________________ सटीक 105 जक्ता, था-तामलिप्तीपुरीवासी / धनावहवाणिग्वरः // क्षुब्धेऽब्धौ देवतातुष्टया / श्रेयसा पुरमीयिवान् / / | // 1 // धनकनकवसनरत्नसपत्नीकृतालकायां, नंदनवनाभामितारामानिरामायां, देवीरूपसुरूप नागरिकरामायां, तुंगहर्यनिकरमालिन्यां तमालिन्यां पुरि बहुधनो धनावहनामा श्रेष्टी. सो: ऽन्यदा श्रीजिनेश्वरसूरिदेशनामशृणोत्, यथा-वंद्यास्तीर्थकृतः सुरेंद्रमहिताः पूजां विधायामला / सेव्याः सन्मुनयश्च वंधचरणाः श्रव्यं च जैनं वचः // सहीलं परिपालनीयमतुलं कार्य तपो निर्मलं / ध्येया पंचनमस्कृतिश्च विषा नाव्या च सद्भावना // 1 // तत्रापि धर्मे जीवदया सर्वत्रा प सारभूतोक्ता, यतः-देविंदचक्वट्टित्त-णा जुत्तूण सिवसुहमणंतं / / पत्ता अणंतसत्ता / थ. भयं दाऊण जीवाणं // 1 // यो दद्यात्कांचनं मेरुं / कृत्स्नां चैव वसुंधरां / सागरं रत्नपूर्ण वा। न तु तुल्यमहिंसया // 2 // तूण परप्पाणे / अप्पाणं जो करे सप्पाणं // अप्पाणं दिवसाणं / / कएण नासे थप्पाणं // 3 // इत्याद्याकर्ण्य प्राणांतेऽपि स्थूलं निरपराधं जीवं न हन्मि, न घा. तयामीति व्रतं स जग्राह, परमः श्रावकोऽत, नक्तामरस्तवं पठित्वा चास्मार्षीत् . सोऽन्यदा प्रता व वितिस्त्यागनोगौ विना दीयते निर्व्यवसायिनामिति विमृश्य परदीपयोग्यनांमैः प्रवहणपंचक