SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सटीक नक्त|| करचरणनियंत्रितोऽहं. देव्युवाच स्पृश करचरणौ ? सोऽप्यस्पृशत, तदा मुक्ततत्करचरणं पुरः पतितं निगमं सोऽद्रादीत. पुत्रस्यापि बंधनानि दूरे पतितानि. स्वयमुदघटिष्ट करौकःकपाटसंपुटं. तावुत्तिष्टं. तौ वारिता देव्या, शो रदापादरिकास्तत्रैयरुः. ततो तौ तथैव दृष्ट्वा च जग्मुः. देवदर्शितसोपानप थेन तौ दुर्गमारूढौ. समुत्प्नुयाधः पतंतौ तौ पट्टकूलबन्नहंसरोमशय्योपरि पततः स्म. ततश्चेलतुस्ती खग्रामंप्रति. तत्पृष्टे यवनराजचमुरलगत, तौ तां समायांती सेनामपश्यतां, परं सा देवीप्रभावान प. श्यतिस्म तौ. कटकं शाकंनरीमजयमेरुदुर्ग च यावद्यात्वा व्यावर्तितं. रणपालः सनंदनः श्रेयसा स्वस्थानमाशिश्राय. चित्रकूटदुर्गे च चिरं स कुटुंबयुक सुखमन्वनृत्, धर्म व पालयामास.श्त्यष्टाविंशी कथा // // अथशष्टनीनाशे स्तवं संदिपन्नाह // मूलम् ।।-मत्तदिपेंद्रमृगराजदवानलाहि-संग्रामवारिधिमहोदरखंयनो // तस्याशु नाशमुपयाति नयं जियेव / यस्तावकं स्तवमिमं मतिमानधीते // 43 // व्याख्या हे श्रमेयमहिमन् ! तस्य प्राणिनो जयं नीराशु शीघं नियेव जयेनेव नाशमुपयाति ध्वंसमायाति, यो मतिमान् प्र. | झावांस्तावकं नवदीयमिमं प्रागुक्तस्वरूपं स्तवं स्तोत्रमधीते पठति. किंवृतं भयं? मत्ताहिपेंद्रश्च मृग.
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy