________________ सटीक जक्ता पुष्पधारणादरस्त्रीसेवनादरिद्रोऽपि पुमान् श्रीमान स्यात, नक्तं च-शिरः सपुष्पं चरणौ सुपूजि. | तौ / वरांगनासेवनमपनोजनं / / अनमशायित्वमपर्वमैथुनं / चिरप्रणष्टां श्रियमानयंति // 1 // थवा यः पुमान् स्वयंवरे तशुगरंजितपतिंबरा दिप्तां, गत्या रचनया मया शोभया गुणैः सुवर्णसू. | त्रैर्निवां, चारुरु चनानाविधकुसुमां स्तोत्रसज वरमाला कंठगतां धत्ते, लक्ष्मीवि लक्ष्मीः श्रीसमरूपा स्त्री यवशा कामविला. तं मानतुंग वपुःप्रमाणप्राप्तं सर्वलक्षणपूर्ण समुपैति दूरादपि तत्पाश्चमा. यात.नि पष्टोऽर्थः (6). धनेन पुरुषस्य सोनाग्यातिशयः प्रकाशितः. अन्यथा पतिमनुसरती प्रौढापि स्त्री मानहीना मुखिया स्यात्, नक्तं च-गम्म पियस्स पासे / सुष्प सिज्जाए घहरोवि / / विसएहिं पिज्जमह-दु के दियहा गमिज्जति // 1 // ध्वनिरिह पत्यनुसरणं मानिन्याः, प्रौढत्री णां स्नेहो वर्षत एवाहरहः. उक्तं च-जम्मतरेवि न विहड / पोढमहिलाण जं कियं पिम्मं // का. हिंदि कन्हुविरहे / अज्जवि कालं जलं वह // 1 // नवोढा तु विवोढारं व्रजेती भतुः सौलाग्य विवृणोतितगमिति लदम्यजिगमनेनोक्तं, तथा नवतः स्तोत्रस्याप्यधीता जनः सौजाग्यनाग्यकलितः / श्रिया सदा संश्रियिष्यते इति तापर्थिः. अत्र पुष्पमालाशब्दोऽनीष्टशकुनत्वेन महोत्सवानंदहेतुः, /