SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ नक्ता/ जावितुं च ते लमाः / ऊचे नृपतिः कश्चित् / श्रेयांसस्योदयो नूनं // 7 // निजनिजसौवं जग्मुः / श्रेयांसश्रेष्टिमंत्रिसामंताः / युवराजो जनतानां / कलफलमशृणोद्गवादास्थः।। 7 / आसन्ननरमपृ. बत / कोलाहलकारणं ततो युवराद / / सोऽचीकथच मत्वा / निःशेषं वृषनवृत्तांतं / / ए॥ रजतस्व. भरण-प्रवालमुक्ताफलानि यानादि ॥प्रपितामहस्तवायं / कोशलिकानव गृह्णाति // 10 // तेनायं नगरजनः / कलकलशब्दं करोति नक्तिपरः // स्वामिन्नस्मिन् भक्ते / कुरु प्रसादं वदन्ने // 11 // तत् श्रुत्वा श्रेयांसो / निरुपानकस्त्वरान्वितोऽन्यगमत् // तां जिनमूर्ति दृष्ट्वा / जातिस्मृतिमाप ग. तपापः // 12 // पूर्व विदेहे पुमरि-किण्यां पुरि वज्रसेनजिनसूनुः / / चयजनि वज्रनानः / सु. यशास्तत्सारथिः प्रथितः // 13 // सह बाहुसुबाहुन्यां / पीठमहापीठसहजसुयशोभिः // चक्रधरः पू वैधरो / व्रती समय चाहत्यं // 14 // सर्वार्थदिवो भरते कृतसुकृतो नाभिनर नदहन // सुयशा इति गृहीता-नुत्तरवासोऽनवं सोऽहं / / 15 // तत्रेयं तीर्थकरस्य / वज्रसेनस्य वोदिता मुजा। नृपीछेऽनन्यसमा / ऋजुजडजी वैरविज्ञेया // 16 // कल्पमकल्पं सैषण-मनेषणीयं न विदंत्यमी लो| काः // मुनिपतये तदशुद्धं / कल्याणीभक्तयो ददति // 17 // अत्रांतरे च कश्चि-नव्येकुरसेन
SR No.600426
Book TitleBhaktamar Stotra Satikam
Original Sutra AuthorN/A
AuthorMantungasuri, Gunakarsuri
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy