________________ सटीक भक्तः मापूर्य शुनमुहूर्ते नालिकेरादिभिः समुद्रपूजां कृत्वा बोहिलमारूढः, अनुकूलानिलप्रेरितानि तानिपं. // चापि प्रवहणानि युगपञ्चलितानि, खटपैर्दिनैश्च सिंहलदीपं प्रापुः, जातो यथेप्सितो लानः, मणि मुक्ताप्रवालकपूरचंदनादीनि प्रतिभांडानि च जगृहिरे, बोदिबानि भृत्वा पूरितानि. स्वदेशगमनाय 106 क्रमेण सागरं प्रविष्टेषु तेषु यानपात्रेषु नाविकाः श्रेष्टिनंप्रत्यचीकथन , भो श्रेष्टिनिह विकटादी देवी पशुबलिं गृह्णाति सांयात्रिकेन्यः, ततस्त्वं ब्रूहि यथा तटवर्तिग्रामादानीय तत्करं दद्मः, अन्यथा श्रेयो न. श्रेष्टयाहस्म, नो कर्णधाराः! मह्यं पशुघातो न रुचितः, सर्वथा जीवान हन्मि, न घातयामि वा. निरेनसं नोगं यहामि देव्याः, यत उक्तं च-दमो देवगुरूपास्ति-दीनमध्ययनं तपः // सर्वमप्येतदफलं / हिंसां चेन्न परित्यजेत् // 1 // हिंसा विघ्नाय जायेत / विघ्नशांत्यै कृतापि हि ।।कुलाचारधियाप्येषा / कृता कुलविनाशिनी // 2 // इति कथिते सहसैव प्रचंडदुर्वाता ववुः, वृत्तोक्तव. रूपे चांनोधौ संजाते धनावहः स्तवं सस्मार. कलकलं कुर्वतः समकालमलपन्नाविकाः श्रेष्टिनेकाग्र हो मात्रः, देव्युपदां देहि यथा कुशलं स्यादहनानां, यात्मार्थ सर्वमपि समाचरति विज्ञाः, नक्तं || च-त्यजेदेकं कुलस्यार्थे / ग्रामस्यार्थे कुलं त्यजेत् // ग्रामं जनपदस्यार्थे यात्मार्थे पृथिवीं त्यजेत् ||