________________ नक्त 110 नक्तमागमेऽपि-समणं संजय दतं / सुमणं मोश्रया दहिं // माणं घटं पमागं च / सिघम व | यागरे // 1 // शकुनार्णवेऽपि-पद्मिनी राजहंसश्च / श्वेतनिकृतपोधनाः // यं देशमुपसर्पति।तत्र देशे शुनं वदेत // 1 // पुष्पेषु प्राधान्यं पद्मानामिति. चतुर्दशस्वप्नेष्वपि कुसुमस्रक प्रशस्या, ती. र्थकृदावारविहारसमवसृत्यवसरे विचार्य. स्तवांते लक्ष्मीशब्दो मांगल्यार्थवाची, ते स्तोत्रं पिपरिषूणां शुश्रूषूणां व्याचिख्यासूनां दिसूनां च पुरुषाणां आस्तवसमाप्तेरनारतं कल्याणपरंपरा नविष्यतीत्यर्थः. अथवा प्राणिनां प्रतिष्टाहेतुः श्रीरेव, नक्तं च-वरां राशिरसौ प्रसूय नवतीरत्नाकरत्वं गतो / विषणुस्त्व त्पतितामवाप्य भुवने जातस्त्रि तोकीपतिः // कंदो जनचित्तनंदन इतित्वनंदनत्वादत् / सर्वत्र त्वदनुग्रहप्रणयिनी पद्मे महत्त्व स्थितिः // 1 // अन्योऽप्यर्थः शुगः सुधीनिः स्वधिया व्याख्येयः, इति चतु. श्चत्वारिंशद्वृत्तार्थः संपूर्णः // 44 // तत्संपूर्ती संपूर्णेयं भक्तामरस्तववृत्तिः सप्रन्नावकथानिकासंयुक्ता. गिरा गुंफधात्री कींडेषु वाणी / चतुर्वर्णवर्ण्यश्वतुर्वर्णसंघः // गुरुश्चानुशास्ता सुधीः श्रोतृ. वर्गो / जयेयुर्जगत्याममी पासमुई // 1 // श्रीचंगलेऽजयदेवसुरिः / श्रीरुऽपल्लीयगणाब्धिचंद्राः // // श्रीचंद्रपूरिप्रवरा बखुर्यवातरः श्रीविमलेंदुमंज्ञाः // 2 // तत्पट्टे जिननासूरिगुखः सम्बन्धिः / /