________________ भक्तः त्रमनिशं मनुजाः स्मरतः / सद्यः स्वयं विगतबंधनया भवंति // 42 // व्याख्या हे अप्रतिचक्राचः // चिंतचरण! थापादकंठं कंगदारन्य पदं यावत्, नरशृंखलवेष्टितांगा गुरुलोहदामव्याप्तवपुषः, गाद | निवि बृहन्निगडकोटिनिघृष्टजंघा विकटाष्टीलायकर्षितनलकिनीकामनुजा नरास्त्वन्नाममंत्र ॐ. 114 पनाय नमः' इति पदमनिशं सदा जंपतो ध्यायंतः सद्यस्तत्कालं स्वयमात्मनैव विगतबंधनयावस्त बंधनाशंका जवंति जायंत इति वृत्तार्थः / / 42 // एतस्य महिमा पूर्व श्रीमानतुंगाचार्याणां निवि. मनिगमशृंखलाजालनंदनादत्. तदन्नने केषां राजयोगिनां लोहांउत्रुटि:-म्लेबबुप्तसुखातप्रनतातिशये कुलो / रणपाणस्य संजातं / निविडांदुकनंजनं // 1 ॥श्रीअर्जयमेरुदुर्गपरिसरबहुग्रामग्रामणीचाहमानकुताग्रणीः सहजदानविनयगुणप्रीणितसर्वदर्शनिमालो रणपालोऽजनि राजपुत्रः, अन्नदान महादानं / प्रणामो दर्शनेषु च / / अविरु दयं चैतत् / कर्तुमहिमहेतवे // 1 // इति पद्यं स बहमंस्त स च जैनमुनिसंगया जद्रकस्वनावोजक्तामरस्तवं पंचपरमेष्टिमंत्रं चापाठीत . युगादि | जिने भक्तिपरः स्तवमहिमार्थवेत्ता च स धर्मपालकतया साधूनां चेतसि शतपत्रमाव्यमिव, महोद्भ || टतया म्लेगनां च हृदि शब्यमिवासीत. एकदा अजयमेरुजुर्गस्थदुष्टमीरेण ग्लं लब्ध्वा स बEः / /