः // 2 // श्रीबाहुबलितनूजः / सोमयशाः सद्यशा नृपस्तत्र // रूपनिधिश्च सुधर्मः / / श्रेयांसस्तत्कुमारवरः / / 3 // स्वप्ने च निशाशेषे / कालकालः सुमेरुगिरिराजः // मयका सुधाभिषिक्तः / स्वरुचिं प्रापेति सोऽपश्यत् // 4 // परितो वैरिक्रांतो / वीरः श्रेयांसविहितसाहाय्यः // रणवि विजयी जातः / स्वप्नं सोमप्रनोऽपश्यत् // 5 // रविमंमलतः पतितं / करजालं गलितः तेजसस्तत्र / / श्रेयांसेन तु घटितं / स्वप्नं श्रेष्टी ददर्शति / / 6 / / प्रातः पर्षदि मिलिताः / स्वमार्य || Page #54 -------------------------------------------------------------------------- ________________ नक्ता/ जावितुं च ते लमाः / ऊचे नृपतिः कश्चित् / श्रेयांसस्योदयो नूनं // 7 // निजनिजसौवं जग्मुः / श्रेयांसश्रेष्टिमंत्रिसामंताः / युवराजो जनतानां / कलफलमशृणोद्गवादास्थः।। 7 / आसन्ननरमपृ. बत / कोलाहलकारणं ततो युवराद / / सोऽचीकथच मत्वा / निःशेषं वृषनवृत्तांतं / / ए॥ रजतस्व. भरण-प्रवालमुक्ताफलानि यानादि ॥प्रपितामहस्तवायं / कोशलिकानव गृह्णाति // 10 // तेनायं नगरजनः / कलकलशब्दं करोति नक्तिपरः // स्वामिन्नस्मिन् भक्ते / कुरु प्रसादं वदन्ने // 11 // तत् श्रुत्वा श्रेयांसो / निरुपानकस्त्वरान्वितोऽन्यगमत् // तां जिनमूर्ति दृष्ट्वा / जातिस्मृतिमाप ग. तपापः // 12 // पूर्व विदेहे पुमरि-किण्यां पुरि वज्रसेनजिनसूनुः / / चयजनि वज्रनानः / सु. यशास्तत्सारथिः प्रथितः // 13 // सह बाहुसुबाहुन्यां / पीठमहापीठसहजसुयशोभिः // चक्रधरः पू वैधरो / व्रती समय चाहत्यं // 14 // सर्वार्थदिवो भरते कृतसुकृतो नाभिनर नदहन // सुयशा इति गृहीता-नुत्तरवासोऽनवं सोऽहं / / 15 // तत्रेयं तीर्थकरस्य / वज्रसेनस्य वोदिता मुजा। नृपीछेऽनन्यसमा / ऋजुजडजी वैरविज्ञेया // 16 // कल्पमकल्पं सैषण-मनेषणीयं न विदंत्यमी लो| काः // मुनिपतये तदशुद्धं / कल्याणीभक्तयो ददति // 17 // अत्रांतरे च कश्चि-नव्येकुरसेन Page #55 -------------------------------------------------------------------------- ________________ सटीक भक्ता- संभृतान कुंभान् // युवराजपुरोढौकय-दीप्रिया यदिभोर्वश्याः // 17 // भगवन प्रसारय करौ / / निस्तारय मां गृहाण योग्यममुं / इत्युक्तंजलिमृषभो-कृत सोऽपि ददौ घटेकुरसं // 15 // अ. बिद्रपाणिरहेन / नापतदवनौ तथेवरसविंधः // याति शिखा यदि शशिनं / तीर्थकृतोऽतिशयतो न | पतेत् // 20 // दिवि दुगयो नेदु-र्जुघुषुरहो दानमर्जुन ववृषुः // रत्नकुसुमादि मुमुचु-जह. घुर्ननृतुश्च देवगणाः // 21 // अंतर्हिताशन विधौ / भगवति गतवति कृतं पदस्थाने // तेनादौ कृ. तं मंडल-मन्यैश्च रवेः क्रमाप्रथितं // 15 // स्वप्नत्रयं पुरोदित-मभृच्च सत्यं जिनेंद्रपारणकात् / / | सोमप्रभोऽपि हृष्टः / स्वसुतं दृष्ट्वा सुरान्निनुतं // 23 // बागबत्कबादीना-ममिलच्च जनाग्रतश्च जिनवृत्तं // थाहारविधिमचीकथ–दात्मचरितं च युवराजः // 24 // ईशाने ललितांगः / स्वयंप्रना प्राणवल्लचा प्रथमं / / राजाथ वज्रजंघः / श्रीमत्या कांतया श्रीमान् // 25 // अथ युगलिनी च देवी / जीवानंदश्व केशवो मित्रं // अच्युतसुरौ च राजेंद्रो / वज्रनाभश्च सूतश्च / / 16 / / सर्वार्थसिखदेवौ / गुरुदेवो नानिनंदनो विदितः / / प्रथमजिनोऽजनि चाहं / श्रेयांसः सुयशसो जीवः / / // // 27 // अष्टज्वप्रतिबछ-स्नेहोऽहं नवमके ततो नायं / / दृष्ट्वा जातिस्मृत्या / झातेयं तीर्थकः / / Page #56 -------------------------------------------------------------------------- ________________ नक्ता/ न्मुद्रा // 27 // प्रासुकजलं सिहानं / निजि फलं सुशुष्कमुलदलं // योग्यं देयमृषिय-स्ते / / सटीक | गुः स्वाश्रयमिति श्रुत्वा / / श्ए / पात्रं श्रीऋष नजिनः / श्रेयांसः श्रेयसान्वितो दाता / वित्तं शु | छेकुरसो / न विद्यते तलेऽन्यत्र / / 30 // श्रमणोपासकभावे / श्रेयांसः प्रथम एव जुवि विदितः ए४ / / मुक्तः क्रमेण राज्यं / प्रपाब्य पूर्वाणि यांसि // 31 // इति येऽन्यनवालोकात / पुनरपि द | दृशुजिनं गुणावासं / तोषं जेजुस्तेऽपर-देवैदृष्टैरपि प्रथमं / / 32 // इति वृत्तगार्थः // 11 // श्रथ महिमकथा यथा-श्रीजीवदेवसूरीं। / विहृता देवपत्तने / पौराणां दर्शिता यैस्तु / शिवब्रह्माच्युतादयः // 25 // पुरा श्रीवायडमहास्थाने परकायप्रवेशविद्याविदः श्रीजीवदेव मुरयः. जक्तामरस्तवैकविंशं वृत्तं साम्नायं दपायां जपंतस्तेऽप्रतिचक्रया सर्वदेवप्रकटनशक्तयः कृताः, ते श्रीगृर्जरा त्रतः सुराष्ट्रे देवपत्तनपुरं जग्मिवांसः. तत्र श्रीसोमनायमहिमा महीयान् . तद्भक्ता यात्रिका जना | अहमहमिकयागत्य नमति शिवं. श्रावकाः कंकदुकसायाः केचन ते गुरुसन्मुखं गता. सूरभिध मनिर्वाहप्रश्नः कृतः, तेऽप्यूचुरत्र मिथ्यादृग्मतस्यैवैकता, तत्कष्यं धर्मनिर्वाहः? ततः श्रीजीवदेवसूरयः श्रावकैः साकं सोमनायप्रासादमगबन् , हृष्टान्तद्भक्ताः, अहो श्वेतांबरा श्रपि शिवनमनायाजग्मुः. तः | Page #57 -------------------------------------------------------------------------- ________________ नक्ता-| तः सूरिनिश्चक्रां चेतसि कृत्वा सोमेशागबेत्युक्तं. प्रकटितः शिवोऽचालीत, ग्रे ब्रह्मविष्णा प्रसादार चलितो, सूर्यगणेशस्कंदादयोऽपि चलिताः. सकलैः प्रकटितैः सुरैर्विस्मितैः पारैः शिवार्चकैश्च सहाचा. र्याः श्रीचंद्रप्रचजिनप्रासादे समागत्य जिनेशं ननाम. ततः सोमेशादष्टमजिनार्चनाय करो याचितः, 55 तेनाप्यंगीकृतः, ततो विसृष्टाः स्वस्थानगमनाय हरादयोंतर्दधुः. प्राचार्याश्वोपाश्रयंजग्मुः. महती शा सनोन्नतिर्जाता, लिंगिजरटकाश्च चंद्रप्रनस्य करदीव्रता जिनमहादेवमम यंत. दृष्टप्रत्ययः को मुह्य ति? अमृहशोऽप्यपीयांसो[वि. नक्तं च-परोलक्षेषु लोकेषु / ख्यातिरेकस्य कस्यचित // मे. ध्वेकैव सा जंबू-जंबूद्दीपो यदाह्वया // इति. अथ स्वीकृतकरः सोमेशो नित्यं श्रीचंद्रप्रचजिनार्च नकृते पुष्पसहस्रं, पंचशेरमितां श्रीखंमिका. तैलशेस्त्रयं, नैवेद्यमणकयं, केसरकुंकुमपलयं, कर्पू रस्य मासमेकं, करतूरीमासकमेकं. चेति दत्तवान् . इति त्रयोदशी कथा // 13 // किंच. // मूलम् ॥-स्त्रोणां शतानि शतशो जनयंति पुत्रान् / नान्या मुतं त्वदुपमं जननी प्रसूता // सर्वा दिशो दधति नानि सहस्ररश्मि / प्राच्येव दिग्जनयति स्फुरदंशुजालं // 15 // व्याख्या। हे चतुर्दशस्वप्नसूचितचतुर्दशजुवनाधिपत्य ! स्त्रीणां नारीणां शतानि, बहुवचनत्वात्कोटिकोटयः शतः / Page #58 -------------------------------------------------------------------------- ________________ नक्ता सटीक शः कोटिकोटिसंख्यान पुत्रान् जनयंति प्रसवते. तासुमध्ये न्याऽपरा जननी माता त्वपमं भवत्सम सुतं नंदनं न प्रमूता नाजीजनत्. त्वां पुत्रं मरुदेव्येव प्रासून. अत्रोपमा, सर्वा दिशोऽष्टौ काष्टानि तारकाणि दधति धारयंति, परं प्राच्येव पूर्वैव दिक् स्फुरदंशुजालं चंचत्करकलापं सहस्ररश्मिं सूर्य जनयति प्रसूते. यथा ऐंद्रीदिक सूरोदये हेतुस्तस्था तीर्थकृऊन्मनि मरुदेव्यादय एव हेतुरिति वृत्ता. र्थः // 12 // अथ प्रजावे कथा यथा-श्रीअार्यखपुटाचार्य-र्यदो वृटकरानिधः / / स्कंदरुदगणे शाद्यैः / सहितो दर्शितो नतः // 1 // श्रीगुमशस्त्रपत्तने वृछकरनामा बौघाचार्यो जैनैर्गदे जितो मृत्वा यदीय संघमुपद्रोतुं लमः. संवेन भक्तामरस्तववाविंशवृत्ताम्नायं जपता प्राप्तो दुष्टयददलनो. पायः. ततः संघेन सोत्साहं वृध्वयसो विद्यासिघाः श्रीआर्यखपुटाचार्या विझप्य गुमशस्त्रपत्तनमा नीताः. प्रनवोऽपि यदायतनं गत्वा तस्कर्णयोर्जीर्णपादुके निवेश्योरसि स्वाही कृत्वा वस्त्रेणांगमावृ. त्य सुषुपुः. यदार्चकः समेत्योऽवाच, रे दुर्विनीत ! शीघमुत्तीष्ट? मरिष्यस्यन्यथा. ते तु कपटनिडया स्थिताः, राजादयो यदं नंतु प्रातरागताः, राजझाया राजपुरुषास्तं हेतुं लमाः, परं ते कशाघाता राझोंतःपुरेऽलगन , पूरकारकातरा राज्यस्तत्रायाताः. एतस्य सिम्स्य प्रजावोऽसाविति मत्वा राजा Page #59 -------------------------------------------------------------------------- ________________ जक्ता || सूरिचरणयोनत्वा स्थितः. नबिता गुरवः, यदोऽपि स्वस्था गदुनगय गुरुवरणमूलमागत्या पतत . गुरु. / सटीक निनस्य स संघस्य रदकीकृतः. ततः प्रभवो यदायुताः पुरंपति चेदुः, यदायतनस्थिता अन्येऽ. व शिवविनायकाया पाचार्येण साकं चेदुः. हे महत्या दृषन्मये कुंभिके अपि चलिते. ततस्ते 27 सर्वेऽपि गुरुणा पुरद्वारा स्वस्थानंप्रति विसृष्टाः, गुरुन्नत्वा गतवंतश्च. कुडके तु तत्रैव स्थापिते. तथैव तिष्टतोऽद्यापि, न कोऽपि ते चालयितुं दमः. तादृशानां गुणान् कः संख्यातुं वेत्ति. नक्तंचगुणान गुणवतां वेत्तुं / विरलाः प्रविष्णवः // वेत्ति रत्नपरीदायां / लवमेकं न पल्लवः // 1 // त. तः प्रभृति यदमहिमा वस्तं गतः, नक्तं च-दत्ते विपत्तिमासत्तिः / प्रभोरत्युग्रतेजसः / / ग्रहमस्त. मितं प्राह / गत मार्तडममने // 1 // इति स्तूपमाना गुरखो राजकारितप्रवेशमहाः पौषयागारं प्रा. ता धर्ममुपादिशन-क्तिः श्रीवीतरागे नगवति करुणा प्राणिवर्गे समग्रे / दीनादिन्यः प्रदानं श्र: वएमनुदिनं श्रध्या सुश्रुतीनां // पापापोहे समीदा भवभयमसमं मुक्तिमार्गानुरागः / संगो निःसं. गचित्तविषयविमुखता धर्मिणामेष धर्मः // 1 // इत्याकर्ण्य प्रबुझा जक्तिपरा नृपादयोऽहम निश्चला श्रासन . इति चतुर्दशी कथा // 14 // अथ परमपुंस्त्वेन स्तुतिमाह Page #60 -------------------------------------------------------------------------- ________________ प्रता सटीक // मूलम् // त्वामामनंति मुनयः परमं पुमांस-मादियवर्णममलं तमसः परस्तात् / / वा.! मेव सम्यगुपलन्य जयंति मृयुं / नान्यः शिवः शिवपदस्य मुनीऽ पंया // 23 // व्याख्या-हे मु. नींऽ ! मुनयो झानिनस्त्वां परमं पुमांमं परमं पुरुषमामनंति भणं यवबुध्यते, वेदेऽपि पुरुष एवेदं मिं सर्व यतं यच्च जायं नतामृतत्वस्येशानोदयान्नातिरोहतीति महिमवर्णनं. परमपुंस्त्वं बायांतरपुमोरपेदया, बाह्यः पुमान सकर्मा जीवः. परमः पुमानिःकर्मा सानंतचतुष्कः सिझनच्यते. किंतु तं? थमलं सकलरागद्वेषमलरहितं, श्रादित्यस्येव वर्णः कांतिर्यस्य तमादित्यवर्ण, तमलो ऽस्तिस्य परस्तापरतो वर्तमान. पुराहतो रविसायं दिसं. सांप्रत किमित्युक्तं? भएयते, तेजोशमात्रलब्धिमा म्यात. परमार्थतो नतोत्रमरयोरिख, समुद्रधिहोखि. मंदरांवोरिख महदंतरालं, परमपुरुषालोकसूर्यालोकयोरिति. अन्यच्च मुनयः सम्यगंतःकरए शुध्ध्या त्वामेव, एव शब्दो निश्चये, नपलान्य प्राप्य सत्वा मृयुमत्यंतजयंकरं मरणं जयंति स्फोटयंति, छत्र च 'ॐ ही सः मृयुजाय नमः ' इति मृयुंजयरदा, अपि च शिवपदस्य मोदास्थानस्यान्यस्त्वत्तोऽपरः शिवः प्रशस्तो निरुपद्रवो वा पंथा मार्गो नास्ति, मुक्तिकारणं त्वमेवातः श्रयणीय इति वृत्तजावार्यः // 23 // मदिग्नि कथा यथा Page #61 -------------------------------------------------------------------------- ________________ सटीक चंडिका चलिता गल्ले / कृतं च परजदतं / मुंचमानाश्रु चकुा / देवताहरप्रदा // 1 // पूर्व / श्रीआर्यखपुटसुरयो भक्तामर स्तोत्रत्रयोविंशतिवृत्तस्मरणप्रसन्नचत्रादत्तवराः प्राप्तदुष्टव्यंतरसाधनोपायाः श्रीनायिनी ययुः, पुरोधाने चंमिकाभुवने च स्थिताः अथ श्वेतांबरेन्यो विशेषतः कुपिता सा अष्टा देवी सूरिमालोक्यावि कृतविकृतरूपा पीतमदिरेवाताम्रमुखी सूरिसन्मुखं प्राप्ता. सूरयोऽपि ध्या नमापूर्योपविष्टाः. दृष्टा सा क्रुध्यंती, गले नखदातं दत्तं. तत्तस्याः कुलिशकर्कशं जातं, तदा सा चं. डिका देवी दृग्भ्यामश्रूणि मुंचती वरं ददो, गुरुभिर्ववनिषेधः कारितः, जनोपसर्गश्च निवारितः. य. थैवं शीतीकृता सा प्रत्यूषे सरिणा सार्धे पोरैः सहोपाश्रयंप्रति प्रस्थिता, पुरद्वाराध्यावर्तिता च पूज्यांही नत्वा स्वायतनं गता, कपोले नखरेखा तु तथैव स्थिता. एवं पूज्यप्रभावं दृष्ट्वा बहवो लोकाः सम्यक्वं प्रपेदिरे. गुरुगुणान् स्मरंतः स्वमंदिरमीयुर्जनाः. नक्तं च-गुणिनः स्वगुणैरेव / सेवनीयाः किमु श्रिया / कथं फलाप्तिवंध्योऽपि / नानंदयति चंदनः // 1 // इति पंचदशी कथा // 15 // थय सर्वदेवनाम्ना जिनं स्तौति // मूलम् // त्वामव्ययं विद्यमचिंयमसंख्यमाद्यं / ब्रह्माणमीश्वरमनंतमनंगकेतुं // योगीश्वरं / / Page #62 -------------------------------------------------------------------------- ________________ 60 प्रताः। विदितयोगमनेकमेकं / झानस्वरूपममलं प्रवदंति संतः // 24 // व्याख्या-हे सर्वदर्शन! संतो विचसटीक दाणा यरयस्त्वामेवंविधं प्रवदंति प्रकर्षण ब्रुवते जानंतीत्यर्थः. न व्ययति, न चयापचयं गवतीयव्य यरतं सर्वकालस्थिरकखभावं. विजाति परमैश्वर्येण शोभन इति विनुस्तं अथवा विभवति कर्मोन्मूलने समर्श भवतीति विनुस्तं. अविंयमाध्यात्मिकैरपि न विनेतुं शसस्तमचित्यं, अयद्तगुणयु तं वा. गुणानां न संख्या इयत्ता यस्य तमसंख्यं. संसारस्थाना द वादतझानोऽपि निःशेषतया जीवानां जवान न संख्याति नाचष्टे श्यसंख्यं. अनंतान अकागदोन वर्णान न संख्यातीयसंख्यं, अनंताय वमागमे, यतः-सवनईणं जा हुक / वाबुवा मत्व वहिजोयं // तत्तो अणंनगुणिन / प्रबो कस्स सुत्तस्स // 1 // गुणतः कालतो वा संख्यातुमशक्य स्तमसंख्यं. बादौ भव बायः, लोकव्यवहारसृष्टिहेतुत्वातं. 'नमो अरिहंताणं' इति पंचपरमेष्टिबहतां प्रश्रमतया आद्यं चतुर्विः शतिजिनेष्वाय, वा प्रथमतीर्थकरं स्वम्वतीर्य स्यादिकरत्वात, सर्व जनाणे श्राद्यं वा. सोपायेन सि. छ वा हति, थनंतानंदेन वर्षत इति ब्रह्मा, नं निर्वाणत्वयोगाद् ब्रह्माणं, तेजोख्योरिख सिसि. थ्योरनेदात, सर्वकर्ममुक्तं वा. सकलसुरेष्वी शितुंशीलमस्य तमीश्वरं कृतार्थ वा. अनंतझानदर्शन Page #63 -------------------------------------------------------------------------- ________________ सटीक 61. नक्का -|| योगादनंतं, धनंतो मृत्युरूपो यस्य तमनंतचतुष्टयसमृदं. अनंगस्य कामस्य केतुरिख तं, यथा के. तुरुदितो जगत्दयं करोति, तथा नगवान् कंदर्पस्य दयहेतुः, न अंगानि वैक्रियौदारिकाहारकतैजसकार्मणान्येव केतुश्चिह्नं यस्य तमनंगकेतुं. योगिनां मनोवचःकायजितां चतु निनां ध्यानिनां वा ईश्वरं नाथं. अथवा योगिनां सयोगिकेवलिनां मान्यत्वादीश्वरं. विदितोऽवगतः सम्यग्झानदर्श नचारित्ररूपो योगो येन, अथवा विदितो योगो ध्यानिनिर्यस्मात्तं. अथवा विशेषेण दितः खमितो योगो जीवन सहाऽय पिंडामिनीरदीरन्यायेनात्यंत लग्नः कर्मबंधो येन तं. अनेकं झानेन सर्वगत्वात, अथवा सिहानामनेकेषामेकवावस्थानात् . नक्तं च-जल य एगो सिघो। तब अणंता न. वस्कयविमुक्का // बन्नुन्नमणाबाहं / चिठंति सया सुही सिठा // 1 // अनेक गुणपर्यायापेक्ष्या वा, ऋषनादिव्यक्तिभेदादा. नामजिणा जिणनामा / ठवणजिणा हुति देवपडिमान // दव जिणा जिएजीवा / भावजिणा समवसरणछा // 1 // इति व्यक्ता वा. एकमद्वितीयमुत्तमं, एक जीवापेक्षया वा. झानं दायकं केवलं खं स्वकीयं रूपं यस्य तं ज्ञानस्वरूपं. सर्वकर्मदयादाम्यस्य / भावो यस्य तं ज्ञानस्वरूपं चिपं वा. न मलान्यष्टादश दोषा यस्य तममलं. अयैतानि पंचदश. Page #64 -------------------------------------------------------------------------- ________________ नक्ता 61 // विशेषणानि परदर्शनिषु तत्तद्देवाभिधानत्वेन प्रसिहानीति तर्कापोहः. स्वबुध्यात्र प्रामाणिकैः प्रमा णकोटि प्रमाणीयः, इति वृत्तार्थः // 24 // किं च- // मूलम् ॥-बुधस्त्वमेव विबुधार्चितबुध्बिोधात् / त्वं शंकरोऽसि जुवनत्रयशंकरत्वात // घा. तासि धीर शिवमार्गविधेर्विधानाद् / व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि // 25 // व्याख्या-हे वि बुधार्चित ! शक्रमहित ! बुधः सप्तानामन्यतमः सुगतस्त्वमेव, कस्मात् ? पदार्थेषु बुधिबोधात मतिप्र. काशात्, यतो 'बुधिर्भवति बोकेषु.' अथ सत्यार्थो बुद्धस्त्वमेव धर्मबुद्धिप्रकटनात. वा विबुधा वि. शिष्टपंडिता गणधरास्तैर्चितस्तीर्थकरस्तस्य बुधिः केवलज्ञान, तया बोधो वस्तुस्तोमस्य परिवेदस्तस्मा. विबुधार्चितबुधिबोधात् त्वमेव बुझो झाततत्वो नवसि. यतो बुधस्तु स्वमांसदानेन वृया कृपाबुरि. ति. हे देव! शं सुखं करोतीति शंकरः, स यथार्थनामा त्वमसि, जुवनत्रयशंकरत्वात्, त्रिलोकीसुख. कारित्वात् . स शंकरस्तु रुद्रः कपाली नमो जैरवः संहारकन्न शंकरः. हे धीर! दधातीति धाता स्रष्टा त्वमेव कृतार्थनामा, शिवमार्गविधे रत्नत्रयरूपनियोगस्य विधानात करणात् . स ब्रह्मा तु जडो वेदो | पदेशान्नरकपथमुदजीघटत् . हे जगवन् ! व्यक्तं प्रकटं पुरुषोत्तमस्त्वमेवासि, प्रकृष्टपुरुषेषूत्तमोऽसि. Page #65 -------------------------------------------------------------------------- ________________ नक्ता || यत थाजन्मासौ / परार्थव्यसन्युचितक्रियावान् // अदीनमनाः कृतज्ञो / दृढपतिको गंजीरः // 1 // सटीक | इति स विषणुस्तु पुरुषोत्तमता कृतार्थतां न धत्ते, कापि कापि कपटप्रकटनात , बलिबलनादिषु गो. पीषु चेति वृत्तार्थः // 25 // यत्र गरिमोजारो यथा-जितशबुस्त्रियोऽव-नसाध्या व्यंतरैश्च याः // ताश्च सज्जीकृताः खोहि-वारिणा शांतिसृरिणा // 1 // तथाहि-पुरा शौर्य पुरस्थाने / जित. शत्रुरचन्नृपः / / नीतिकदो गुजावीर्य-पराजितपराहवः // 1 // दासप्ततिरछंभा-प्रनानासुरसुरश्रियां / पुरजिदररूपाणां / तस्यांतःपुरयोषितां // 2 // थाक्रीडे क्रीमितुं पुष्पा-पीडक्रीमाचले ययुः / / मेरोखिोर्वशीमुख्याः / सर्वास्ताः शर्वरीशमाः // 3 // छंलं लब्ध्वा कुद्रकृत-प्रेस्ता यस्तात्मचेतनाः सौधमानिन्यिरे राज्ञा / यानारूढा गतप्रत्नाः॥ 4 // दुष्टव्यंतरदोषेण / सकला विकलांगकाः॥ निश्वेष्टाः समकालं ता / श्रासन पांचालिका श्व // 5 // त्वरितं त्वरितं राजा-चीकरफुप्रतिक्रियाः॥ वैद्यानां मांत्रिकाणां च / तांत्रिकाणां विपश्चितां // 6 // बौछा थाकारिताः शैवाः / सांख्या वैशेषि. कास्तथा // वैदिका विदुसश्चक्रुः / स्वस्वाम्नायप्रकाशनं // 7 // न जातः कोऽपि तैः सवै-रुपकारो नृपौकसि // नाग्यनाशे यथारब्धो / व्यवसायोऽफलो नृणां // 7 // मास्येकस्मिन् व्यतिक्रांते / शांः || Page #66 -------------------------------------------------------------------------- ________________ मटाक जता सि कुरिर्गुणाग्रणी // विहृतस्तां पुरी पोरे-रनिगम्य प्रवेशितः // ए॥ प्रतुनक्तामरस्तोत्र-च. | तुर्विशादिवृत्ततः // सिष्चक्रेश्वरीकृत-महाशक्तिसमन्वितः // 10 // विचेताश्चिंतया जुपो / न चा. कारयतिस्म तान् // प्रनावनां कर्तुकामा-नपि राझीचिकित्सया // 11 // ततोऽवधूतवेषेण-ब्रा. म्यन्नृपगृहांतिके / निर्दोष नीरज ग्लानं / करोमीति वदन विभुः // 12 // याकर्ण्य तहचो रा. जा। सूरीनाकार्य कार्यवित // हैमे पीठे निवेश्योच्चै-रंतःपुरमदीदृशत // 13 // प्रसद्य नगवन् स. यो / राझीजीवितदानतः // मम जीवसमुघारं / कुरु राज्यं गृहाण च // 14 // इति विज्ञापितः सूरि-दूरीकृत्य पुराकृतान // रदौषधिमणीमंत्र-कंमकांस्तत्तनुस्थितान् // 15 // बानाय्य नीरं प्रदाव्य / स्वाही गुरुन्निरर्पितं // राझोपात्तं प्रहृष्टेन! स्थितेनेव सेवधिः // 16 // तदंबुसेचनात्पानाचक्रायाश्च प्रसादतः // प्रणेशुयैतराः क्रूराः / सूरादिव दिवांधिका // 17 / / दासप्ततिः स्फुरदेष-नु. षणा गतदूषणाः // निर्मिता नृपसुंदर्यः / शांतिसूरिमुनींदुना // 17 // ततो गुरुपार्श्व धर्ममश्रौषीत् सपरिवारो नृपः, तद्यथा-झानादित्रितयोरुशालकलितं शीलांगसंज्ञैः पुरः / सत्सूत्रैः कपिशीर्षकैः परिंगतं दानादिसद्गोपुरं // दात्यााचदशप्रकारविगलद्यत्रं शमांनोनिधि / नीताः कर्म रिपोः श्रयध्वम Page #67 -------------------------------------------------------------------------- ________________ भक्ता सटीक 69 धुना समर्ग जनाः // 15 // इति श्रुत्वा नरेंद्रेण / जैनो धर्मः समाश्रितः // सकले मंगले कनृप्ता / जीवरदा शुनावहा // 20 // राझीभिश्च गुरोः पार्श्वे / प्रपेदे धर्म पाहतां // विशुधमा. वनाराजि-चेतोभिः पंचमीतपः // 21 // प्रासादान कारयामास / जैनानुत्तुंगतोरणान // जिना. चर्चानां प्रतिष्टाश्च / गुरुवाक्याऊनेश्वरः // 25 // प्रजावनां जैनमतस्य कृत्वा-सौ साधवीं धर्मधुरं च धृत्वा / दिवं ययौ शुधसमाधिनव्यः / श्रीशांतिसूरिः सुरराजसेव्यः // 23 // इति षोडशी कथा / / // 16 // अथ पुनर्जिनं नमनाह // मूलम् ॥-तुत्यं नमस्त्रिभुवनार्तिहराय नाथ / तुन्यं नमः दितितलामल भूषणाय | तु. न्यं नमस्त्रिजगतः परमेश्वराय / तुज्यं नमो जिन नवोदधिशोषणाय / / 16 // व्याख्या हे नाथ! तुभ्यं नवते नमः, तुन्यमित्यत्रैकवचनकारणं सर्वदेवपरिहारेण नगवते एकस्मै नमः, नमस्कारोऽ. स्तु, नमस्शब्दोऽव्ययः. किंचताय? त्रिवनातिहराय, सहचोंतःकरणान्यां विश्वत्रयपीडानाशनाय, यः सर्वेषां कृत्रहंता स एव वंधः. हे स्वामिन् ! तुन्यं नमोऽस्तु, वितितलस्य नृपीठस्यामल ऋषणाय निर्मलालंकाराय, यो विमलकलया जुवमलंकुरुते स नमस्यः. अथवा दितिः पृथ्वी, तलं पातालं. Page #68 -------------------------------------------------------------------------- ________________ सटीक नक्ता अमलं स्वर्गस्तेषां त्रयाणां लोकानां ऋषणाय, हे ईश तुल्यं नमोऽस्तु. त्रिजगतस्त्र तोक्यस्य परमेश्वः / / राय प्रकृष्टनाथाय, यो जगदीशः स नम्य एव. हे जिन! तुभ्यं नमोऽस्तु, भवोदधिशोषणाय संसा. रसागरसंतापनाय, यो दुरंतं संसृतिजलधिं शोषितवान , स नमस्काराई 'एवेति वृत्तार्यः // 26 // मंवोऽप्यत्र-ॐ श्री ही क्वी महालदम्यै नमः. सुरनिसद्यस्कपीतपुष्पैलंदाजापासिधिः. महिमकया यथा-श्रेष्टी चनिकनामा यः / पत्तने र्गतोऽभवत् // तुन्यं नमोनमस्कारात / श्रिया स्वर्णपतीकृ. तः // 1 // श्रीखणहिल्लवाटके श्रीमालवंश्यो निःस्वो वणिगेकोऽवसत , स परिसरग्रामेषु शिरःपुटलकैश्चनकविक्रयणाचनिक इति प्रतीतः. तस्यैकदा ग्रामं गलतो मार्गे श्रीनद्योतनसूरयो गुस्खो मिलितः, तेन भक्तिपूर्व वंदिताः, श्रीगुरुन्निधर्मपृचा कृता, तेनोक्तं प्रनो! दौथ्ये को धर्मनिर्वाहः? सर्वत्र परायते दरिद्रः, नक्तं च-पंथसमा नबि जरा | दरिद्दसमो पराभवो नहि // मरणसमं न. हि भयं / बुहासमा वेषणा नचि // 1 // गुरुभिरूचे-धर्मानं धनत एव समस्तकापाः / का | मेन्य एव सुखमिंद्रियजं समग्रं // कार्यार्थिना हि खलु कारणमेषणीयं / धर्मो विधेय इति तत्ववि| दो वदंति // 1 // अथ त्वया भक्तामरस्तवस्य पदविंशं वृत्तं गाणं नाणं पंचाशरपार्श्वदेवो नमस्क / Page #69 -------------------------------------------------------------------------- ________________ नक्ता-|| रणीयः, शक्तितस्त्यागतपसी कार्ये, शीलं च पाल्यं, महालक्ष्मीमंत्रश्च जाप्य इति. सोऽवदत सर्व सटीक मेतत्करिष्ये. ततोऽसौ गुरुन्नत्वा स्वकृत्ये लमस्तुभ्यं नमो नणनपूर्व पार्श्व ववंदे, नमस्काराष्टशतं चा. जपत. परस्त्रियं जननीजगिनीवदमस्त. स यत्र ग्रामें चनकार्थ वव्राज, तदंतरा युगादिदेवं शक्त्या महालक्ष्मी मूर्ति च नमोऽकरोत् . एवं कुर्वतस्तस्य षएमासी गता. थयान्येार्मध्याह्ने श्रीप्रासादे दि व्यानरणवसनां सहसनां कुंकुमादिकृतांगरागां सरागामंगनामेकामपश्यत् . सा तमाद, नो पोट्टलि. क! किं करोषि स थाह देवी नमनस्मि. साह किं मौढ्येन श्रीनमनेन? स्वयंवरां ममांगीकुरु ? नज नोगान, त्यजः दौःस्थ्ययोगान, स याहस्म त्वं मे माता, एतन्नर्मणापि न वाच्यं, कर्मणा कि मुच्यते ? परस्त्रियो दि जनन्य इति मे व्रतमस्ति. पुनः पुनरुक्तिप्रत्युक्त्या स बहूक्तोऽपि नाचलबी. लात्. तदा श्रीः सादाझ्याजापत, हे वत्स ! 'तुन्यं नमः' इति वृत्तजापतुष्टचक्रायाः सख्या वचः नात्त्वं मया परीक्षितोऽसि, वरं वृणु? तेनोचे नैःव्यं निर्गमय ? देव्योक्तमद्य संध्यां यावच्चनकान्की. त्वा कोष्टिकासु ते स्थाप्याः, प्रातस्ते सर्वेऽपि कनकीभविष्यंति. श्युक्त्वांतरधत्त श्रीः, तेन संचिता श्वनकाः, गृहमागतेन तेन तैः कोष्टिकात्रयं भृतं. विनाते ते सर्वेऽपि स्वर्णमयावचवुः. स तैःस्था Page #70 -------------------------------------------------------------------------- ________________ नक्ता। लं भृत्वा वृष्भीमदेवराजस्य प्राभृतीचक्रे. विस्मितेन राज्ञा पृष्टं किमर्थ कनकचनकघटनं? चनिकोड वोचत श्रीवरदानादिप्रबंध. राज्ञा तत्तस्य प्रसादोकृतं, ततस्तेन सौधार्थ जुवं लब्ध्वा तत्र नव्यं गृहं || कारित, चक्रायुतश्रीयुगादीशप्रासादो लक्ष्मीप्रसादश्वोधृतः, क्रमेण स तीर्थयात्रामसुत्रयत, एवं नित्यं त्यागनोगयुतः सुख गाजनम नच्चनकः श्रेष्टिमुख्य इति सप्तदशी कथा / / 17 // पुनर्युक्या गु पान स्तौति // मूलम् ॥-को विस्मयोऽत्र यदि नाम गुणैरशेष-स्त्वं संश्रितो निरवकाशतया मुनीश // दोषैरुपात्तविविधाश्रयजातगर्वैः स्वप्नांतरेऽपि न कदाचिदपीक्षितोऽसि // 27 // व्याख्या-हे मुनी. श! यदीत्यंगीकारे, नामेत्यामंत्रणे, हे सकर्णा अस्मानिरंगीकृतोऽयमर्थः, निरवकाशनया पंचास्तिका यरुष्लोकमध्यवन्नरंतर्येण सर्वांगव्यापकतया, पुरुषांतरेऽनवस्थानतया अशेषैः सर्वैर्गुणैस्त्वं संश्रित था. श्रितः, अत्रार्थ को विस्मयः? किं कौतुकं ? अन्यच्च दोषैर्दूषणैः स्वप्नांतरेऽपि स्वप्नावस्थायामपि कदा. चिदपि कस्मिंश्चिदपिदणे नेदितोऽसि न विलोकितोऽसि, अत्रापि को विस्मयः? किमाश्चर्य ? यतो | गरुमदर्शनाखजगा व सूर्येदणात्तमश्चया व तीर्थकराद् दृरतो नेशुर्दोषाः, किंजुतैर्दोषैः ? उपात्तैः | Page #71 -------------------------------------------------------------------------- ________________ सटीक नक्ता-|| हीतैः प्राप्तैर्विविधैर्नानारूपैराश्रयैर्जात नत्पन्नो गर्वो, वयं सर्वजनाश्रा एवेति रूपो दो येषां तैः, / | श्ययवा नपात्तः स्वीकृतो विविधानामनेकेषां विबुधानां देवानां वा पाश्रय थाश्रयणं, त माज्जान | नत्पन्नो गर्वोऽहंकारो येषां तैः, नगवदंगे गुणानां निरंतराश्रयणादोषाणामन्नावात्कवेरियुक्तिः. पूर्व ए | संपूर्णममलेति ' वृत्ते गुणानां त्रिभुवनव्यापकत्वं कीर्तिद्वारेणोक्तं, सांप्रतं त्वदाश्रया एव गुणा इति न पौनरुत्यमिति वृत्तार्यः // 27 // यत्र मंत्रः-ॐ नमो ऋषनाय मृत्युंजयाय सर्वजीवशरणाय परब्रह्मणे अष्टमहापातिहार्यसहिताय नागभृतयदवशंकराय सर्वशांतिकराय, मम शिवं कुरु कु. रु स्वाहा. एकविंशतिवारस्मरणात् कुद्रोपवनाशो वांछितलानश्च. प्रजावे कथा यथा-रुद्रोऽप्यदृ. श्यतां यातः / स्वप्रेऽपि ददृशे न हि // शातवाहनपस्य / पुत्रोऽऋजिनसेवया // 1 // गोदावरीरोधसि दक्षिणस्यां / दिशि प्रतिष्टानपुरं समस्ति / / श्रीवालपोऽजनि तत्र वीर-स्त्यागी गुणी स. कलश्च नोगी ॥शा अंतःपुरे तु महत्यप्यपत्यं / नासीत्ततोऽखिद्यत मिपालः // बहनुपायान म णिमूलमंत्रान् ! व्यरीरचन्नाप सुतोद्भवं तैः // 3 // पुरोधसोक्तः कुशसंस्तरस्थः / स्नातो व्रती त्रिं. शदहानि नृपः // हरं समाराधयदचनाये-दृष्टो न स स्वप्नगतोऽपि तेन // 4 // हरार्चनादाजम. Page #72 -------------------------------------------------------------------------- ________________ नक्ताः / नो निवृत्तं / पुराकृते कर्मणि च प्रवृनं // ततोऽन्यदा जैनमुनिं प्रणम्य / पान पुत्रो जविता न | | वा मे // 5 // भक्तामरस्तोत्रजपं तपस्वा / समादिदेशादिविलुपनावान् // चक्रेश्वरी ते च वरं सु. तार्थ प्रदास्यति दोणिप मा विषीद // 6 // . अयादिदेवं कमलादिपुष्पै-रान चक्रां विरचय्य चित्ते // को विस्मयोऽत्र स्मरणदणे श्री. -हाला वरं प्राप दिनत्रयांते // 7 // पुष्पत्र हालिमहीशराझी-कंठे निवेश्यांगजजन्मनेऽसौ // चक्रा तदैवांतरधाच्च देवी / मुमोद सापि स्तनिताबिखीव // 7 // गर्न दधाना नरराजपत्नी / जि नार्चनादिशुजकार्यसक्ता // वरेण्यतदोहदलदणं सा / मुक्ताफलं शुक्तिरिवाशु दः // ए॥ प्रात्री वनानुं नरदेवदेवी / प्रामृत सुनुं समये सुदीप्तं / / व्यधान्नृपो जन्ममहं च चक्रा-दासं च नाग्ने त वराप्तितश्च // 10 // कलास्तु शुक्लप्रतिपबशीव / गृह्णन् विवृति वपुषा स प्राप्तवान् // संतोषपन् ऋमिपतिं सहर्ष / रराज सद्वृत्ततया कुमारः // 11 // तरंस्तरण्याथ नृपस्तरंगिणीं / ददर्श मीन प्र हसतमुच्चकैः // अपृलदार्तश्चतुरांस्त चिरे / प्रजानिये स्यादिकृतस्य दर्शनं // 12 // न तद्गिरा सोऽ. | थ धृतिं दधार / नितांतमंतर्विभयांचकार // बन्येरुद्यानमसौ ससार / जैन मुनि तत्र नमश्चकार Page #73 -------------------------------------------------------------------------- ________________ भक्ता- // 13 // पृष्टोऽथ राझा ऊषहास्यहेतु-मुवाच वाचंयमसत्तमस्तं // नभावनुतामिह दारुभार-वाहो / || पुरे निर्धनतझनाही // 14 // तावेकदा काष्टकृते वनं गतौ / मैत्रीयुतौ सक्थुकमात्रशंवलौ // मूर्या कृशं धर्मतपोऽकृशं भृशं / श्वेतांबरं साधुमुभावपश्यतां // 15 // मासोपवासव्रतपारणार्थिने-ऽमुष्मै वितीर्ण तनु सक्थुनोजनं / / बीजं सुभृमाविव जावपाथसा / सिक्तं महत्पुण्यकणाय जायते // 16|| | स निर्धनस्तघ्नमित्युवाच / स माह चैनं मम नात्र नावः / / कष्टादुषात्तं निजवस्तु दत्तं / प्रत्यदहा निः कथमेष लाभः // 17 // युग्मं // तसर्वयाहं निजसक्थुनाग-मस्मै न दास्यामि शरीरपुष्टयै // नोदये स्वयं दानगुणेन कीर्ति / लनेत लक्ष्मीपतिरेव नान्यः // 10 // इति ध्वनंतं तमुपेक्ष्य तघ्नं / स निर्धनस्तस्य निपत्य पढ्वये // तपखिने स्वीयविनागसक्थुकान् / ददे सुगत्या मुमुदे च चेतसा // 15 // वनांतवर्ती किल कश्चनामर-स्तदा मुदाश्लाघत साधु साध्वहो // प्रदानमेते. न कृतं प्रणम्य तौ / ततो गतौ संचितपुण्यपातकौ // 20 // यत नक्तं-समानेऽपि हि दारिद्ये / चित्तवृत्तेरहोंतरं / / श्रदत्तमिति शोचंते / न लब्धमिति चापरे // 21 // एवं स निर्घनो दानमषरत, नक्तं च-पानंदाश्रूणि रोमांचो / बहुमानं प्रियं वचः // किंचानुमोदना पात्र-दानऋषणपंचकं // Page #74 -------------------------------------------------------------------------- ________________ भक्ताः / // 15 // कालक्रमान्मृत्युमवाप भद्र-स्वनावधीनिर्धनधार्मिकायः // मुनीशदानार्जिनपुण्य नश्व / / / र सोऽपि दणेन क्षितिपत्वमाप // 23 // पृथ्वीपतिश्रीघनवाहनात्मजः / पाथोधिरोधोगतवाहवाहनः॥ सत्वं प्रजुत्वोदयमेघवाहनः / दोणीश्वरोऽन वि शातवाहनः // 24 // विक्रीय दारुण्युदरं नरियः / स तघ्नत्तघ्नतां दधानः // ध्यानेन चार्तेन मृतस्तिमित्वं / गोदाजले प्रापदसातधाम // 25 // बेमाधिरूढं चिरकालदृष्टं / नवंतमारादवलोक्य जाता / / जातिस्मृतिस्तस्य ऊषस्य दान-सादी सु. रो वाढमहासयत्तं // 26 // श्रास्तां समा पूर्व नवेऽटपकस्य / दानाददानादधुना युवां तौ॥ एको न पोऽन्यश्च तिमिस्तदेषा / पुण्यांहमोव्युटिरिति प्रतीता // 27 // ज्ञातं त्वयावि दितिपाल सत्यं / न हि स मीनः खलु कष्टकारी / तदास्य हास्यात्तदहो न ते नी-न देशसैन्यादिभयं कदाचित् / / 14 / / यन्यैरप्युक्तं-मीनानने प्रतसिते जयमेव चात्र / श्रीसातवाहनमृपिनविता हि नद्यां / / यः सक्थु. निमुनिमकार्यत पारणं प्रास् / देवावंतमुपलभ्य ऊषो जहास // 2 // सुपात्रदानस्य फलं विशा. लं / विनाव्य नित्यं तदिदं प्रदेयं // अदत्तदानाश्व जनाः पृथिव्यां / न रूपसौजाग्यसुखा दाजः // 30 // नक्तं च-दानं महिमनिदानं / कुशलानिधानं कलंककरिसिंहः / श्रीकलकंठीचूतः / सि. / Page #75 -------------------------------------------------------------------------- ________________ नता विधूसंयमे दूतः // 31 // अन्यच्च-पूजामाचरतां जगत्त्रयपतेः संघार्चनं कुर्वतां / तीर्थानामन्नि | वंदनं विदधतां पुण्यं वचः शृणवतां / / सदानं ददतां तपश्च चरतां सत्वानुकंपाकृतां / येषां यांति दिनानि जन्म सफलं तेषां सुपुण्यात्मनां // 35 // श्वं महामुनिमुखादुपदेशमालां / श्रुत्वा च पू. वैभवसंगतमात्मवृत्तं // सम्यक्त्वशोभितमुपासकशुधधर्म / श्रीशातवाहननृपो नितरामुवाह // 33 / / श्रीसिघादौ श्रीयुगादीशवेश्मों-छारं चक्रे तीर्थयात्रां च चित्रां // श्रीहालाहो जैननुपस्ततोऽनुचक्रादासः दोणिचक्राधिराजः // 34 // महाराष्ट्रेषु देशेषु / प्रतिष्टानपुरे निजे // मुनिसुव्रतचैत्यस्यो-चार चक्रे स जैनराट् / / 35 // इत्यष्टादशी कथा // 10 // अथ वृत्तचतुष्टयेन प्रातिहार्यः चतुष्कमाह // मूलम् ॥-नच्चैरशोकतरुसंश्रितमुन्मयूख-मानाति रूपममलं नवतो नितांतं // स्पष्टोल्लसत्किरणमस्ततमोवितानं / बिंब रवेरिव पयोधरपार्श्ववर्ति // 27 // व्याख्या-हे सेवकजनकल्पवृ. सदृक्ष! नवतस्तव रूपं वपुनितांतमत्यर्थ सामाति शोनते, किंतं? नच्चैरतिशयेन जिनदेहाद द्वादशगुणोचो, यथा प्रथमतीर्थकृतस्रिकोशमानोऽन्येषां च क्रमेण किंचिघीयमानो महावीरस्य हा. Page #76 -------------------------------------------------------------------------- ________________ सटीक नक्ता। त्रिंशघ्नुमिनो योऽशोक्तरुः कंकेल्लिवृदास्तं संश्रितमाश्रितं, केवलोत्पत्तेरनंतरमशोकवृदस्य सदा वि. द्यमानत्वात, नत नलसिता मयूखाः किरणा यस्य यस्मादा तन्मयूखं. अमलं स्वेदपंकरहितत्वा. निर्मलं, किमिवान्नाति? रवेविमिव, यथा रवेवि पयोधरपार्श्ववर्ति मेघसमीपस्थं जाति, तदपि किं नृतं ? स्पष्टाः प्रकटा नलसंत नतः किरणा यस्य यस्मादा तत्, यस्ततमोवितानं दिप्तांधकारप्र. करं, सुरमंडलस्वरूपं निजरूपं, मेघतुल्यो नीलदलोऽशोक इति युक्तं साम्यं चेति वृत्तगर्नार्थः ॥श्न| // मूलम् ॥-सिंहासने मणिमयूखशिखाविचित्रे / विवाजते तव वपुः कनकावदातं // विवं वियहिलसदंशुलतावितानं / तुंगोदयादिशिरसीव सहस्ररश्मेः // श्ए / व्याख्या हे तीर्थपते ! मणिमयूखशिखाविचित्रे रत्नकांतिचूलाचारुणि हेमे सिंहासने कनकावदातं हैमगौरं तव वपुः शरीरमुपविष्टं विज्राजते भाति, किमिव? सहस्ररश्मेबिभिव, यथा सूरमंमलं तुंगोदयादिशिरसि नन्नतपूर्वा चलशृंगे वर्तमानं नाति, किंतं? वियत्याकाशे विलसंतो धोतमाना येशवः करास्तेषां लताविता नं मालाविस्तारो यस्य यस्मादा तत, अथवा वियत्याकाशे विलसंतो विचरंतो वा विलसंतः स्मेरा | येशवो नवोदयत्वामुक्तवर्णाः करास्त एव लतावितानं रक्ताशोकप्रवालवल्लीमंम्पो यस्माद्यस्मिन वा त. Page #77 -------------------------------------------------------------------------- ________________ नक्ता-दियविलसदंशुलतावितानं, अत्रांशुवृंदसमा मणिमयुखमाला, पूर्वादिशिखरसमानं सिंहासनं, रविधि / बोपमानं त्वदपुरित्युचिता समता. यतः प्रथमतीर्थकृतो रूपं स्वर्णवर्ण वर्ण्यते, अन्येषामपि पंचदशा. नां विदेहविहारिणां वेति वृत्तार्थः // श्ए॥ 75 // मूलम् ॥–कुंदावदातचलचामरचारुशोनं / वित्राजते तव वपुः कलधौतकांतं // नद्यब शांकशुचिनि:रवारिधार-मुच्चैस्तटं सुरगिरेखि शातकौंनं // 30 // व्याख्या-हे पारगत! कलधौत. कांतं चामीकररुचिरं तव वपुः शरीरं विवाजते. किंवृतं? कुंदावदातान्यां विशदान्यां चलान्यां शक्रादिधूयमानान्यां चामराज्यां वालव्यजनान्यां चार्वी मनोझा शोना विषा यस्य तत्, किमिव ? सुरगिरेरुच्चैस्तटमिव शिखरमिव, यथा शातकोंमें सौवर्णमुच्चैरुचं सुरगिरेमरोस्तटं प्र. स्थं नाति. तदपि तटमुद्यदुमडत शशांकश्चंद्रस्तहत शुचिर्धवला निर्करस्य वारिधारा जलवेणी य. त्र यस्माहा तत. यत्र मेरुतटसमः श्रीनाभेयदेहः, निर्जरजलधारावरे चामरे, श्न्युपमा मनोरमेति वृत्तार्थः // 30 // // मुलम् // त्रयं तव विनाति शशांककांत-मुच्चैःस्थितं स्थगितनानुकरप्रतापं // मुक्ताः | Page #78 -------------------------------------------------------------------------- ________________ 6 जता-।। फलप्रकरजालविवृधशोभं / प्रख्याफ्यत त्रिजगतः परमेश्वरत्वं // 31 // व्याख्या हे पवित्रचरित्र! सटीक उच्चैरूचं मूर्ध्नि स्थितं निविष्टं तव उत्रत्रयमातपत्रत्रितयं विजाति. किंवृतं ? स्थगितहादिनो जानोः करप्रतापो येन, सूर्यकरोत्तापरोधकं, मुक्ताफलानां प्रकरस्य समूहस्य जालेन रचनाविशेषेण विवृक्षा वृद्धिं गता शोला यस्य तत्, तत्र नवतः स्वर्गमर्त्यपातालरूपस्य त्रिजगतः परमेश्वरत्वं महाधिपत्यं प्रख्यापयत् कथयनिरूपयदिति. अत्र प्रातिहार्यप्रस्तावनाप्रस्तावेऽनुक्ता अपि पुष्पवृष्टिदिव्यध्वनिना. मंडलउर्दुनयः स्वधियावतार्याः, यथा-विटहिसुरहि-जलथल पदिवकुसुमनीहारं / पयरंतसमंते. एं / दसध्वम कुसुमवासं // 1 // इत्यागमे सुरकृता कुसुमवृष्टिः, देवा देवी नरा नारी / शबरा श्वापि शावरी // तिर्यचोऽपि हि तैरवी / मेनिरे भगवदिरं / / // इति पंचत्रिंशद्गुणोपेता दिव्य ध्वनिजिनवाणी. नाममलं चारु च मौलिपृष्टे / विझविताहर्पतिमंडलश्रि॥ (3) देवदुंदुभयो ध. नंत्याकाशे (4) // एतत्सर्वमशोकतरुसहचस्तित्वात् पृथग नोक्तं कविनेति वृत्तार्थः // 31 // श्र व मंत्रो यथा-अरिहंतसिघ्यायरियनवप्नायसवसाहुसवधम्मतिबयराणं नमो भगवईए सुश्रदेव| यए संतिदेवाणं सवपवयणदेवयाणं दसलं दिसापालाणं पंचह्न लोगपालाणं ॐ हीं अरिहंतदेवं न. Page #79 -------------------------------------------------------------------------- ________________ सटी नक्ता || मः. एषा विद्या 107 जापासर्वसिधिः, संग्रामे च जयं ददाति, व्यावतस्करभयं भिनत्ति च: महि मनि कथा यथा-स्वप्ने नत्रयं देवं / समीयोबिन्नवंशकः // गोपालो जिनमानर्च | तुष्टा दे. वी ददौ वरं // 1 // श्रीसिंहपुरे कश्चित्दीणकुलगोत्रः ६त्रियो वसतिस्म. स निर्धनत्वामोधनं चार 77 यतिस्म. एकदा स जद्रकप्रकृतिजैनमुनिमवंदिष्ट. स महर्षिरपि-लक्ष्मी वैश्मनि नारतीच वदने शौ. ये च दोष्णोर्युगे / त्यागः पाणितले सुधीश्च हृदये सौनाग्यशोभा तनौ // कीर्तिर्दिा सपदाता गुणिजने यस्मानवेदंगिनां / सोऽयं वांछितमंगलावलिकृते श्रीधर्मलानोऽस्तु वः // 1 // श्वंतां धर्माशिषं ददौ. स गोपालदत्रियोऽपि गुरुदेशनां सुधामिवापिवत् . नक्तामरस्तव पंचपरमेष्टिमंत्रं चापठत् . तत शश्वत् स्मरन जिनधर्म चाराधयत् . अथैकदा स निशि बत्रत्रयादिप्रातिहार्यवर्य श्रीयुगा. दिजिनं स्वप्ने ददर्श, चित्ते तुतोष च. प्रातर्धेन॒श्चारयतस्तस्याग्रे जलदवृष्टितो नृतलात्प्रकटीनृतं प्रथ. मजिनबिंब, ततोऽसौ नदीतटे कुटीरके तत् स्थापयित्वानर्च, तत्पुरः स्तवं च त्रिसंध्यमजपत. एवं प. एमास्यतिचक्राम. अन्येारेकत्रिंशं वृत्तं स्मरतस्तस्य गोपालस्य प्रसन्ना चक्रेश्वरी राज्यवरं ददौ. तो दैववशात् सिंहपुरेशो निःपुत्रः पंचत्वमाप. राजवंश्यानां कलिमालोक्य मंत्रिसामंतायैः पंच दिव्या- | Page #80 -------------------------------------------------------------------------- ________________ सटीक नक्ता || नि शृंगारितानि. तानि सर्वत्र भ्रामं ब्रामं वने गत्वा गोपालाय राज्यमयबन्. गारेण स नीरेणा निषिक्तः, जत्रेण शीर्षे स्थितं, चामराज्यां स्वयमेव वीजितः, हयेन हेषितं, कुंभिना स कुंनस्थलेघिरोपितः. निःस्वानध्वनिरुदलसत, देवदत्त इति नामा स राजा नृत. ततोऽसौ सिंहासनमलंचकार. नीचोऽयमिति सीमालपाला न मन्यतेस्म तदाझा. ते एवं नं जानंति, यथा-यः प्रमाणीकृतः सभि-स्तस्यांतं न विचार्यते // अतुलेन तुलामेति / कांचनेन सदोषतः॥१॥ एवं सर्वरिपुष. लचेष्टितं ज्ञात्वा तेनापतिचक्रा स्मृता, तत्कालं तत्प्रनावात्तत्परचक्रं पाषाणघटितमिव, चित्रलखित मिव मृन्मयमिव स्तंनितं निश्चेष्टं च संजातं. बलवत्संगेन किं न स्यात ? नक्तं च-महीयसामवष्टंने / रेणुप्रायोऽपि कीर्तिमान // धृता पतंती शेषाद्यै-रचलेत्युच्यते दितिः // 1 // ततो देवीप्रनागदगीता स्ते सर्वेऽपि सामंतास्तत्पादयोः प्रणताः, निर्देशवर्तिनश्च जाताः, तदाझा देवाधिदेवशेषामिव शीर्षे च शेखरीचक्रुः. तदा स देवदत्त पोऽपि तेषु प्रतिकूलेष्वपि प्रसन्नोऽन्त. नक्तं च-निर्गुणेष्वपि सत्वेषु / दयां कुर्वति साधवः // न हि संहरति ज्योत्स्नां / चंदश्चांमालवेश्मसु // 1 // न ह्यके | व्यसनोजेके-ऽप्याद्रियंते विपर्ययं // जहाति दह्यमानोऽपि / घनसारो न सौरनं ॥शाक्रमेण विक्र- / / Page #81 -------------------------------------------------------------------------- ________________ जक्ता || माक्रांतऋशकचक्रः परमजैनः स श्रीयादिदेवप्रतिमां गुरुप्रासादे न्यवेशयत्, चिरं च राज्यनागनु दित्येकोनविंशी कथा // 21 // अथातिशयदारेण जिनं स्तौति // मूलम् // उन्निद्रहेमनवपंकजपुंजकांति-पर्युलसन्नखमयूखशिखाभिरामौ // पादौ पदा. नि तव यत्र जिनेंद्र धत्तः / पद्मानि तत्र विबुधाः परिकल्पयंति // 32 // व्याख्या-हे जिनेंद्र! त. व पादौ चरणौ यत्र मौ पदानि गमनेऽवस्थानरूपाणि धत्तो धारयतः, विबुधास्तत्र धरापीठे पद्मानि कमलानि परिकल्पयंति रचयंति निर्मापयंतीत्यर्थः. किंवृतौ चरणौ ? नन्निद्राणि विकस्वराणि हेम्नः स्वर्णस्य नवानि नूतनानि नवसंख्यानि वा पंकजानि कमलानि तेषां पुजश्चयस्तस्य कांतिर्युतिः, तः / या पर्युवसंती समंतादुबलंती या नखानां मयूखशिखा किरणचूला, तयान्निरामौ रुचिरौ, कोऽर्थः? एका नवस्वर्णकमलकांतिः पीता, अपरा दर्पणनिन्ना नखप्रभा च चरणौ वर्णविचित्रौ चक्रतुरिति पद्मानापुंजत्वमागमेऽप्युक्तं-सुरुदयपछिमाए / जंगाहंती पुवनश्प३ // दोहिं पन मेहिं पाया / मग्गेण य हुंति सत्तन्ने // 1 // इति वृत्तार्थः // 35 // अथ संक्षिपति // मूलम् ॥-श्वं यथा तव विभूतिरन्जिनेंद्र / धर्मोपदेशनविधौ न तथा परस्य // यादृक् | Page #82 -------------------------------------------------------------------------- ________________ नक्ता / प्रनादिनकृतः प्रहतांधकारा / ताहक्कुतो ग्रहगणस्य विकाशिनोऽपि // 33 // व्याख्या-हे जिनेंद्र! / / सटीक श्वं पूर्वोक्तप्रकारेण यथा यहधर्मोपदेशनविधौ धर्मव्याख्यानदणे तव वितिरतिशयरूपा समृद्धि रभूतः तथा तहदपरस्य ब्रह्मादिसुरस्य नासीत् . अत्र दृष्टांतः-दिनकृतः सूर्यस्य प्रहतांधकारा ध्वस्त| ध्वांता याग यादृशी प्रना वर्तते, विकाशिनोऽप्युदितस्यापि ग्रहगणस्य नौमादेस्ताहरा तादृशी प्र. भा कुतः कस्मान्वति ? चतुस्त्रिंशदतिशया यथा-स्वेदमलरोगमुक्तं वपुः (1) पद्मगंधः श्वासः | (1) रुधिरमांसौ दीरधवलौ सुरनी च ( 3) आहारनिहारत्वदृश्यौ (4) चेति जन्मनवाश्चत्वा. | 2. योजनमिते भूप्रदेशे नरतिर्यक्सुरकोटाकोटेवस्थानं (1) चतुःक्रोशनादिनी सर्वनाषानुवादि. नी भगवदाणी (1) पृष्टे नामंडलं (3) क्रोशपंचशतीमिते क्षेत्रे न शर्निदं (4) न रोगाः (5) न वैरं (6) न ज्ञयः (9) न मारिः (7) नातिवर्षणं (ए) न अवर्षणं (10) न स्वचक्रपरचक्रजं जयं ( 11 ) एते चैकादश केवलोत्पत्तरनंतरं कर्मदयोबाः. गगने तीर्थकृत्पुरो धर्मचक्र (1) चामरयुगं (1) पादपीठयुतं मणिसिंहासनं (3) छत्रत्रयं (4) रत्नखचितो / / महेंद्रध्वजः (5) चरणन्यासे नवहेमपद्मानि (6) प्राकारत्रयं (7) चतुर्मुखरचना (7) चैः Page #83 -------------------------------------------------------------------------- ________________ नक्ता. त्यवृदः (ए) अधोमुखतया कंटकानामवस्थानं (10) तरुनमनं (11) दुनिध्वनिः (12 ) / सटीक पृष्टानुपाती पवनः (13) प्रदक्षिणां ददानाः शकुनाः (14 ) सुगंधजलवृष्टिः (15) पंचवर्णपु. ष्पवृष्टिः (16) नखकेशरोम्णां सहजावस्थानं व्रतात्परतोऽवर्धनं च (17) चतुर्विधमराणां जघ७१ न्येनापि पार्श्वे कोटीस्थितः (10) षट् ऋतूनां शब्दरूपरसगंधस्पर्शानां चानुकूलता (१ए ). एते एकोनविंशतिर्देवकृता अतिशयाः. एवं सर्वमीलनाचतुस्त्रिंशदर्यािशी जिने तादृशी ब्रह्मादौ तु कुतः ? तेषां सरागत्वान्न कर्मदयः, कर्मदयं विना च नोत्तमोत्तमता, तां विना चप्रातिहार्यरनाव इति स्थितमिति वृत्तार्थः // 33 // यत्र मंत्रः-ॐ ह्रीं श्रीं कलिकुंमस्वामिन् आगब्यागब,यात्ममं. त्रान् रद रद, परमंत्रान जिंद बिंद. मम सर्वसमीहितं कुरु, हुं फुट स्वाहा. एतकापात्सकलसंपदो | भवंति. जापः सहस्रवार रक्तश्वेतपुष्पैः कार्यः, गुरूपदेशाविधि यः, यत्र महिमकथा यथा-धवल | ककवास्तव्यो / जिणहाकोऽतिर्गतः / चक्रेश्वरीप्रसादेन / दंमाधीशोऽजनिष्ट सः॥ 1 // श्रीगृर्ज रमंडलेषु श्रीधवलकके श्रीश्रीमालवंशमौक्तिकं पाहापुत्रो जिणहाकः श्रावकोऽनृत. अकिंचनत्वाद् / घृतकतुपकर्पासकणादि वहनेनाजीविकां चकार. सोऽन्यदा निजगुरूणां श्रीयनयदेवसूरीणां धर्माः / Page #84 -------------------------------------------------------------------------- ________________ जक्ता। गारमगात, वंदिता गुरवः, गुरुभिर्धर्मलाभपूर्वकं-धर्मः सनातनो येषां / दर्शनप्रतिवर नृत // परि त्यजति किं नाम / तेषां मंदिरमिंदिरा // 1 // इति धर्मोपदेशा। दत्तः. तेनोक्तं नगवन् ! स्वोदरभ रासहस्य दरिद्रस्य का धर्मक्रिया? नक्तं च-रे दारिद्य नम तुन्यं / सिकोऽहं त्वत्प्रसादतः // अहं पश्यामि सर्वेषां / न मां पश्यति कश्चन // 1 // इत्युक्ते प्रतुभिर्देवालयात् पद्मकोशस्था श्रीपा प्रतिमा चक्रेश्वरीमूर्तिसनाथा दापिता, कलिकुंमानायो भक्तामरस्तवश्व स्मर्तव्य इत्युक्तः स प्रवन्न स्वा गृहमागमत् . ततोऽसौ गृहस्थः शुचिः श्रीपार्श्वप्रबिंबमर्चितवान् , त्रिसंध्यं स्तवमंत्रं च सस्मार. एवं कुर्वन स जिणहाकोऽन्यदा ग्राममगमत . तत्र त्रियामायां स्तवत्रयस्त्रिंशद्वृत्तगुणनदणे तत्पुर स्तेजःपुंजराजमानं सूर्यमंडलसमानं प्रार्जुतं विमानं. तत्र स्थिता चकेश्वरी तमाह. हे नद्र! श्री श्रादिदेवस्तवस्मृतेः श्रीपार्श्वबिंबार्चनाच तुष्टा तदधिष्टायिकाहं चक्रा त्वां सधनमजेयं च चिकीरिदं रत्नं दत्तवती, त्वया लुजे बहमिदं रत्नं सर्वमपि वश्यं करिष्यतीत्युक्तः. सोऽपि तऊग्राह. साप्यंतर ध्यात् . अथ तदनं जुजे बध्वा स प्रातहप्रति व्रजन् मार्गे त्रिनिश्चौरैरुक्त, नो वणिग् मुंचेदं चा || मै पात्रं, मरिष्यसेऽन्यथा. मयि जीवति को ग्रहीता मदाज्यकूतुपमित्युक्त्वा बाणत्रयेण स तस्करव Page #85 -------------------------------------------------------------------------- ________________ जक्ता- यं जघान. पश्रादागतैः पांथैस्तस्य विक्रमाद्लुतं दृष्ट्वा विसिष्मये, चौरवधाऽजितैस्तैर्जयजयावश्चके. / सटीक || सा वार्ता धवलककात श्रीपत्तनं प्राप्ता. चौलुक्यभीमदेवराज्ञा च श्रुता, ततस्तेनाहूतः स जिणहाको वणिक दृष्टः कपाटपुट विकटवदादालो जानुप्राप्तनुजार्गलोऽतितेजस्विललाटपट्टः. राझोक्तं नो जिणहाक ! गृहाण गूर्जरदेशमध्ये क्रूरतस्कररदणदामं निष्कोशं मम मंडलं. तावदुचितभाषी शत्रुश व्यान्निधः सेनानीवादीत-खमन तास समप्पए / जस खंडे यन्यास // जिणहाककुं समप्पए / तुलचेल कपास // 1 // जिणहाकोऽपि तमुद्दिश्याह-असिधर धाणुधर कुंतघर / सत्तिघरा बहू य॥ सतुसल जे रणि सूरनर / जणणी ते विरत पस्य // 1 // राझोक्तं साधूक्तं, शत्रुशल्योऽपि नरेंद्र मनो मत्वावादीत-अश्वं शस्त्रं शास्त्रं / वीणा वाणी नरश्च नारी च // पुरुषविशेष प्राप्ता / नवंति योग्या अयोग्याश्च // 1 // त्वयाहतोऽयं सर्ववीरकोटीरो भविष्यति. नक्तं च-प्रसन्नेऽधिपतौ ग्रा. ह्या / मंदेनापि पदस्थितिः // ग्रामोऽपि संझयत्येव / यद्धलाधिपतामिह // 1 // ततो जीमस्तस्मै दुकूलाध्यं स्वर्णकरमुद्रिकां खडं धवलककाधिपत्यं सैन्यं चादात् . सोऽपि राजानं नत्वा निजपुरं प्रा. | विशत. क्रमास सकलानपि मलिम्बुचानग्रहीत् , तस्करनामापि शास्त्र एव स्थितं,न तु गूर्जरधरायां. | Page #86 -------------------------------------------------------------------------- ________________ सटीक नक्ता / एकदा कश्चिच्चारणस्तत्परीदांचिकीः करजमचूचुरत , जिणहाकारदाकै सोष्ट्रोऽसौ धृतः, दंडेशे पूजां / कुर्वति तैनॊकितोऽसौ बध्वा चौरः, प्रोक्तं च देवासौ दस्युः किं क्रियते ? सोऽप्यंगुलिसंझया तस्य वधमादिशत् , तदा स चारणपाटचरो वच नचैरुचचार-इकु जिणहा अनुजिणवरह // न मिल तारोतार // जेहिं अमारा पुज्जिय। ति कर किं मारणहार // 1 // इति श्रवणात्तेन स मु. क्तः, प्रोक्तश्च नो पुनश्चेचौरिकां करिष्यसि तदा मृत एवेति, स नवाच-इको चोरीज कियंत / खोलमर न माय / जश् जीवंतां संजर / तु चारण चोरु न जाय // 1 // अन्यच नवता वणि. जापि कथं सर्वे पारिपंथिका निगृहीताः? तत्परीदार्थमेव मया सौराष्ट्रकचारणेन चौर्य कृतं. त्युः क्त ततो लब्धधनः स चारणः स्वकृत्ये लमः. स जिणहाको महामात्योऽपि श्रीधवलकके श्रीपार्श्वप्रलुप्रासादमकारयत्, कषपट्टरत्नमयी श्रीपार्श्वनाथप्रतिमां च निर्मापयत्. श्रीदुर्लनदेवराजप्रतिबोधकारिश्रीजिनेश्वरसूरिपट्टमुकुटश्रीस्तंभनपार्श्वप्रकटनकृन्नवांगवृत्तिकारश्रीमदनयदेवसुरिपार्थात्प्रातिष्टिपत्तां महामहदानपुरस्सरं. ततोऽसौ गुरुवचनाचकेश्वरीयुगश्रीयुगादिदेवप्रासादं व्यरीरवत, नवांगवृत्तेः पु. स्तकानि चालीलिखत्, संघपतिश्चात् . चिरं राज्यमनुनक् स सुनटमुकुटः श्रावकोत्तमो जिणहाकः | Page #87 -------------------------------------------------------------------------- ________________ सटीक भक्ता-|| नामा दंडाधिपतिः. अद्यापि तत्र पुरे पोट्टलिकानां शुल्कं न कश्चन गृह्णाति, चेदादत्ते स न चिरं / नंदति, जिणहाकप्रभावादेवं तत्र रीतिः प्रवर्तत इति विंशी कथा // 20 // अथ गजनयहरतीर्थ करं स्तौतिन्य // मूलम् ॥-त्र्योतन्मदाविलविलोलकपोलमूल-मत्तभ्रमद्ममरनादविवृछकोपं // ऐराव तानमिन्नमुहतमापतंतं / दृष्ट्वा जयं नवति नो भवदाश्रितानां // 34 // व्याख्या हे गजपतिग ते! नवदाश्रितानां त्वचरणशरणस्थानां जनानामापतमागबंतमिनं दृष्टगजं दृष्ट्वा भयं न भवति. किंतं? गंमौ नेत्रे करो मे, गुदमिति सप्तसु स्थानेषु श्योतता दरता मदेनाविलाः कलुषा वि. लोलाचंचलाः कपोलमूले गंम्प्रदेशे मत्ताः दीवाः संतो ब्रमंतो ब्रमणशीला ये जमरास्तेषां नादे. न ऊंकारध्वनिना विवृधः पुष्टिं गतः कोपः क्रोधो यस्य तं ऐरावतानं महाकायत्वादैरावणसमं, नहतमविनीतमशिदितं मुर्दातमिति वृत्तार्थः // 34 // एषु वृत्तेषु वदयमाणतत्तद्वीहरवृत्तवर्णा एव मंत्राः पुनः पुनः स्मर्तव्याः, अतो नापरमंत्रनिवेदनं, प्रभावे कथा यथा-सोमराजो ब्रमन्नुा / कौतु कानि विलोकयन् // मोचिता तेन मत्तेना-द्राजकन्या स्तवस्मृतेः // 1 // श्रीपाटलीपुरे सोमरा // Page #88 -------------------------------------------------------------------------- ________________ सटीक जता-।। जाह्वः कश्चिदुनिन्नगोत्रो राजपुत्रोऽत. स दीपदविणात्वद्देशांतरंप्रत्यचालीत् . वापि तेन श्रीवर्धमा नसूरयो दृष्टा वंदिताश्च. ते तत्पुरो देशनामकार्षुरिति-सर्वे वेदा न तत्कुर्युः / सर्वे यज्ञाश्व चारत। सर्वतीर्थाभिषेकाश्च / यत्कुर्यात् प्राणिनां दया // 1 // विनलं रऊ रोगेहिं / वज्जियं रूवमान दीहं // अनंतिं न सुखं / जं जीवदया न हु सऊं // 2 // जिनेंद्रपूजा गुरुपर्युपास्तिः / सत्वानुकंपा शुनपात्रदानं // गुणानुरागः श्रुतिरागमस्य / नृजन्मवृदस्य फलान्यमूनि // 3 // ति श्रुत्वा स जिनधर्मरहस्यविदत्, नमस्कारमंत्रं गत्तामरस्तोत्रं चापठत् . ततोऽसौ नित्यं पवित्री. न्य नक्तामरस्तवमस्मार्षीत् . क्रमेण धरणीं विचरन स हस्तिनागपुरं गतः. इतस्तत्र राज्ञः पट्टहस्ती महदालानस्तंजमुन्मूल्य, शृंखलां नंक्त्वा, हस्तिपकान दूरं विदिप्य, रज्जुबंधनानि वोटयित्वा, हट्टस्तं जानुत्पाटयन, वाजिप्रभृतितिर्यचो निनन् , नपरि ब्रमत्पतत्रिष्वपि शुमादंडमुल्लालयन्, मत्तो मर्या दामपालयन पुरवहिर्भागमागमत् . तत्र दाणे मनोरमानामराजकन्या स्वसखीभिः सह रंतुमाराममा गतवत्यासीत. स गजोऽपि तं प्रदेशमसरत् . तदा सर्वा अपि कुमारीसख्यो जीवग्राहं नेशुः, एका| किनी राजकुमारी विन्यती तरलेदाणा तस्थौ, पदमपि गंतुं नाशकत् . तदा पुरगोपुरोपरिस्थेन नृपे. Page #89 -------------------------------------------------------------------------- ________________ नक्तासटीक णोक्तं, भो लोका यो मत्कन्यारदां करोति तस्मै तां कन्या राज्यांशं व यामीति. अय पूर्व तत्र / तरुतलोपविष्टेन श्रुतराजवचनेन सोमराजेन दृष्टः कन्यापार्श्ववर्ती दंती. स जपन्नेव स्तवं कृपाप्रेरितः क. न्यांप्रत्यधावत , कुमारी च कराव्यां गाढं गृहीत्वा निर्जय लागेऽमुचत , ततोऽसौ करिणं प्रत्यचलत्. स्तवचतुस्त्रिंशत्तमवृत्तस्मरणमात्रतुष्टचक्रेश्वरीसांनिध्यास्तिनं स वशीचकार. कन्यापि कादवादित स्तमीदांचक्रे, सोऽपि तां मृगांकमुखी पश्यतिस्म. परस्परमनुरागो जातः. ततः सोऽधिरुह्य गजमालानेऽबनात्. राझा तु वैदेशिकोऽकुल्योऽयमिति किंचिद्दत्वा विसृष्टः, एवं च तेन स्ववचोनंगः कृतः. नक्तं च–बिकान सीसं थह होन / बंधणं चयन सबहा लही। पडिवन्नपालणेसु / पुरिसाण जं होतं हो // 1 // अलसायंतेणवि सऊ-णेण जे अकरा समुल्लविया // तेवि पबरटंकु-कीरीयवन्नो बन्नहा हुंति // 2 // ज कंप मंदरगिरि | धरोल्लसइ सयलदिसिचकं // तहवि हु सुपुरिसाणं / पयंपियं ननहा हो // 3 // इति नीतिवचो विचारसीना सा कनी सोमराजगु. णान स्मारं स्मार कामदशां प्राप्ता. परितः सख्योऽमिलन् . तिर्यक्शून्यं चक्रुः दिपंती तां ता ऊचुःअसंवलितैः स्नेहादोऽर्मुहुर्मुकुलीकृतैः / दणमनिमुखलङ्गालोलैर्निमेषपराङ्मुखैः // हृदयनिहितं // Page #90 -------------------------------------------------------------------------- ________________ जक्ता नावाकूतं स्मरद्भिरिवेदणैः / कथय सुकृति कोऽयं मुग्धे तवाद्य विनिश्चयः // 1 // इति श्रुत्वा वी / डावाङ्मुखी सा न किंचिवक. तानिमदिरं नीता सा न चुक्ते, न शेते, न स्नाति, न तांबूलमादते, न लपतीति भूतग्रस्तामिव तां वीक्ष्य सख्यस्तवृत्तांतं राज्ञोऽग्रेऽवोचन . राजापि तेन पिशाचेन यक्षेण क्षेत्रपालेन वा छलितेयमिति मंत्रचिकित्सामचीकरत्. वैद्योपचारैपि न तस्याः किंचिदपि सु. खै संजातं. ततो राझा मिंडिमोद्घोषणा कारिता, यः कन्यां सज्जीकरोति, तस्मै तदीहितं दद्मीति. कन्या विरहदूनमनसा तेन सोमराजेन स परहः स्पृष्टः, नीतोऽसौ ततो राजपार्श्व, राझापि कन्यां तःपुरं. तत्र स ध्याने लीनां योगिनीमिव, दवायुष्टां वल्लीमिव, हिमक्लिष्टां पंकजिनीमिव, राहुश्लिष्टां चंद्रकलामिव, वागुरापतितामेणीमिव, पाशबघां राजहंसीमिव, पंजरस्थां राजशुकीमिव, वारिंगतां गजीमिव वियोगव्यथितवपुषं मनोरमामपश्यत. अथ स कपटमांत्रिकीय दोषनिग्रहाय योगिनीमंड. लममंडयत, ॐ हुं फट् स्वाहादीनि मंत्राणि पपाठ. ततः कामविह्वलं तस्या मनो मत्वा स तत्कणेलिंपत्-नालं यातुं न च स्थातुं / त्वपहृतचेतनः / / कुर्वसत्यं नृपं सत्यं / वाक्यं देहि प्रसीद मे | // 1 // दृष्टाश्चित्तेऽपि चेतांसि | हरंति हरिणीदृशः // किं पुनस्ताः स्मितस्मेरा / विभ्रमन्त्रमितेदाणाः / Page #91 -------------------------------------------------------------------------- ________________ जक्ता . // / // 2 // अथ त्वपमोहितः शून्य शाहं पुरे मामीत्युक्ते सत्रपा नृपात्मजा तत्सन्मुखं विलोकयः / / तिस्म, तापलदाणाद् द्विगुणं हृष्टा सा वसनेनावगुंठनमकरोत. अपांगेदाणवरा रोमांचकंचुकसारा सा तदंग प्रविविवरिवोत्कालवत. ततः सा जगाद, हे प्रिय! इह नवे त्वदृतेऽपरः पुमान मे सोद 2. अथ तत्सखीनिप आहूतः, तेनापि नीरुग्देहा कुमारी दृष्टा, दत्ता च कलाकलिततुल्यतया त. स्मै, कारितश्च तत्पाणिपीमनमहामहः, अर्पितश्व समग्रवसनशयनीयतांबूलगोजनादिसामग्रीसज्जितो नव्यः प्रासादः, दत्तश्च प्रतिपन्नो राज्यांशः. ततस्तो दंपती नव्यसंगमेन सातातिरेकमापतुः नक्तं च-दवदवा खड पक्ष / जिम वुठेण घणेण // विरहपलित्तमणोरह / तिम दिठेण पिएण॥१॥ किंच-अध्वक्लांतवपुः स्मरज्वरवती नृत्यश्लयांगी तथा / मासैकप्रसवा ददाति सुरते पएमासगर्ना सुखं // विख्याता विरहस्य संगमवती क्रुधा प्रसन्ना ऋतु-स्नाने नूतनसंगमे मधुमदे रागास्पदं यो पितः // 1 // भृशं कोविदा च सा, नक्तं च-विदग्धवनितापांग-संगमेनापि यत्सुखं // क त. लाकृतनारीणां / गाढालिंगनचुंबनैः // 1 // एवं तया साकं विषयाननुनवतोऽपि भक्तामरस्तवजापे // धर्मकरणे गुरुवचःश्रवणेऽपि महानादरस्तस्य. उक्तंच-यूनो वैदग्ध्यवतः / कांतासहितस्य कामि. Page #92 -------------------------------------------------------------------------- ________________ सटीक जक्ता / / नोऽपि भृशं // किंनरगेयश्रवणा-दधिको धर्मश्रुतौ रागः // 1 // इति स धर्ममं संतरा कहार. क्रमेण राज्यसुखजागत सोमराजो राजा परमजैनः. श्येकविंशी कथा // 21 // श्रय सिंहनयं विपति // मूलम् ॥-भिन्ने नकुंभगलज्ज्वलशोणिताक्त-मुक्ताफलप्रकर तिमिजागः ॥बटक मः क्रमगतं हरिणाधिपोऽपि / नाकामति क्रमयुगाचलसंश्रितं ते // 35 // व्याख्या-हे पुरुषसिंह! हरिणाधिपोऽपि सिंहोऽपि क्रमगतं कालप्राप्तं तव क्रमयुगाचलसंश्रित चरणयुग्म व कितावाने पुरुष नाकामति, न ग्रहणायोद्यत, न तुमुघावति. किंतो हरिणाधिपः? जिन्नान्यां विदारितात्यामि | भकुंजाभ्यां हस्तिशिरःपिंडान्यां गलता पततोज्ज्वलेन रक्तश्वेतवर्णेन शोणिताक्तेन रुधिरख्याप्तेन. मु. ताफलप्रकरण मोक्तिकसमुहेन भूषितो मंमितो मिजागो येन सः, एतेन भद्रदिपहंत वान्महावि. क्रमसूचा. वः क्रमः परिकरो येन स बक्रमः. अथवा त्वदाश्रयणाद्रमः कीलितः क्रमः पराक्रमो यस्य सः, वा बघा नघाः क्रमाः पादविक्षेपा यस्य स इति वृत्तायः // 35 // माहात्म्यकया यया -देवराजो महाटव्यां / मृगराजनयाकुलान् // सार्थिकान पालयामास / स्तवाष्टापदजापतः // 1 // || Page #93 -------------------------------------------------------------------------- ________________ जक्ता || श्रीपुरे देवराजनामा महाश्रावको दुर्गतो भक्तामरस्तवस्य ध्यायकोऽत.-पूषा जिणि हे सुरई व ) | एसु / जत्तो य सामाश्यपोसहेसु // दाणं सुपत्ते भमणं सुतिन्ने / सुसाहुसेवा सिवलोअमग्गो॥ // 1 // ति गुरूपदिष्टं धर्म स साधयतिस्म. एकदा स धनोपार्जनाय सार्थि कैः सह साकेतपुरमच सत्. क्रमेण सिंहशार्दूलभयंकरी. व्याघव्यालचित्रवृकरौदी, ब्रमद्भिलमालां, विषमविषधराविष्टिता वनावनिमध्युवास माथः. तत्र पवित्रतरुनले सरिकाले स्नात्वा यावद्देवराजः स्तवं सस्मार, तावत्तमि तुल्यजाज्वल्यमानपिंगनेत्रं, दंष्ट्राकरालवक्रं, तीदणतरनखरं. दीर्घलांगूला फालनध्वनितधरकंदर, तत्दाणाहतकुंभिकुंनस्थलनिःसृतरक्ताक्तमुक्ताफलबुरितनतलं केसरिणं सार्थजनो ददर्श. यताः सर्वेऽपि यत्र देवराजः स्थितोऽनृत्, तत्रागताः.सं पंचत्रिंशवृत्तस्मृतितुष्टचक्राप्रसादादस्तनासिंहं. त. दैव स हर्यदो हिंस्रोऽपि कृपालुः, क्रोधनोऽपि क्षमी, विलदाः क्रमचंक्रमणादमश्च जातः. जिताः सार्थिका ददृशुः शांतं पारी. ततः स मृगराजोऽपि स्तुतिस्मृतिमा देवराजं नत्वा तदने मौक्तिक वयं नखरेन्यः प्रदिप्य यथास्थानमगबत्. सर्वेऽपि तुष्टुवुस्तन्मंत्रमहिमानं, सोऽपि प्रथम जिनस्तव || प्रभावमवर्णयत्, सार्यिकेन्यो धर्मोपदेशं दत्तवांश्च, यथा-विपदि धैर्यमथान्युदये दमा / सदसि Page #94 -------------------------------------------------------------------------- ________________ नक्ता। वाक्पटुता युधि विक्रमः // यशसि चानिरुचिर्व्यसनं श्रुतौं / प्रकृतिसिघमिदं हि महात्मनां // 1 // || सटीक | वांग सङानसंगमे परगुणे प्रीतिगुरौ नम्रता / विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयं // जक्तिश्चार्हति शक्तिरात्मदमने संसर्गमुक्तिः खले / यौते निवसंति निर्मलगुणाः श्लाघ्यास्त एव | क्षितौ // 2 // इति श्रुत्वा सर्वेऽपि जिनधर्मभाजो जाताः, देवराजं च गुरुमिव मेनिरे. क्रमेण स सार्थेन सह साकेतपुरं प्राप, तत्र मौक्तिकत्रयविक्रयात्सधर्मप्रजावानजागत, नक्तं च-राज्यं च संपदो भोगाः / कुले जन्म सुरूपता // पांडित्यमायुरारोग्यं / धर्मस्यैतफलं विः // 1 // पुनः श्रीपुरमागत्य श्रीविलासमकरोदेवराजो धनी. इति द्वाविंशी कथा // // अथ दावानलनं ये निरस्यति ॥मूलम् ।।-कल्पांतकालपवनोहतवह्निकल्पं / दावानलं ज्वलितमुज्ज्वलमुत्फुलिंग // वि. श्वं जिघसुमिव संमुखमापतंतं / त्वान्नामकीर्तनजलं शमयत्यशेषं // 36 // व्याख्या हे कर्मकदकृशानो! त्वन्नामकीर्तनजलं त्वदन्निधानस्तवनधननोरं यशेषं वज्रामिविद्युत्पदीपनादिनेदात्सकलंदा. वानलं वनवहिं शमयति विनाशयति. किंभृतं दावानलं ? कल्पांतकालपवनेन युगांतसमयवातेनो Page #95 -------------------------------------------------------------------------- ________________ सटी नता। छत नत्कटो यो वह्निरमिस्तेन कल्पं समं, कल्पांतवातेनोहतः प्रेतो विस्तारितो यो वह्नितत्कटपं / / वा, ज्वलितं दीप्तं, नज्ज्वलं ज्वालारक्तं, नत्फुलिंगमुबलदह्निकणं, विश्वं जिघत्सुमिव जगज्जिग्रसिषुमिव संमुखमापतंतमभिमुखमायांतमशेष सामस्त्येन सर्व दिग्व्यापकं वा. वनामस्मरणनीरं दधानः / | लं स्फेटयतीति वृत्तार्थः // 36 / / प्रजावे कथा यथा-तृणवृदालताकीणे / कांतारे जातवेदसं // ज्वलंतमरुघल्लकी-धरः सार्थशिरोमणिः // 1 // प्रतिष्टानपुरे लक्ष्मीविलासलालसो लक्ष्मीवान लशीघरो नाम सार्थवाहोऽवात्सीत् . स भक्तामरस्तवमयीय ध्यायतिस्म. सोऽन्यदा-या श्रीः सरोरुहां शोधि-विष्णुपदासि सा श्रुतिः / / या पुनर्व्यवसायोगा। लक्ष्मीः साध्यदमीदयते // 1 // इति वि. चिंत्य स वृषभकरनवेसरखरमहिषशकटाह्यमानागण्यपण्यपूर्ण सायं कृत्वा वाणिज्यार्थ पूर्वी दिशम गवत. तदा नीष्मो ग्रीष्मर्तुः कलिरूपः प्रागर्नेष्ट. नक्तं च-विधत्ते यत्तोषं जडपरिचिती गोःपति. कराः / कठोरा जायंते कथमपि न तृष्णा विरमति ॥.मुदे दोषारंगो नवति चुधि वैरस्य घना। त. | देष ग्रीष्मर्तुः किमु न कलिकालं तुलयति // 1 // तत्रौ निरंतरमर्जार्जुनतालतमालहिंतालनागः | सागपुन्नागशिंशपशमीवंशजालरुबां रौहिषार्जुनग्रंथिकमुस्तानलग्रामणीकाशमंजुमुंजस्तंवादितृणबन्नां / Page #96 -------------------------------------------------------------------------- ________________ जक्ता)। वनावनिमध्युवास सार्थः. सार्यवाहस्तु तत्र पवित्रीय स्तवमजपत्. अत्रांतरे जातामालाकरानो दंदह्यमानवंशशोश्रूयमाणवादकारस्वो महादवःपूर्व पूर्वस्यामुखितः, दणेन च दक्षिणामरोत्सी, वा सटीक रुणी च कोलाजिरुणामकरोत्, कौबेरीं च सार्थिनां वैरिणी निरमापयत्. एवं वंशघर्षणभव दवे प्रसर्पति त्रस्ताः सर्वे जनाः, वस्तुरदा दुरे, जीविताशापि मुक्ता, पदमपि न नंष्टुमलं, लक्ष्मीवरसविधमागत्य ते तबरणं प्रपन्नाः. नक्तं च-यात देवान्नमस्यंति / तपः कुति रोगिणः // निर्धना विनयं यांति / वृक्षत्वे शीलवारिणः // 1 // लदगीवरध्यातस्तवषटत्रिंशद्वृत्तानिमंत्रितपाथ सेकादेव दावानलः शशाम. एवं स्वप्रतुल्यं दृष्ट्वा विस्मिताः सर्वेऽपि सार्यजनाः कुशलिनः पप्रच्छुः. सोऽपि युगादिदेवस्तवमाहात्म्यं जिनधर्ममहिमानं च गदितवान् . नक्तं च-याधिव्याधिविरोधादि / सर्व बाधानिबंधनं // विध्यायत्याशु धर्मेण / घनेनेव दवानलः // 1 // सार्थलोकोऽप्युत्तमसोवित त्वाद् दृष्टप्रत्ययत्वाच जिनधर्ममानवान् . हिरण्यं चोपाळ लक्ष्मीपरः स्वपुरमागतः, कदाचित् पुरे समुडितमुग्रं वह्निं स्तववृत्तजप्तांगःसेचनादुपशामयत्स सार्थेशः. जितो नितरां तन्नगरराजा श्रीजिने ऊं देवममन्यत, धार्मिकशेखरं तं लक्ष्मीधरं सार्येशं च बहु मेने. श्वं जिनशासनं प्रगावयन सर्वसु. Page #97 -------------------------------------------------------------------------- ________________ सटीक जता-|| खकीर्तिभाजनमजनि लक्ष्मीधरः. शति त्रयोविंशी कथा // 23 // अथ भुजंगभयं इलायन्नाह // मूलम् ॥--रक्तेदाणं समदकोकिलकंउनील | क्रोधोतं फणिनमुत्फणमापतंतं / यात्रा. मति क्रमयुगेन निरन्तशंक-स्त्वन्नामनागदमनी हृदि यस्य पुंसः // 37 // व्याख्या-हे नागपतिएए सेव्य! यस्य पुंसो हृदि त्वन्नामनागदमनी स्यात. त्वन्नामैव नागदमनी औषधीविशेषो जांगुती विद्या वा, कोऽर्थः ? यः पुरुषः स्त्री वा त्वन्नाममंत्रं चित्त धत्ते सदेत्यर्थः, स निरस्तशंको निर्णयः क्रमयुगे न निजपदद्ववेनफणिनं सर्पमात्रामति घर्षति. रज्जुवत् स्पृशतीति. क्रमयुगग्रहणेन विशेष द्योतयः ति. सामान्योऽपि सर्पः यदाहतः कुप्यति, तदा दुष्टविषवरस्य का वार्ता? अथ पदोपलदाणात हस्त शरीरान्यां घृष्टोऽपि न कोपवान् स्यात् . अथ किंवृतं फणिनं ? रक्तेदाणं ताम्रनेत्रं, समदकोकिल कंठनीलं मत्तपिकगलकालं, क्रोधोतं कोपोत्कट आदर्दीतं. नत्कणम/कृतफट, आपतंतं संमुख धावंतमिति वृत्तार्थः // 37 // अथ प्रभावे कया यथा-नर्मदातटवास्तव्य-श्रेष्टिपुत्री दृढवता // पुष्पस्रजमिवोग्राहि-मग्रहीत्करपंकजे // 1 // श्रीनर्मदातटे नर्मदपुरे यथार्थनामा महेन्याख्यः श्रे टी बच्व. तत्सुता कलागुणपूर्णा दिधापि दृढव्रता जक्तामरस्तवं शुष्मबुध्ध्यत्. अन्येास्तत्र पुरे || Page #98 -------------------------------------------------------------------------- ________________ जक्ता / वाणिज्यार्थ दशपुरान्माहेश्वरः कर्मणानिधवणिगागतः, तस्य महेन्येन सह मैत्री जाता. एकदा ते. मी न स कर्मणो भोजनाय निजगृहे निमंत्रितः. तत्र तेन मा श्रेष्टिसुता दृष्टा, गाढानुरागोऽनृत्. ता. | स्तेन कन्याथै कपटश्रावकीभूय धनाशनवसनदानादिना बहुश्रावकाणां मत्री कृता. नक्तं च-क्रये विवाहे व्यसने रिपुदये / प्रियासु नारीवधनेषु बंधुषु // यशस्करे कर्मणि मित्रसंग्रहे / धनव्ययोs. टासु न गण्यते बुधैः // 1 // ततस्तैर्मि त्रैर्महेन्यान्यणे स श्लाघितः, कन्या च तदर्थ याचिता. श्रे. ष्टिनापि-कुलं च शीलं च सनायता च / विद्या च वित्तं च वधुर्वयश्च // एतानि सप्त प्रविलोक्य दे. या-स्ततः परं जाग्यवशा हि कन्याः // 1 // इति विचार्य सा कन्या तस्मै दत्ता. सोऽपि तां परिणी य स्वगृहमागतः. तत्रासौ चिंतामणिमिव जिनधर्म त्यक्त्वा पुनः कारशकलमिव शिवधर्ममंगीचकार. परं सा परमश्राविका निशि न चुक्ते, अन्यदेवांश्च न वंदते. अनंतकायाद्यभक्ष्यं च नानाति. न दा श्वशुरवर्गस्तां प्रबोधयति. जो कुलिने त्वं स्वकुलोचितं धर्म कुरु? नारी हि पतिवम॑गैव नाति, एवं पत्यादिभिरुक्ताप सा स्वकीयं जिनधर्म न तत्याज. ततः कर्मणो जिनधर्मेयमिति मत्वा दिती. यां शिवधर्मिणी महिला पर्यणैषीत्. वारकेण च स योगेंहे याति. परं दृढव्रता सा तस्य निशाशुः / Page #99 -------------------------------------------------------------------------- ________________ नक्तः। न न दत्ते, याचं च तं ब्रूते, भो कांत ! रात्रिनोजने महान दोषः, नक्तं च-कापरागस्नेहरागौ। निः | मटी वार्येते यथातथा // दृष्टिगगस्तु पापीयान / पुरुबेद्यः सतामपि // 1 // अथ सा सपत्री माहेश्वरी सापल्ये. | प्रेिरिता स्वस्वामिन कर्मणप्रति ब्रूते, हे स्वामिन् ! एषा जिन्नधर्मा उराचारिण्येव झायने, स्व देवगुरु नमनमिषेण च सा कापि प्रयाति, कार्मणं वा कारयति, यतो यदुचितं तत्कुरु? अय कर्मणभीतः कार्म णस्तस्या दृढवताय धपि मृतये जयंकरमेकं कृष्णफपिनं कुंभे दिप्त्वा तद्गृहांतः प्रबन्नमतिष्टिपत् . ततोऽसौ प्रातस्तद्गृहमागात्, तदासा भक्तामरस्तवं गुणयंत्यामीत्. अय स्वस्वामिनमागतं विलोक्य विनयेन सा पीटाममुबिता. तेनोक्तं मध्ये घांतर्मणिमालास्ति. तमा नाय? मा मप्तत्रिंश वृत्तं स्मरंती गृहरगमत, घटे च करं विदिप्य रज्जूमिव स्रजमिव स्तबो कवरूपं मरीसृपं निःशावकर्ष. लाराच पतिपाणी ददाता दूंगदेव तेनोक्ता, नो सत्यशीले ! दूरे मुचामुं मपै. ततत्तगापि स दूरे मुक्तः.. तो मिलितस्तत्र श्वशुरषदः, सपत्न्यपि स्तंभितं दमाशीलं च तं कृष्णोरगं विलोक्यैषा नूनं सर्पस्तं. इनविद्यां वेत्तीति मने. इतस्तत्रांतरिक्षे दैवी वाग नृत्, रे रे पागः किं विजयय ? श्यं दृढवतापतिव्रता लोकयहितं धममाराधयति, एतधर्मप्रभावादेव जुजंग तंगः संजातः, यः कोऽप्यस्या विरूपं || Page #100 -------------------------------------------------------------------------- ________________ नक्त चिंतयिष्यति, स स्वपापेनैव गलिष्यति, यश्चास्या वाक्यमाचरिष्यति स सर्वसुखभाजनं भविष्यति, सटीक श्युक्त्वा तिरोहिता चना. ततः सर्वेऽपि तत्पादयोः पेतुः, सापि तेषां धर्ममश्रावयत्, यथा-देवो जिनः सजुरुरेव सेव्यो / धर्मो विधेयः करुणाप्रधानः // दाविंशतिं नैव कदाप्याजदय-वस्तूनि ज. ए | दयाणि विवेकिनिश्च // 1 // षट्कर्मरतः श्राडो ब्राह्मण एव, नक्तं च-देवपूजा गुरूपास्तिः / स्वा. ध्यायः संयमस्तपः // दानं चेति गृहस्थानां / षट् कर्माणि दिने दिने // 1 // किं च स शुचिया कर्माणि कुरुते, नक्तं च-सत्यं शौचं तपः शौचं / शौचमिंद्रियनिग्रहः // सवन्तदया शौचं / जलशाचं तु पंचमं // 1 // श्रावकगृहिण्यो हि पंचसु यतनां कुर्वते. नक्तं च-खंडिनी पेषिणी चुल्ली। जानकुंभः प्रमाजनी // पंचसूना गृहस्थस्य / तेन स्वर्ग न गति // 1 // अथ झतितक मतत्वास्ते सर्वेऽपि जन धर्म प्रपन्नाः, सा सपत्न्यपि तच्चरणयोरपतत्, तां च दामयित्वा जैन धर्म मंगीचकार. एवं प्रजावयामास सा दृढवता जिनशासनमिति चतुर्विशी कथा // 24 // श्रथ रणातंक संहरनाढ // मूलम्।।-वगत्तुरंगगजगर्जितनीमनाद-माजौ बलं बलवतामपि भूपतीनां // नद्यहिवा. / Page #101 -------------------------------------------------------------------------- ________________ जक्ता॥ सटीक एए करमयूखशिखापविठं / वकीर्तनात्तम श्वाशु जिदामुपैति // 30 // व्याख्या हे देवाधिदेव ! त्व स्कीर्तनात्वन्नामग्रहणादाजी संग्रामे बलवतामपि शक्तानामपि भूपतीनां राज्ञां बलं सन्यं शार्य वा निदामुपैति, स्फोटनमायाति. किं नृतं ? वगतां धावतां तुरंगाणां गजानां च गर्जितानि जीमनादा घोरवीरसिंहनादाश्च यत्र तत, अथवा क्रियाविशेषणमतत् संग्रामस्य. किमिव? तम श्व, यया नद्यः दिवाकरमयूखनिशापवि. नबसूरकरततिप्रेरितं सूर्यकरदिप्तं तमोवकारं चेदं याति प्रलयं प्रया. ति, तहदित्यर्थः, इति वृत्तार्थः // 30 // किंत्र // मूलम् ॥-कुंताग्रभिन्नगजशोणितवास्खिाह-वेगातारतरणातुरयोपजीमे // युछे जयं विजितदुर्जयजेयपदा-स्त्वत्पादपंकजवनायिणो लगते // 35 // व्याख्या हे जिनेश्वर ! (वत्पादपंकजवनायिणस्त्वत्पदपद्मखमसाजो जना युके रणे जयं विजयं लगते प्राप्नुवंति. किं नुते यु. है? कुंतागृहार्जिनानां पाटितानां गजानां शोणितं रक्तमेव बारिवाहो जलप्रवाहस्तस्मिन वेगावता गत शीघप्रवेशात्तरणे प्लवने यातुरैर्व्याकुलैर्यो धैर्भ टैीप ज्यानकं तस्मिन् . किंवता जनाः? वि. जितः पराजितः परा तो उर्जयोऽजेयो जेयपदो जेतव्यगणो यैस्ते इति वृत्तार्थः // 35 // प्रना // Page #102 -------------------------------------------------------------------------- ________________ जक्ता वे कथा यथा-रणकेतोर्बलं ममं / राजमुगुणवर्मणा // एकाकिना महास्तोत्र-प्रनावादेव का / / |नने // 1 // मथुरायां पुरि रणविजयलब्धकेतुश्रीरणकेतुर्नृपः, तस्य लघुबंधएवर्मा. स जिनध मरक्तो पुष्टपाखंडिविरक्तो भक्तामरस्तवजापसक्तो दाता भोक्ता महोत्कटः कर टवलनिराकरिष्णुः प्र. थितः. अथैकदा रणकेतुराजा पट्टदेव्याजाणि, देवायं गुणवर्मा बंदिवृंदवार्शितामदकीर्तिः सर्वजन प्रियश्च पुरांतर्विलसति, ततोऽसौ स्तोकैरेव दिनैः सकलमनुष्यान वशीकृत्य तव राज्यं हरिष्यति. रा. ज्यहारी च बंधुरवि रिपुः. नक्तं च-तुल्यार्थ तुल्यसामर्थ्य / मर्मज्ञं व्यवसायिनं / अर्वराज्यहरं मित्रं योन हन्यात स हन्यते // 1 // राजोवाच देवि सोदरे कथं विरूपं करोमि ? दुर्लगो वाता. नक्तं च-देशे देशे कलत्राणि / देशे देशे च सूनवः // तं देशं नैव पश्यापि / यत्र भ्राता सहोदरः // 1 // देव्योचे रिपुरूपे का सोदर्यबुधिः? यस्मिन सति त्वत्पुत्राणां व राज्यं ? त्वत्परतस्तवान्वयाद्राज्यं गतं. तव नामापि कश्चिन्न ग्रहीता. अथ सोदरत्वात्त्वमेनं न हंसि, तर्हि राज्यात्तमेकाकि नं निःसारय ? इत्युक्ते मंदी नृतो राझो बंधुस्नेहः. नक्तं च-ताबद्धंधुमनोनमा / रम्या स्नेहवनावली॥ यावन्न क्सति स्त्रीणां / विश्लेषवचनानलः // 1 // अथाहूय सेनापतिमवक राजा, भद्र! / / Page #103 -------------------------------------------------------------------------- ________________ जक्ता / गुणवर्मणे देशत्यागं बहि? तेनापि गत्वोचे राजादेशो गुणवर्मणे. सोऽप्यशुनस्य कालहरणं वरं, न विक्रमावसरोऽधुनेति विमृश्य निरगानगरात्. तदा तस्य निःसरणदणे वर्ष वर्ततेस्म. राझीमनो वृत्तिरियांधकारितं सर्वदिग्निः, जनसैन्यवि गर्जितं जलधरैः, राजदुःप्रीत्येव दणदृश्ययोल्लसितंच. 101 पलया, सुजनाश्रुतत्येव जूनितमासारधाराधोरण्या, दुष्टभूपप्रतापैखि नष्टं सुरकरैः, रणकेतुकीर्तिपूरैरिवांतर्हितं चंद्रांशुभिः, पापपाखंडिभिखि तांडवितं शिखमिन्निः, वल्लीकंदमूललतांकूरवर्धिन्यो नदीनद | सरस्सु वारिविस्तारिण्यो वर्षाः कलिमनुचक्रुः. उक्तं च-सर्वत्रोतकंदला वसुमतीवृधि जमानां परा / जातं निष्कमलं जगत सुमलिनैर्लब्ध्वा धनैरुन्नतिः // सर्पति प्रतिमंदिरं दिरसनाः संत्यक्तमार्गो | जनो / वर्षाणां च कलेश्च संप्रति जयत्येकैव राज्यस्थितिः // 1 // अथ स गुणवर्मा वने जमन स्वमनोक्तुंगं, स्वहृदयकपाटवदिशालं, सुकृत्सफलं, शुजनाववन्निरजलाईमेकं धरमारूढः. तत्र वंदरायां कंदफलाशने भक्तामरस्तवं पंचपरमेष्टिमंत्रं च स्मरन्नस्थात्. एकोनचत्वारिंशदवृत्तजापदणे प्रकटीचता प्रतिचक्रा देवी तं जगाद, भो वत्स त्वं वांजितं वरं याचस्व ? तेनोक्तं हे मातर्मम प्राज्य मजेयं च राज्यं देहि ? देव्यापि तस्मै राज्यवरो दत्तः, अजेयश्च स कृतः. ततो देवी तिरोऽधात् .अ Page #104 -------------------------------------------------------------------------- ________________ भक्तः। श्व तस्य धर्मवनिर्मलचंद्रमरीचिरोचिः, कीर्तिवत्कुवलयानंदनः, शुजनाग्यवत्सफलित तलः, स्वांतः / / सटीक | तिवत्कृतसज्जनहर्षकुतूहलः, कृतसप्तबदविकाशनः, कमलवनप्रबोधनः, काशपुष्पप्रकाशनः, पक्कसर्व वीहितृणवल्लीप्रतानः समागाबरत्समयः. नक्तंच-नदत्राण्यमलानि संप्रति जनो यात्येव मार्गस्थितः 102 / संजाताश्च जडाशयाः सकमला दोषाकरः सप्रनः // संतापाय न सूर्यमंडलमलं लोकस्य तीवैः क. रैः / संवृत्तः किमयं कलिः किमु शरत्कालो न विज्ञायते // 1 // तत्रौ रणकेतुराजा देशसाधनाय सर्वेक्लेन निरगात्. तत्र गिरिकंदरायामुत्कटतपःकर्माणं शास्त्राच्यासं च कुर्वाणं गुणवमोणं वीदय तहननायादिदेश नृपो निजसैन्यः एवं तत्र वने सिंहो मृगयूथेनेव स. एक एव सैन्येन रुहः. लममायोधनं शस्त्राशस्त्रि खजाखभि शराशरि दंडादमि. दणेन हतप्रतिहतं नृपसैन्यं चके कुमारेण नाखतेव तमोवृंद. ततो रणकेतुः स्वयमुश्रितो रणाय कुमारेण चक्रादत्तवरप्रसादादपास्त. समस्तशनबत्रकेतुः कृतो रणकेतुः, ततो रथात्पातितश्च. तदा वनदेवताभिर्जयजयारवपुरस्सरं गुणव | मशिरसि कुसुमवृष्टिः कृता. कुमारस्तु कुलीनतांकुशप्रेरित श्व नम्रोऽतिष्टत . नक्तं च-नमंति सफ | ला वृदा / नमंति कुलजा नराः // शुष्कं काष्टं च मुर्खाश्च / नज्यंते न नमंति च // 1 // साली / Page #105 -------------------------------------------------------------------------- ________________ जक्ता / भरेण तोयेण / जलहरा फलभरेण तरुसिहरा // विणएण य सुपुरिसा / नमति न हु कस्स य सटीक जएम // 2 // विलदो लज्जितोऽनवदाजा, विरक्तमनाः स्वचेतसि चिंतयामास-अर्थ धिगस्तु बहुवैरकर नराणां / राज्यं धिगस्तु सततं बहुशंकनीयं / / रूपं घिगस्तु नियतं परिहीयमानं / देहं 103 धिगस्तु परिपुष्टमपि प्रणाशि // 1 // यय च-अवश्यं यातारश्चिस्तरमुषित्वापि विषय | वियोगे को नेदस्त्यजति न जनो यत्स्वयममुन् / व्रतः स्वातंत्र्यादतुलपरितापाय मनसः / स्वयं त्यक्ता ह्ये ते शमसुखमनंतं विदधति // 1 // तथा यदि मया पूर्व स्त्रीवचसि प्रत्ययः कृतस्तदैव रणे मम मान नंगो जातः. अतो धिगस्तु ताः, याः स्वार्थरता बनर्थसाथै दिपंति पुरुषं. पुमानपि नदामक्तोऽ. चेतनो भवति. उक्तं च-तावदेव पुरुषः सचेतन-स्तावदाकलयति क्रमाक्रमौ // यावदेव न कु रंगचक्षुषां / ताड्यते चपलालोचनांचलैः // 1 // अथवा-संपीडथवा हिंदंष्ट्रामि-यमजिह्वाविषांकु. रान् / जगअिघत्सुना नार्यः / कृताः क्रूरेण वेधसा // 5 // संसारवनपर्यंत-पदवी न दवीयसी॥ अंतरा दुस्तरा न स्यु-श्वेनद्यो मदिरेदणाः // 3 // इत्यादि विचिंत्य राज्ञा सामंत सह प. | लोच्य सङितो राज्याभिषेकविधिः, ततो गुणवर्माणं सिंहासने धिरोप्य तीर्थजलैरन्यसिंचनरेंडः, / Page #106 -------------------------------------------------------------------------- ________________ 104|| स्वयं च वने जटाधरस्तापसो जातः. गुणवर्मा तु मथुरायां समेत्य भातृव्यादीनां राज्यविभागं दत्वै कातपत्र निष्कंटकं राज्यसुखमन्नजत्. तत्र स निरंतरं गुरूपदेशश्रवणतीर्थयात्राकरणपरोपकारनिर्मा all णादिभिर्मनुष्यनवफलं जग्राह, जिनधर्म च प्रनावयामास, पर्वतिथिषु च प्रवृतदुरितखंडनानि निर| तिचाराणि सामायिकपोषादिकवतानि पालयामास. ततोऽसौ गुणवर्मा जैननरेंडः श्रीयुगादिजिनप्रा. सादानचीकरत् . इति पंचविंशी कथा // 25 // अथ जलापदं शमयन्नाह // मूलम् ||-अंजोनिधौ दुभितनीषणनकचक्र—पाठीनपीउन्नयदोबणवाडवमौ // रंगत्त रंगशिखरस्थितयानपात्रा-स्त्रासं विहाय नवतः स्मरणाद् व्रजति // 40 // व्याख्या-हे नववा डिपोत ! अंनोनिधौ समुझे एवं विधे सति सांयात्रिका जना नावतः स्मरणात त्रासमाकस्मिकं जयं विहाय त्यक्त्वा बजेति, क्षेमेण स्वस्थानं यांति. किंवते? कुन्नितानि दोभं गतानि नीषणानिरौद्रा णि नकचक्राणि, च पातीनाश्च पोगश्च. नयदो भीकृदुल्बणः प्रकटो वामवामिश्च यत्र स तथा त स्मिन् . किंता जनाः? रंगत्तरंगशिखरस्थितयानपात्रा नबलत्कलोलाप्रवर्तिप्रवहणाः. नकचक्रं दुष्टः || जलजंतुवृंद, पाठीनपीठी मत्स्यनेदौ, वामवामिवमवानलः, इति वृत्तार्थः // ४०॥प्रनावोदाहरणं यः / / Page #107 -------------------------------------------------------------------------- ________________ सटीक 105 जक्ता, था-तामलिप्तीपुरीवासी / धनावहवाणिग्वरः // क्षुब्धेऽब्धौ देवतातुष्टया / श्रेयसा पुरमीयिवान् / / | // 1 // धनकनकवसनरत्नसपत्नीकृतालकायां, नंदनवनाभामितारामानिरामायां, देवीरूपसुरूप नागरिकरामायां, तुंगहर्यनिकरमालिन्यां तमालिन्यां पुरि बहुधनो धनावहनामा श्रेष्टी. सो: ऽन्यदा श्रीजिनेश्वरसूरिदेशनामशृणोत्, यथा-वंद्यास्तीर्थकृतः सुरेंद्रमहिताः पूजां विधायामला / सेव्याः सन्मुनयश्च वंधचरणाः श्रव्यं च जैनं वचः // सहीलं परिपालनीयमतुलं कार्य तपो निर्मलं / ध्येया पंचनमस्कृतिश्च विषा नाव्या च सद्भावना // 1 // तत्रापि धर्मे जीवदया सर्वत्रा प सारभूतोक्ता, यतः-देविंदचक्वट्टित्त-णा जुत्तूण सिवसुहमणंतं / / पत्ता अणंतसत्ता / थ. भयं दाऊण जीवाणं // 1 // यो दद्यात्कांचनं मेरुं / कृत्स्नां चैव वसुंधरां / सागरं रत्नपूर्ण वा। न तु तुल्यमहिंसया // 2 // तूण परप्पाणे / अप्पाणं जो करे सप्पाणं // अप्पाणं दिवसाणं / / कएण नासे थप्पाणं // 3 // इत्याद्याकर्ण्य प्राणांतेऽपि स्थूलं निरपराधं जीवं न हन्मि, न घा. तयामीति व्रतं स जग्राह, परमः श्रावकोऽत, नक्तामरस्तवं पठित्वा चास्मार्षीत् . सोऽन्यदा प्रता व वितिस्त्यागनोगौ विना दीयते निर्व्यवसायिनामिति विमृश्य परदीपयोग्यनांमैः प्रवहणपंचक Page #108 -------------------------------------------------------------------------- ________________ सटीक भक्तः मापूर्य शुनमुहूर्ते नालिकेरादिभिः समुद्रपूजां कृत्वा बोहिलमारूढः, अनुकूलानिलप्रेरितानि तानिपं. // चापि प्रवहणानि युगपञ्चलितानि, खटपैर्दिनैश्च सिंहलदीपं प्रापुः, जातो यथेप्सितो लानः, मणि मुक्ताप्रवालकपूरचंदनादीनि प्रतिभांडानि च जगृहिरे, बोदिबानि भृत्वा पूरितानि. स्वदेशगमनाय 106 क्रमेण सागरं प्रविष्टेषु तेषु यानपात्रेषु नाविकाः श्रेष्टिनंप्रत्यचीकथन , भो श्रेष्टिनिह विकटादी देवी पशुबलिं गृह्णाति सांयात्रिकेन्यः, ततस्त्वं ब्रूहि यथा तटवर्तिग्रामादानीय तत्करं दद्मः, अन्यथा श्रेयो न. श्रेष्टयाहस्म, नो कर्णधाराः! मह्यं पशुघातो न रुचितः, सर्वथा जीवान हन्मि, न घातयामि वा. निरेनसं नोगं यहामि देव्याः, यत उक्तं च-दमो देवगुरूपास्ति-दीनमध्ययनं तपः // सर्वमप्येतदफलं / हिंसां चेन्न परित्यजेत् // 1 // हिंसा विघ्नाय जायेत / विघ्नशांत्यै कृतापि हि ।।कुलाचारधियाप्येषा / कृता कुलविनाशिनी // 2 // इति कथिते सहसैव प्रचंडदुर्वाता ववुः, वृत्तोक्तव. रूपे चांनोधौ संजाते धनावहः स्तवं सस्मार. कलकलं कुर्वतः समकालमलपन्नाविकाः श्रेष्टिनेकाग्र हो मात्रः, देव्युपदां देहि यथा कुशलं स्यादहनानां, यात्मार्थ सर्वमपि समाचरति विज्ञाः, नक्तं || च-त्यजेदेकं कुलस्यार्थे / ग्रामस्यार्थे कुलं त्यजेत् // ग्रामं जनपदस्यार्थे यात्मार्थे पृथिवीं त्यजेत् || Page #109 -------------------------------------------------------------------------- ________________ सटीक जक्ता-॥ 1 // श्रापदर्थे धनं रक्षेद् / दारान रक्षेनैरपि // श्रात्मानं सततं रदद् / दारैपि धनैरपि // 2 // एल्पनाशे बहुरदणं युक्तं. यतः-सर्वनाशे समुत्पन्ने / ह्यधं त्यजति पंडितः॥ अर्धेन कुरुते का. | ये / सर्धनाशो हि दुस्तरः // 1 // तत्सर्वथाप्यात्मा रदय एव, अतः पशुबलिं यचेत्युक्तेऽपि स स्तव१०७ | ध्यानानाचलत् . तस्य चत्वारिंशे वृत्ते जपति व्यंतरीकृतोत्पाताः सर्वेऽपि प्रलीनाः, विकटादीदेवी प्र. कटीजय तस्मै ह्यनर्य्यरत्नमढौकयत्. ततः सा देव्युवाच, नो धर्ममते! तव निश्चलव्रतपासनेन चक्रा. मया चाहं तुष्टास्मि, यतो वरं मार्गय? यतः-अमोघात्र दिवा विद्यु-दमोघं निशि गर्जितं / / अमोघं च मुनेर्वाक्य-ममोघं देवदर्शनं // 1 // इत्युक्त श्रेष्टी जीवहिंसानिवारणवरमयाचत, प्रो. तवांश्चामृतलुजां सुराणां नोचितः पशुवधानिलाषो निरर्थकः. देव्यापि तथैवांगीकृतं, ततः परं बुष्टि ताः पशुबलेः पोतवणिजः. प्रवहणपंचकं च दणेन स्तंभतीर्थे संप्राप्तं क्षेमेण. असंख्यधनभाक् स धनावदश्चक्रायुक् युगादिजिनप्रासादमचीकरत, अनेकशः पवित्रतीर्थयात्रास्तेन कृताः. एवमत्यंतान दसुखनाजनमजनि धनावहः इति षविंशी कथा // 36 // अथ रोगभयं निंदनाह // मूलम् // उतभीषणजलोदरनारसमाः / शोच्यां दशामुपगताध्युतजीविताशाः // त्वत्पा- / / Page #110 -------------------------------------------------------------------------- ________________ सटीक नक्त दपंकजरजोऽमृतदिग्धदेहा / मां नवंति मकरध्वजतुल्यरूपाः // 41 // व्याख्या-हे कर्मव्याधिधन्वं तरे! मां नरा नतभीषणजलोदरभारभुमा उत्पन्नरौद्रोदरवृधिव्याधिनरवक्रीकृताः, नमा वा पाते मोटिताः, शोच्यां दशामुपगताः, दीनामवस्थां प्राप्ताः, च्युतजीविताशास्त्यक्तजीवितव्यवांगः, एवं. 100 | तास्त्वत्पादपंकजरजोऽमृतदिग्धदेहा नवरचणकमलरेणुसुधावलिप्तवपुषो मकरध्वजतुल्यरूपाः कामसममूर्तयः कमनीयकांतयो नवंति. यथा सुधाधाराभिषेकात सर्वरोगनाशस्तथा भवत्पादपद्माश्रयणादपि सकलव्याधेरुपशम इति वृत्तार्थः / / 41 / प्रनावप्रकटनं यथा-चक्रेश्वरीप्रसादेन / ज्ञातौषधि चिकित्सया // राजहंसकुमारस्य / रोगा नेशुमहानयाः // 1 // श्रीनऊ यिन्यां पुरि राजशेखरो रा. | जा, पट्टदेवी विमला, तत्कुदिन राजहंसकुमारः सकलकलापारीणः शस्त्रशास्त्राच्यासप्रवीणश्च. अथ दैवाहिमलायां विपन्नायां कमलानाम्नी पट्टदेवी जाता, सा राजहंसे देषं धत्ते. चिंतयति चास्मिन् स. पत्नीनवे राजवल्लभे सति मत्सुतस्य कथं राज्यं ? इति विचिंत्य सा तन्मृतये छलं पश्यति. सान्यदा राशि देशजयाय प्रस्थिते पश्चात्पुरस्थस्य राजहंसस्य नानाविधव्याधिविधायिरसायनमपाययत. तेन || कुमारदेहे ज्वरजलोदरादयो रोगाः प्राउरनवन् . कुमारेण सपनीमातुश्चेष्टितमिदमिति मांत्रिकाद् | Page #111 -------------------------------------------------------------------------- ________________ सटीक जक्ता। झातं, ततस्तेन चिंतितमत्रस्थस्य मे मृत्युरेव. नक्तं च-दुष्टा भार्या शत्रं मित्रं / भृत्यश्वोत्तरदाय कः // ससर्पगृहवासश्च / मृत्यवे हि न संशयः // 1 // नृपांगणगते खले कथं जीव्यते ? इति ध्या त्वा स्वात्मरदाणार्थमेकक एव स निःसृतः पुरात्, कृने गतश्च हस्तिनापुर, सायं प्रतोव्यां स्थितश्च. तत्र मानगिरिनामा राजा, तत्पुत्री कमलावती. सा जैनायिकाणां पार्श्व-श्रीतीर्थशस्य पूजा गुरु चरणयुगाराधनं नावपूर्व | सत्पात्रे दानवृत्तिर्विषयविरमणं सदिवेकस्तपश्च / / श्रीमत्संघस्य पूजा जिनपतिवचसां लेखनं पुस्तकेषु / सोपानश्रेणिरेषा नवति तनुभृतां सिघिसौषाधिरोहे // 1 // इति श्रुत्वा सा जैन धर्ममग्रहीत् , जक्तामरस्तोत्रं च शुद्ध पपाठ, क्रमेण सा चतुःषष्टिकलापारमा जाता. अथान्यदा कुमार्यो सजागतायां स मानगिरिराजा सत्यसामंतान प्रत्युवाच, नवनिः कस्य प्रजावाद् | जुज्यते राज्यलक्ष्मीः? ते प्रोचुः स्वामिन् ! जवत्प्रनावादेव. तत् श्रुत्वा सा राजसुतांतहास. राजा जसाद, वत्से ! त्वं कथं हसिता? सा प्राह नो तात! सेवका हि सत्यं जानतोऽपि स्वामिरुचितम. सत्यमपि वदंति, कुर्वति च. नक्तं च-प्रणमत्युन्नतिहेतो-र्जीवितहेतोर्विमुंचति प्राणान् / / फुःखी. || यति सुखहेतोः / को मुर्खः सेवकादन्यः // 1 // किंच-मौनान्मुकः प्रवचनपटुर्जल्पको वातुलो वा।। Page #112 -------------------------------------------------------------------------- ________________ नक्तः|| धृष्टः पार्श्वे भवति च तथा दूरतश्चाप्रगटनः // दात्या जीर्यतनसहितः प्रायशो नानिजातः / सेवा धर्मः परमगहनो योगिनामप्यगम्यः // 1 // इति हेतोस्त्वत्कर्णामृतमनृतं ब्रुवतेऽमी, अतो मम हा सो जातः, इति श्रुत्वा कुपितो राजा पाह, रे शठे! तर्हि त्वं कथं राज्यलीलामनुभवसि ? सा स्व. | कर्मणेत्युवाच. यतः-नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगाः / विधिवद्यः सोऽपि प्रतिनियत कमैकफलदः // फलं कर्मायत्तं यदि किममरैः किंच विधिना / नमस्तत्कर्म यो विधिरपि न येन्यः प्रजवति // 1 // दैवेनासृजता स्वयं जगति यद्यस्य प्रमाणीकृतं / तत्तस्योपनयेन्मनागपि महावा श्रये कारणं // सर्वस्योपरि पूरके जलधरे वर्षयपि प्रत्यहं / सूक्ष्मा एव पतंति चातकमुखे वित्राः पयोविंदवः // 2 // इत्युक्ते रुष्टो राजा रोगग्रस्त रं कैकनरानयनाय स्वभयनादिशत. तेऽपि लघु जूतकरचरणं मलव्याप्तकरणं ज्वरिणं दुःखदारियैकशरणं तं राजहंमकुमारं गोपुरादानिन्युः. अय राजा तस्याः सर्वालंकरणानि त्याजयित्वा खंमितचीवरं च परिधाप्यानिबतापि तेन सह तां पर्यणाययत् . असमंजसकृाजेति मंत्रिसामंतादयश्चिंतयंतिस्म, यतः सबंदं जंपिज्ज / किज्जर मणस्स पमिहा // अववाया न विहिज्ज ! पहुत्तणं तेण | Page #113 -------------------------------------------------------------------------- ________________ सटीक जक्ता / रमणीयं // 1 // ततो राजा नो कर्मवादिनि झुंदव स्वकर्मणः फलमिति णित्वा शंवलमात्र नर्तृयु तां तां नगरान्निरवासयत्, साप्यवकू-समीहितं यन्नलभामहे वयं / प्रभो न दोषस्तव कर्मणो मम // दिवाप्युबुको यदि नावलोकते / तदापराधः कथमंशुमालिनः // 1 // श्त्यायुक्त्वा पतिं च करे कृत्वा साश्रुपाते पुरीजने पश्यति सा चचाल कलावती, क्रमेण बनमध्ये प्राप्ता च. तदा कलिरूपो हेमंतर्तुः प्रवर्तते, नक्तं च-निर्दग्धाः कमलाकराः सुमनसो मम्बुः कलावानपि / प्रीत्यै नो किल कृष्णवर्मसु जनः प्रायेण बहादरः // जाडयेनोल्लसितं जगत्सुमहिते मित्रे च यन्मंदता / तन्नूनं कलिरेष दुस्सहतरः शीततुना स्पर्धते // 1 // इति तत्र तरुकिशलयाप्लोषकं पांथमनोरथमालाशो. षकं संयोगिजनतोषकं कंदर्पदर्पपोषकं दरिद्रजनदुःखदायकं शिशिरपातं दृष्ट्वा सा वने तरुपत्राण्या स्तीर्य स्वभा सहास्थात्. अथ स राजहंसकुमारस्तां कलावतीमवक, हे सुंदर! मुंच मां कदर्यकं, हेमावलीहषदोमणिकाचयोर्गखरजीयोश्च क मेलः ! त्वं तु सर्वत्र मानं लप्स्यसे, नक्तं च-शूराश्च वरविद्याश्च / याश्च रूपध. / नास्त्रियः / / यत्र यत्र गमिष्यति / तत्र तत्र कृतालयाः // 1 // तदा सावक प्राणनाथ! किमिदमुच्या Page #114 -------------------------------------------------------------------------- ________________ जक्त|| ते ? किं कुलस्त्रीचेष्टितं न जानीथ? यतः-गतविनवं रोगयुतं / निर्वाय नाग्यवर्जितं स्वपति // दैः // सटीक वतवत्सेवंते / कुलस्त्रियस्ता न शेषाः स्युः // 1 // दिनानां च निशानां च / यथा ज्योतिर्वि ऋषणं // सतीनां च यतीनां च / तथा शीलं विषणं // 2 // इत्युक्ते विदिततत्सर्वस्वरूपः स कुलीनेयमि 112 ति जोषं स्थितस्तुतोष च. प्रातस्तौ दावपि प्रयाणं चक्रतुः, मध्याह्ने तरुतले च तस्थतुः. तया पत्य थै शय्या कृता. अथ तस्मिन शयाने पवित्रा सा पतिरोगोपशमोपायं मार्गयमाणा भक्तामरस्तवैक चत्वारिंशद्वृत्तगुणनावसरे पत्युदरस्थ एकः सर्पस्तन्मुखात्स्वमुखं बहिनिष्कास्यास्थात. यासन्नवदमीकाग्रादपरसर्पमुखं च निःसृतं. नभावपि जुजगौ चक्राधिष्टितावन्योन्यं विवदंतौ निजं निजं मर्मोच तुः. वल्मीकसर्प बाह रे दुराचार! सत्पुरुषरूपविनाशक! यदि कश्चन राजिकामस्याम्लतक्रेण सहा. स्मै दत्ते तदा त्वं स्थानाद्यासि. नदरसर्प याह रे संचयकर कदर्य ! चेत्कश्चित्तव विलेऽत्युष्णं तैलं क्षिपति तदा त्वदधिष्टितं निधानधनं स विलमति, वं च म्रियसे. इत्युक्त्वा स्वं स्वं स्थानमीयतुस्तौ सौ. कलावती तत्सर्व ददर्श शुश्राव च. इतः प्रत्यदीय चक्रेश्वरी स्तवजापानावान्मयतचक्रे इ. त्युक्त्वांतर्दघौ. सा तत्र स्थित्वासन्नगोकुलात्तराजिकापानातुर्याध्युपशमं विदधे. तेन स्वन्नावरूपो Page #115 -------------------------------------------------------------------------- ________________ जक्ता। जातरूपसमदेहांतिर्जातो राजहंसः. ततः सा निजस्वामिने कथयित्वा वल्मीके तैलं क्षिप्त्वा नि सटीक धानं खली. ततः सा कलावती चक्रेश्वरीप्रनावादुरगयोर्नस्वागनवदिति भणत . ततोऽसौ त. त्पृष्टः स्वपितृजन्मादिकमभणत. ततस्तयोक्तोऽसौ खनगरे समागतः. सघनं नार्यासनाथं च तं दृष्ट्वा तुष्टो राजशेखरो नृपतिः. कमलाराझ्या दुर्विलसति ज्ञात्वा सा दूरीकृता राज्ञा. क्रमेण च राजहंसस्य राज्यमभवत् . श्वशुरेणापि तब्बुधि लब्ध्वा मानान्निवारितं निजं चित्तं. सर्वैः खकर्मैव जुज्यत इत्यं गीकृतं पुया वत्र. नक्तं च-सबो पुवायाणं / कम्माणं पावए फलविवागं // अवराहेसु गुणेसु या निमित्तमितं परो होइ॥ 1 // सुखस्य पुःखस्य न कोऽपि दाता / परो ददातीति कुबुधिरेषा / पुरा कृतं कर्म सदैव जुज्यते / शरीर हे निस्तर यत्त्वया कृतं // 2 // इति विबुध्य मानगिरिनृपः कलावती उहितरमानाय्यापुपूजत् . दामिताश्च सर्वे मुखभाजनं बनवुः, राजहंसो राजापि जिनधर्ममारावयत् कलावतीप्रतिबोधाचसा. एवं तावुनावपि चिरं सुखिनाव नृतां. इति सप्तविंशी कया // // 7 // अथ बंदियननयं दन्नाह / मृतम् ।।-थापादकंठमुरुशृंखलवेष्टितांगा / गाढं बृहन्निगडकोटिनिघृष्टजंघाः // त्वन्नाममं. Page #116 -------------------------------------------------------------------------- ________________ भक्तः त्रमनिशं मनुजाः स्मरतः / सद्यः स्वयं विगतबंधनया भवंति // 42 // व्याख्या हे अप्रतिचक्राचः // चिंतचरण! थापादकंठं कंगदारन्य पदं यावत्, नरशृंखलवेष्टितांगा गुरुलोहदामव्याप्तवपुषः, गाद | निवि बृहन्निगडकोटिनिघृष्टजंघा विकटाष्टीलायकर्षितनलकिनीकामनुजा नरास्त्वन्नाममंत्र ॐ. 114 पनाय नमः' इति पदमनिशं सदा जंपतो ध्यायंतः सद्यस्तत्कालं स्वयमात्मनैव विगतबंधनयावस्त बंधनाशंका जवंति जायंत इति वृत्तार्थः / / 42 // एतस्य महिमा पूर्व श्रीमानतुंगाचार्याणां निवि. मनिगमशृंखलाजालनंदनादत्. तदन्नने केषां राजयोगिनां लोहांउत्रुटि:-म्लेबबुप्तसुखातप्रनतातिशये कुलो / रणपाणस्य संजातं / निविडांदुकनंजनं // 1 ॥श्रीअर्जयमेरुदुर्गपरिसरबहुग्रामग्रामणीचाहमानकुताग्रणीः सहजदानविनयगुणप्रीणितसर्वदर्शनिमालो रणपालोऽजनि राजपुत्रः, अन्नदान महादानं / प्रणामो दर्शनेषु च / / अविरु दयं चैतत् / कर्तुमहिमहेतवे // 1 // इति पद्यं स बहमंस्त स च जैनमुनिसंगया जद्रकस्वनावोजक्तामरस्तवं पंचपरमेष्टिमंत्रं चापाठीत . युगादि | जिने भक्तिपरः स्तवमहिमार्थवेत्ता च स धर्मपालकतया साधूनां चेतसि शतपत्रमाव्यमिव, महोद्भ || टतया म्लेगनां च हृदि शब्यमिवासीत. एकदा अजयमेरुजुर्गस्थदुष्टमीरेण ग्लं लब्ध्वा स बEः / / Page #117 -------------------------------------------------------------------------- ________________ सटीक जक्ताः / सपुत्रः, कलियुगदुर्वि तसितमेतत् . नक्तं च-सीदति संतो विलसंत्यसंतः / पुत्रा नियंते जनकश्चिः | | रायुः // परेषु मैत्री स्वजनेषु रोषः / पश्यंतु लोकाः कलिखेलितानि // 1 // परं तस्य महाशयस्य मनो धर्मावावलत, ततोऽसौ सपुत्रश्चलितो योगिनीपुरंपति, प्राप्तश्च तत्र. तदा जलाबुद्दीनसुरत्राणस्तत्र राज्यं करोति. जीर्णदिनीदुर्गमध्ये गाढं शृंखलानिगवः सपुत्रोऽसौ कारागृहे दिप्तः. तत्रस रणपालः शुचिर्भक्तामरस्तवस्य द्विचत्वारिंशं वृत्तं दध्यावहर्निशं. दशसहस्यां पूर्णायां निशीथिन्यां रणरणन्नूपुररवोजीवितमदना. मणिमय मेखलाकलापकिंकिणीकणवशीकृत विजुवना, स्थूलनिर्मल. मुक्ताफलहारावलीदासीकृततारकवाता, कमलदलमृदुलसरलकरांशुलिपरिहितोर्मिकारनकांतिदर्शन पूरितमानवसमीहितजाता, उमरश्रेण्यनुकारिवेणीदममिषसेवकीकृतनागलोका शृंगारश्लोका काचिद्र मणीयरूपा तरुणी रमणी वत्स! शीघं शीघमुत्तिष्टेति जल्पंती तत्पुरः प्रादुर्घता, रणपालोऽजम्पत् जननि ! का त्वं ? देवी वा मानवी वा विद्यावरी वा? सावदत् मरुडवाहना श्रीयुगादिजिनभक्ता भक्तामरस्तोत्रमर्तृरदाकरी सुरी चक्रेश्वरी वर्तते, तस्या अहं किंकरी प्रतीहारी त्वद्धंधनमोचनाय प्रे. / पितास्मि चकेश्वरीस्वामिन्येति. रणपालोऽरणत्, देवि! त्वमेव मे चाधिकासि, परं कथमुत्तिष्ठामि / Page #118 -------------------------------------------------------------------------- ________________ सटीक नक्त|| करचरणनियंत्रितोऽहं. देव्युवाच स्पृश करचरणौ ? सोऽप्यस्पृशत, तदा मुक्ततत्करचरणं पुरः पतितं निगमं सोऽद्रादीत. पुत्रस्यापि बंधनानि दूरे पतितानि. स्वयमुदघटिष्ट करौकःकपाटसंपुटं. तावुत्तिष्टं. तौ वारिता देव्या, शो रदापादरिकास्तत्रैयरुः. ततो तौ तथैव दृष्ट्वा च जग्मुः. देवदर्शितसोपानप थेन तौ दुर्गमारूढौ. समुत्प्नुयाधः पतंतौ तौ पट्टकूलबन्नहंसरोमशय्योपरि पततः स्म. ततश्चेलतुस्ती खग्रामंप्रति. तत्पृष्टे यवनराजचमुरलगत, तौ तां समायांती सेनामपश्यतां, परं सा देवीप्रभावान प. श्यतिस्म तौ. कटकं शाकंनरीमजयमेरुदुर्ग च यावद्यात्वा व्यावर्तितं. रणपालः सनंदनः श्रेयसा स्वस्थानमाशिश्राय. चित्रकूटदुर्गे च चिरं स कुटुंबयुक सुखमन्वनृत्, धर्म व पालयामास.श्त्यष्टाविंशी कथा // // अथशष्टनीनाशे स्तवं संदिपन्नाह // मूलम् ।।-मत्तदिपेंद्रमृगराजदवानलाहि-संग्रामवारिधिमहोदरखंयनो // तस्याशु नाशमुपयाति नयं जियेव / यस्तावकं स्तवमिमं मतिमानधीते // 43 // व्याख्या हे श्रमेयमहिमन् ! तस्य प्राणिनो जयं नीराशु शीघं नियेव जयेनेव नाशमुपयाति ध्वंसमायाति, यो मतिमान् प्र. | झावांस्तावकं नवदीयमिमं प्रागुक्तस्वरूपं स्तवं स्तोत्रमधीते पठति. किंवृतं भयं? मत्ताहिपेंद्रश्च मृग. Page #119 -------------------------------------------------------------------------- ________________ जक्ता / राजश्व दवानलश्च अहिश्व संग्रामश्च वारिधिश्च महोदरश्च बंधनं च, तेन्य नबा नत्पत्तिर्यस्य तत्.भव. सटीक स्तवमंत्रध्यानप्रविष्णुप्रभावयुतानराद्भयस्यापिन्य जवतीति युक्तोत्दा, भयभेतृत्वादैहिकार्थकृदन्यसु| खत्तीर्थदपीति न चिंयं, यतोजगातःस्मरणात्तुष्टास्ततक्ताः सुराः सर्वमथे संपादयंति, वीतरागध्यानान्मु. क्तिरेव मुख्यं फलं, अन्यत्प्रासंगिकं कृषः पलालवदिति वृत्तार्यः // 43 // अथ स्तवनावे सर्वस्वमाह // मूलम् ।।-स्तोतस्रजं तव जिनेऽ गुणैर्निवहां / जत्या मया रुचिरवर्णविचित्रपुष्पां॥ध. ते जनो य ह कंठगतामजस्रं / तं मानतुंगमवशा समुपैति लक्ष्मीः // 4 // व्याख्या हे जिनेंद्र! केवलिपते ! इह जगत्यां यो जनोऽजस्रमनवरतं तव स्तोत्रं स्तवं, बहुपदसंदर्जितत्वात स्रगिव स्तोस्रक तां स्तोत्रमालां कंगतां धत्ते कंठपाठठितां करोति पठतीत्यर्थः, किंतां? भक्त्या भावपूर्व मया श्रीमानतुंगसूरिणा गुणैः पूर्वोक्तैानाधर्निवहां रचितां. अथवा जिनेंद्रगुणैरहद्गुणैः स्वयंबुधस्वसहजवैराग्यादिनिर्निवहां गुंफितां, रुचिरा मनोझा वर्णा अकाराद्याः पंचाशदेव विचित्राणि यम कासश्लेषक्ष्यर्थव्यंग्यादिना विशेषेणाहतानि स्पृहणीयाश्रयणीयतया पुष्पाणीव यस्यां तो, लक्ष्मी रा. ( ज्यस्वर्गापवर्गसरका श्रीवशा तम्तचित्तावश्यं तं मानतुंगं चित्तौनत्ययुतं पुरुषं कविं वा समुपैति Page #120 -------------------------------------------------------------------------- ________________ जक्तः समंतापार्श्वमायातीति प्रथमोऽर्थः (1). अथवा भक्त्या विचित्त्या गुणैः सूत्रतंतुभिर्निवहां ग्रथितां // सटीक मानं मा, तया मया प्रमाणेनोपल दितां रम्यपंचवर्णातकुसुमां तव स्तोत्रमिव बुप्तोपमामिति स. र्वत्र ज्ञेयमिति द्वितीयोऽर्थः (2). मया पद्मया भक्त्यानुरागेण जिनो विष्णुरेवेंऽः पतिस्तस्य गुणैः 110 जिनेऽगुणैः प्रकृत्वादिन्निर्निवहां न्यस्तां, चारुशुतेविविधसंतानकादिककुसुमां कंगतां धत्ते, कृष्ण स्तस्य वशा योषिकलत्रं तं मानतुंग सानिमानं पुरुषोत्तममायातीति तृतीयोऽर्थः (3). अथवा जिनो विष्णुरिंडः सुरेंद्रस्तयोर्गुणैः शौर्येश्वर्यादिनिकालदितो विक्रमी परमेश्वरो यः पुष्पमालां प्रो. क्तरूपां कंठगतां विर्ति, तं लशीः सकल मिश्रीरवशा तदायत्ता वीरनोज्या वसुंबरेति वचनात्, मानतुंग साहंकार पुरुष समुपैतीति चतुर्थोऽर्यः (4). अपवा यः सामान्योऽपि पुष्पदाम धारयति स लक्ष्मीवान स्यात, यय यो मया लदम्या कलितो जनो नक्त्या बहुविधरतनंग्या, गुणैर्माधुर्या यैर्निवहां स्वाशीकृतां, रुचिरवर्णविचित्रपुष्पां कांतवपुर्युतिविशिष्टतिलकमाव्यानरणां, ' चित्रस्ति|लक नच्यते ' स्रजमिव कामिनी मति गम्यं, कंगतां धत्ते परिरंजते निरंतरं जजत श्ययः, लक्ष्मीस्त मानतुंगं पुरुषगणनागण्यं समायाति अबशा तदधीनेति पंचमोऽर्थः (5). Page #121 -------------------------------------------------------------------------- ________________ सटीक जक्ता पुष्पधारणादरस्त्रीसेवनादरिद्रोऽपि पुमान् श्रीमान स्यात, नक्तं च-शिरः सपुष्पं चरणौ सुपूजि. | तौ / वरांगनासेवनमपनोजनं / / अनमशायित्वमपर्वमैथुनं / चिरप्रणष्टां श्रियमानयंति // 1 // थवा यः पुमान् स्वयंवरे तशुगरंजितपतिंबरा दिप्तां, गत्या रचनया मया शोभया गुणैः सुवर्णसू. | त्रैर्निवां, चारुरु चनानाविधकुसुमां स्तोत्रसज वरमाला कंठगतां धत्ते, लक्ष्मीवि लक्ष्मीः श्रीसमरूपा स्त्री यवशा कामविला. तं मानतुंग वपुःप्रमाणप्राप्तं सर्वलक्षणपूर्ण समुपैति दूरादपि तत्पाश्चमा. यात.नि पष्टोऽर्थः (6). धनेन पुरुषस्य सोनाग्यातिशयः प्रकाशितः. अन्यथा पतिमनुसरती प्रौढापि स्त्री मानहीना मुखिया स्यात्, नक्तं च-गम्म पियस्स पासे / सुष्प सिज्जाए घहरोवि / / विसएहिं पिज्जमह-दु के दियहा गमिज्जति // 1 // ध्वनिरिह पत्यनुसरणं मानिन्याः, प्रौढत्री णां स्नेहो वर्षत एवाहरहः. उक्तं च-जम्मतरेवि न विहड / पोढमहिलाण जं कियं पिम्मं // का. हिंदि कन्हुविरहे / अज्जवि कालं जलं वह // 1 // नवोढा तु विवोढारं व्रजेती भतुः सौलाग्य विवृणोतितगमिति लदम्यजिगमनेनोक्तं, तथा नवतः स्तोत्रस्याप्यधीता जनः सौजाग्यनाग्यकलितः / श्रिया सदा संश्रियिष्यते इति तापर्थिः. अत्र पुष्पमालाशब्दोऽनीष्टशकुनत्वेन महोत्सवानंदहेतुः, / Page #122 -------------------------------------------------------------------------- ________________ नक्त 110 नक्तमागमेऽपि-समणं संजय दतं / सुमणं मोश्रया दहिं // माणं घटं पमागं च / सिघम व | यागरे // 1 // शकुनार्णवेऽपि-पद्मिनी राजहंसश्च / श्वेतनिकृतपोधनाः // यं देशमुपसर्पति।तत्र देशे शुनं वदेत // 1 // पुष्पेषु प्राधान्यं पद्मानामिति. चतुर्दशस्वप्नेष्वपि कुसुमस्रक प्रशस्या, ती. र्थकृदावारविहारसमवसृत्यवसरे विचार्य. स्तवांते लक्ष्मीशब्दो मांगल्यार्थवाची, ते स्तोत्रं पिपरिषूणां शुश्रूषूणां व्याचिख्यासूनां दिसूनां च पुरुषाणां आस्तवसमाप्तेरनारतं कल्याणपरंपरा नविष्यतीत्यर्थः. अथवा प्राणिनां प्रतिष्टाहेतुः श्रीरेव, नक्तं च-वरां राशिरसौ प्रसूय नवतीरत्नाकरत्वं गतो / विषणुस्त्व त्पतितामवाप्य भुवने जातस्त्रि तोकीपतिः // कंदो जनचित्तनंदन इतित्वनंदनत्वादत् / सर्वत्र त्वदनुग्रहप्रणयिनी पद्मे महत्त्व स्थितिः // 1 // अन्योऽप्यर्थः शुगः सुधीनिः स्वधिया व्याख्येयः, इति चतु. श्चत्वारिंशद्वृत्तार्थः संपूर्णः // 44 // तत्संपूर्ती संपूर्णेयं भक्तामरस्तववृत्तिः सप्रन्नावकथानिकासंयुक्ता. गिरा गुंफधात्री कींडेषु वाणी / चतुर्वर्णवर्ण्यश्वतुर्वर्णसंघः // गुरुश्चानुशास्ता सुधीः श्रोतृ. वर्गो / जयेयुर्जगत्याममी पासमुई // 1 // श्रीचंगलेऽजयदेवसुरिः / श्रीरुऽपल्लीयगणाब्धिचंद्राः // // श्रीचंद्रपूरिप्रवरा बखुर्यवातरः श्रीविमलेंदुमंज्ञाः // 2 // तत्पट्टे जिननासूरिगुखः सम्बन्धिः / / Page #123 -------------------------------------------------------------------------- ________________ सटीक भक्तः लब्धप्रनाः / सिघांतांबुधिकुंनसंभवनिनाः खन्मनीषाः शुनाः // जातः श्रीगुणशेखराभिधगुरुस्त स्मात्पुनर्निर्मलः / शीलश्रीतिलको जगत्तिलक श्यासीद्गुरुग्रामणीः // 3 // समद्यपद्यसुकविः कविः तत्वध्याता / चारित्रचारुकरुणः करुणास्तकामः // तत्पट्टनुषणमणिर्गतदूषणोऽभूत् / श्रीमान मुनींद्र गुणचंद्रगुरुरिष्टः // 4 // संप्रत्यवनौ जयिनां / निर्देशादभयदेवसूरीणां // गुणचंद्रसूरिशिष्याणुगुणाकरः सूरिस्टपमतिः // 5 // अनुतमर्थ दधतीं / बहुश्रुतमुखश्रुतप्रनावकथां // भक्तामरस्तवस्या -जिनवां वृत्तिं व्यधादेनां // 6 // वर्षे कविंशाधिक--चतुर्दशशतीमिते च वर्षौ // मासि न भस्ये रचिता / सरस्वतीपत्तने वृत्तिः / / 7 / / यद्गदितमर्थकूटं / यलदाणशब्दतश्च दुष्ट मिह // तत्सा धुनिः सुधाभिः / शोध्यं सद्यः प्रसद्य मयि // 7 // जक्तामरस्तवादार-विवृत्तिं कृत्वा यदर्जितं सु कृतं // तेनासौ सुकृतजनो / निरामयः स्यात् सदानंदी // 5 // पंचदशशतान्यत्र / हासप्ततीसमधिकानि गणितानि // निःशेषवर्णवृंदा-न्यनुष्टुगां प्रायशः संनि // 10 // श्रीरस्तु॥ - // समाप्तोऽयं ग्रंयो गुरुश्रीमच्चारित्रविजयसुप्रसादात् // लब्ध्वा यदीयचरणांबुजतारसारं / स्वादबटाधरितदिव्यसुधासमूहं // Page #124 -------------------------------------------------------------------------- ________________ जता मी संसारकाननतटे ह्यस्तालिनेव / पीतो मया प्रवरवोधरसप्रवाहः // 1 // वंदे मम गुरुं तं च / चारित्रविजयावयं // परोपकारिणां धुर्य / चित्रं चारित्रमाश्रितं // 2 // युग्मं. चारित्रपूर्वा विजयानिधाना / मुनीश्वराः सूविरस्य शिष्याः // श्रानंदपूर्वविजयानिधस्य / जातास्तपागलसुनेतुरेते // 3 // समाप्त - या ग्रंथ श्रीजामनगरनिवासी पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्रीजैननास्करोदय गपखानामां गपी प्रसिध कर्यो . Page #125 -------------------------------------------------------------------------- _ Page #126 -------------------------------------------------------------------------- ________________ 發 ||| | SHIY材市中到市对HIGH ||