________________ जक्त|| ते ? किं कुलस्त्रीचेष्टितं न जानीथ? यतः-गतविनवं रोगयुतं / निर्वाय नाग्यवर्जितं स्वपति // दैः // सटीक वतवत्सेवंते / कुलस्त्रियस्ता न शेषाः स्युः // 1 // दिनानां च निशानां च / यथा ज्योतिर्वि ऋषणं // सतीनां च यतीनां च / तथा शीलं विषणं // 2 // इत्युक्ते विदिततत्सर्वस्वरूपः स कुलीनेयमि 112 ति जोषं स्थितस्तुतोष च. प्रातस्तौ दावपि प्रयाणं चक्रतुः, मध्याह्ने तरुतले च तस्थतुः. तया पत्य थै शय्या कृता. अथ तस्मिन शयाने पवित्रा सा पतिरोगोपशमोपायं मार्गयमाणा भक्तामरस्तवैक चत्वारिंशद्वृत्तगुणनावसरे पत्युदरस्थ एकः सर्पस्तन्मुखात्स्वमुखं बहिनिष्कास्यास्थात. यासन्नवदमीकाग्रादपरसर्पमुखं च निःसृतं. नभावपि जुजगौ चक्राधिष्टितावन्योन्यं विवदंतौ निजं निजं मर्मोच तुः. वल्मीकसर्प बाह रे दुराचार! सत्पुरुषरूपविनाशक! यदि कश्चन राजिकामस्याम्लतक्रेण सहा. स्मै दत्ते तदा त्वं स्थानाद्यासि. नदरसर्प याह रे संचयकर कदर्य ! चेत्कश्चित्तव विलेऽत्युष्णं तैलं क्षिपति तदा त्वदधिष्टितं निधानधनं स विलमति, वं च म्रियसे. इत्युक्त्वा स्वं स्वं स्थानमीयतुस्तौ सौ. कलावती तत्सर्व ददर्श शुश्राव च. इतः प्रत्यदीय चक्रेश्वरी स्तवजापानावान्मयतचक्रे इ. त्युक्त्वांतर्दघौ. सा तत्र स्थित्वासन्नगोकुलात्तराजिकापानातुर्याध्युपशमं विदधे. तेन स्वन्नावरूपो