________________ 104|| स्वयं च वने जटाधरस्तापसो जातः. गुणवर्मा तु मथुरायां समेत्य भातृव्यादीनां राज्यविभागं दत्वै कातपत्र निष्कंटकं राज्यसुखमन्नजत्. तत्र स निरंतरं गुरूपदेशश्रवणतीर्थयात्राकरणपरोपकारनिर्मा all णादिभिर्मनुष्यनवफलं जग्राह, जिनधर्म च प्रनावयामास, पर्वतिथिषु च प्रवृतदुरितखंडनानि निर| तिचाराणि सामायिकपोषादिकवतानि पालयामास. ततोऽसौ गुणवर्मा जैननरेंडः श्रीयुगादिजिनप्रा. सादानचीकरत् . इति पंचविंशी कथा // 25 // अथ जलापदं शमयन्नाह // मूलम् ||-अंजोनिधौ दुभितनीषणनकचक्र—पाठीनपीउन्नयदोबणवाडवमौ // रंगत्त रंगशिखरस्थितयानपात्रा-स्त्रासं विहाय नवतः स्मरणाद् व्रजति // 40 // व्याख्या-हे नववा डिपोत ! अंनोनिधौ समुझे एवं विधे सति सांयात्रिका जना नावतः स्मरणात त्रासमाकस्मिकं जयं विहाय त्यक्त्वा बजेति, क्षेमेण स्वस्थानं यांति. किंवते? कुन्नितानि दोभं गतानि नीषणानिरौद्रा णि नकचक्राणि, च पातीनाश्च पोगश्च. नयदो भीकृदुल्बणः प्रकटो वामवामिश्च यत्र स तथा त स्मिन् . किंता जनाः? रंगत्तरंगशिखरस्थितयानपात्रा नबलत्कलोलाप्रवर्तिप्रवहणाः. नकचक्रं दुष्टः || जलजंतुवृंद, पाठीनपीठी मत्स्यनेदौ, वामवामिवमवानलः, इति वृत्तार्थः // ४०॥प्रनावोदाहरणं यः / /