SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ जक्त|| ते ? किं कुलस्त्रीचेष्टितं न जानीथ? यतः-गतविनवं रोगयुतं / निर्वाय नाग्यवर्जितं स्वपति // दैः // सटीक वतवत्सेवंते / कुलस्त्रियस्ता न शेषाः स्युः // 1 // दिनानां च निशानां च / यथा ज्योतिर्वि ऋषणं // सतीनां च यतीनां च / तथा शीलं विषणं // 2 // इत्युक्ते विदिततत्सर्वस्वरूपः स कुलीनेयमि 112 ति जोषं स्थितस्तुतोष च. प्रातस्तौ दावपि प्रयाणं चक्रतुः, मध्याह्ने तरुतले च तस्थतुः. तया पत्य थै शय्या कृता. अथ तस्मिन शयाने पवित्रा सा पतिरोगोपशमोपायं मार्गयमाणा भक्तामरस्तवैक चत्वारिंशद्वृत्तगुणनावसरे पत्युदरस्थ एकः सर्पस्तन्मुखात्स्वमुखं बहिनिष्कास्यास्थात. यासन्नवदमीकाग्रादपरसर्पमुखं च निःसृतं. नभावपि जुजगौ चक्राधिष्टितावन्योन्यं विवदंतौ निजं निजं मर्मोच तुः. वल्मीकसर्प बाह रे दुराचार! सत्पुरुषरूपविनाशक! यदि कश्चन राजिकामस्याम्लतक्रेण सहा. स्मै दत्ते तदा त्वं स्थानाद्यासि. नदरसर्प याह रे संचयकर कदर्य ! चेत्कश्चित्तव विलेऽत्युष्णं तैलं क्षिपति तदा त्वदधिष्टितं निधानधनं स विलमति, वं च म्रियसे. इत्युक्त्वा स्वं स्वं स्थानमीयतुस्तौ सौ. कलावती तत्सर्व ददर्श शुश्राव च. इतः प्रत्यदीय चक्रेश्वरी स्तवजापानावान्मयतचक्रे इ. त्युक्त्वांतर्दघौ. सा तत्र स्थित्वासन्नगोकुलात्तराजिकापानातुर्याध्युपशमं विदधे. तेन स्वन्नावरूपो
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy