SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ जक्ता / राजश्व दवानलश्च अहिश्व संग्रामश्च वारिधिश्च महोदरश्च बंधनं च, तेन्य नबा नत्पत्तिर्यस्य तत्.भव. सटीक स्तवमंत्रध्यानप्रविष्णुप्रभावयुतानराद्भयस्यापिन्य जवतीति युक्तोत्दा, भयभेतृत्वादैहिकार्थकृदन्यसु| खत्तीर्थदपीति न चिंयं, यतोजगातःस्मरणात्तुष्टास्ततक्ताः सुराः सर्वमथे संपादयंति, वीतरागध्यानान्मु. क्तिरेव मुख्यं फलं, अन्यत्प्रासंगिकं कृषः पलालवदिति वृत्तार्यः // 43 // अथ स्तवनावे सर्वस्वमाह // मूलम् ।।-स्तोतस्रजं तव जिनेऽ गुणैर्निवहां / जत्या मया रुचिरवर्णविचित्रपुष्पां॥ध. ते जनो य ह कंठगतामजस्रं / तं मानतुंगमवशा समुपैति लक्ष्मीः // 4 // व्याख्या हे जिनेंद्र! केवलिपते ! इह जगत्यां यो जनोऽजस्रमनवरतं तव स्तोत्रं स्तवं, बहुपदसंदर्जितत्वात स्रगिव स्तोस्रक तां स्तोत्रमालां कंगतां धत्ते कंठपाठठितां करोति पठतीत्यर्थः, किंतां? भक्त्या भावपूर्व मया श्रीमानतुंगसूरिणा गुणैः पूर्वोक्तैानाधर्निवहां रचितां. अथवा जिनेंद्रगुणैरहद्गुणैः स्वयंबुधस्वसहजवैराग्यादिनिर्निवहां गुंफितां, रुचिरा मनोझा वर्णा अकाराद्याः पंचाशदेव विचित्राणि यम कासश्लेषक्ष्यर्थव्यंग्यादिना विशेषेणाहतानि स्पृहणीयाश्रयणीयतया पुष्पाणीव यस्यां तो, लक्ष्मी रा. ( ज्यस्वर्गापवर्गसरका श्रीवशा तम्तचित्तावश्यं तं मानतुंगं चित्तौनत्ययुतं पुरुषं कविं वा समुपैति
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy