________________ जक्तः समंतापार्श्वमायातीति प्रथमोऽर्थः (1). अथवा भक्त्या विचित्त्या गुणैः सूत्रतंतुभिर्निवहां ग्रथितां // सटीक मानं मा, तया मया प्रमाणेनोपल दितां रम्यपंचवर्णातकुसुमां तव स्तोत्रमिव बुप्तोपमामिति स. र्वत्र ज्ञेयमिति द्वितीयोऽर्थः (2). मया पद्मया भक्त्यानुरागेण जिनो विष्णुरेवेंऽः पतिस्तस्य गुणैः 110 जिनेऽगुणैः प्रकृत्वादिन्निर्निवहां न्यस्तां, चारुशुतेविविधसंतानकादिककुसुमां कंगतां धत्ते, कृष्ण स्तस्य वशा योषिकलत्रं तं मानतुंग सानिमानं पुरुषोत्तममायातीति तृतीयोऽर्थः (3). अथवा जिनो विष्णुरिंडः सुरेंद्रस्तयोर्गुणैः शौर्येश्वर्यादिनिकालदितो विक्रमी परमेश्वरो यः पुष्पमालां प्रो. क्तरूपां कंठगतां विर्ति, तं लशीः सकल मिश्रीरवशा तदायत्ता वीरनोज्या वसुंबरेति वचनात्, मानतुंग साहंकार पुरुष समुपैतीति चतुर्थोऽर्यः (4). अपवा यः सामान्योऽपि पुष्पदाम धारयति स लक्ष्मीवान स्यात, यय यो मया लदम्या कलितो जनो नक्त्या बहुविधरतनंग्या, गुणैर्माधुर्या यैर्निवहां स्वाशीकृतां, रुचिरवर्णविचित्रपुष्पां कांतवपुर्युतिविशिष्टतिलकमाव्यानरणां, ' चित्रस्ति|लक नच्यते ' स्रजमिव कामिनी मति गम्यं, कंगतां धत्ते परिरंजते निरंतरं जजत श्ययः, लक्ष्मीस्त मानतुंगं पुरुषगणनागण्यं समायाति अबशा तदधीनेति पंचमोऽर्थः (5).