________________ सटीक जक्ता / रमणीयं // 1 // ततो राजा नो कर्मवादिनि झुंदव स्वकर्मणः फलमिति णित्वा शंवलमात्र नर्तृयु तां तां नगरान्निरवासयत्, साप्यवकू-समीहितं यन्नलभामहे वयं / प्रभो न दोषस्तव कर्मणो मम // दिवाप्युबुको यदि नावलोकते / तदापराधः कथमंशुमालिनः // 1 // श्त्यायुक्त्वा पतिं च करे कृत्वा साश्रुपाते पुरीजने पश्यति सा चचाल कलावती, क्रमेण बनमध्ये प्राप्ता च. तदा कलिरूपो हेमंतर्तुः प्रवर्तते, नक्तं च-निर्दग्धाः कमलाकराः सुमनसो मम्बुः कलावानपि / प्रीत्यै नो किल कृष्णवर्मसु जनः प्रायेण बहादरः // जाडयेनोल्लसितं जगत्सुमहिते मित्रे च यन्मंदता / तन्नूनं कलिरेष दुस्सहतरः शीततुना स्पर्धते // 1 // इति तत्र तरुकिशलयाप्लोषकं पांथमनोरथमालाशो. षकं संयोगिजनतोषकं कंदर्पदर्पपोषकं दरिद्रजनदुःखदायकं शिशिरपातं दृष्ट्वा सा वने तरुपत्राण्या स्तीर्य स्वभा सहास्थात्. अथ स राजहंसकुमारस्तां कलावतीमवक, हे सुंदर! मुंच मां कदर्यकं, हेमावलीहषदोमणिकाचयोर्गखरजीयोश्च क मेलः ! त्वं तु सर्वत्र मानं लप्स्यसे, नक्तं च-शूराश्च वरविद्याश्च / याश्च रूपध. / नास्त्रियः / / यत्र यत्र गमिष्यति / तत्र तत्र कृतालयाः // 1 // तदा सावक प्राणनाथ! किमिदमुच्या