SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ जक्ता। जातरूपसमदेहांतिर्जातो राजहंसः. ततः सा निजस्वामिने कथयित्वा वल्मीके तैलं क्षिप्त्वा नि सटीक धानं खली. ततः सा कलावती चक्रेश्वरीप्रनावादुरगयोर्नस्वागनवदिति भणत . ततोऽसौ त. त्पृष्टः स्वपितृजन्मादिकमभणत. ततस्तयोक्तोऽसौ खनगरे समागतः. सघनं नार्यासनाथं च तं दृष्ट्वा तुष्टो राजशेखरो नृपतिः. कमलाराझ्या दुर्विलसति ज्ञात्वा सा दूरीकृता राज्ञा. क्रमेण च राजहंसस्य राज्यमभवत् . श्वशुरेणापि तब्बुधि लब्ध्वा मानान्निवारितं निजं चित्तं. सर्वैः खकर्मैव जुज्यत इत्यं गीकृतं पुया वत्र. नक्तं च-सबो पुवायाणं / कम्माणं पावए फलविवागं // अवराहेसु गुणेसु या निमित्तमितं परो होइ॥ 1 // सुखस्य पुःखस्य न कोऽपि दाता / परो ददातीति कुबुधिरेषा / पुरा कृतं कर्म सदैव जुज्यते / शरीर हे निस्तर यत्त्वया कृतं // 2 // इति विबुध्य मानगिरिनृपः कलावती उहितरमानाय्यापुपूजत् . दामिताश्च सर्वे मुखभाजनं बनवुः, राजहंसो राजापि जिनधर्ममारावयत् कलावतीप्रतिबोधाचसा. एवं तावुनावपि चिरं सुखिनाव नृतां. इति सप्तविंशी कया // // 7 // अथ बंदियननयं दन्नाह / मृतम् ।।-थापादकंठमुरुशृंखलवेष्टितांगा / गाढं बृहन्निगडकोटिनिघृष्टजंघाः // त्वन्नाममं.
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy