________________ नक्का यथा प्राज्यादर इति. अथ नवता वीदितेन दृष्टेन किं कार्य ? येनार्हद्दीदाणलदणेन हेतुना अः | न्यस्त्वदपरः कश्चिद्देवो नवांतरेऽप्यन्यजन्मन्यपि जुवि लोके मनो हरति, मानसं न गृहणाति, यतः सर्वगुणो गवांस्तथाविधनव्यानां चित्तहरणं कुरुते, अन्ये सुरा रागद्वेषविसंस्थुलांगत्वाद् ज्ञानविक लत्वाच न मनोहरणंप्रति कारणं, नक्तं च-सर्वे सर्वात्मनान्येषु / दोषास्त्वयि पुनर्गुणाः / / स्तुतिस्तवेयं चेन्मिथ्या / तत्प्रमाणं सगासदः // 1 // अन्यभवे चित्ततोषः श्रयांसादेवि, तद्यथा-सा धिकवर्ष चतसृषु। दिल बहल्यादिमंडलानि विभुः // व्यहरन्मुक्ताहारो / मुनिनिदामूर्खमनुजवशात् // 1 // अवनि पावं पावं / निरशनपानो जिनेश्वरो वृषभः // निजचरणक्रमणेना-शनाय गज पुरमगादग्लानः // 2 // श्रीबाहुबलितनूजः / सोमयशाः सद्यशा नृपस्तत्र // रूपनिधिश्च सुधर्मः / / श्रेयांसस्तत्कुमारवरः / / 3 // स्वप्ने च निशाशेषे / कालकालः सुमेरुगिरिराजः // मयका सुधाभिषिक्तः / स्वरुचिं प्रापेति सोऽपश्यत् // 4 // परितो वैरिक्रांतो / वीरः श्रेयांसविहितसाहाय्यः // रणवि विजयी जातः / स्वप्नं सोमप्रनोऽपश्यत् // 5 // रविमंमलतः पतितं / करजालं गलितः तेजसस्तत्र / / श्रेयांसेन तु घटितं / स्वप्नं श्रेष्टी ददर्शति / / 6 / / प्रातः पर्षदि मिलिताः / स्वमार्य ||