SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ सटीक जक्ताः / सपुत्रः, कलियुगदुर्वि तसितमेतत् . नक्तं च-सीदति संतो विलसंत्यसंतः / पुत्रा नियंते जनकश्चिः | | रायुः // परेषु मैत्री स्वजनेषु रोषः / पश्यंतु लोकाः कलिखेलितानि // 1 // परं तस्य महाशयस्य मनो धर्मावावलत, ततोऽसौ सपुत्रश्चलितो योगिनीपुरंपति, प्राप्तश्च तत्र. तदा जलाबुद्दीनसुरत्राणस्तत्र राज्यं करोति. जीर्णदिनीदुर्गमध्ये गाढं शृंखलानिगवः सपुत्रोऽसौ कारागृहे दिप्तः. तत्रस रणपालः शुचिर्भक्तामरस्तवस्य द्विचत्वारिंशं वृत्तं दध्यावहर्निशं. दशसहस्यां पूर्णायां निशीथिन्यां रणरणन्नूपुररवोजीवितमदना. मणिमय मेखलाकलापकिंकिणीकणवशीकृत विजुवना, स्थूलनिर्मल. मुक्ताफलहारावलीदासीकृततारकवाता, कमलदलमृदुलसरलकरांशुलिपरिहितोर्मिकारनकांतिदर्शन पूरितमानवसमीहितजाता, उमरश्रेण्यनुकारिवेणीदममिषसेवकीकृतनागलोका शृंगारश्लोका काचिद्र मणीयरूपा तरुणी रमणी वत्स! शीघं शीघमुत्तिष्टेति जल्पंती तत्पुरः प्रादुर्घता, रणपालोऽजम्पत् जननि ! का त्वं ? देवी वा मानवी वा विद्यावरी वा? सावदत् मरुडवाहना श्रीयुगादिजिनभक्ता भक्तामरस्तोत्रमर्तृरदाकरी सुरी चक्रेश्वरी वर्तते, तस्या अहं किंकरी प्रतीहारी त्वद्धंधनमोचनाय प्रे. / पितास्मि चकेश्वरीस्वामिन्येति. रणपालोऽरणत्, देवि! त्वमेव मे चाधिकासि, परं कथमुत्तिष्ठामि /
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy